________________
श्रीभगवन्नामकौमुदी। ५६ श्रीमन्नाममहामृताब्धिलहरीकल्लोलमग्नं मुहुमुंह्यन्तं गलदश्रुनेत्रमवशं मां नाथ नित्यं कुरु ॥ इति श्रीमदनन्तानन्दरघुनाथपादपद्मोपजीविनोलक्ष्मीधरस्य कृतौ श्रीभगवन्नामकौमुद्यां नामकीर्तनस्य पुरुषार्थत्वप्रतिपादनं नाम द्वितीयः परिच्छेदः ।
नरकहेतुसंस्कार एव सजातीयोत्पादकोऽस्तु किमिति संस्कारद्ध. यमित्याशङ्कय समाधत्ते-तथा सतीति। विद्या देवतान्तरोपासना तपः कृच्छादि, प्राणनिरोधः प्राणायामः, तीर्थाभिषेकस्तीर्थ स्नानम् , अना. त्यन्तिकत्वाभिधानं हि सजातोयोत्पादकसंस्कारसत्त्वादिति भावः। एक एव संस्कारः सांशोऽस्तु तत्र प्रायश्चित्तेनैकांशो नश्यत्वंशान्तर तु सजातीयारम्भकमस्तु तत्राह-निरंशस्येति । उपसंहरति-तस्मादिति । परमप्रकृत मुपसंहरति-श्रत इति । ननु मन्त्रतस्तन्त्रतश्छिद्रमित्यादिवाक्यैरङ्गत्वं नामकीर्तनस्येत्युक्तं तत्राह-यत्पुनरिति।वासुदेवे मनो यस्येत्यादि तु न कर्माङ्गत्वं बोधयतीत्याह-वासुदेव इति । अधि: कारः सम्बन्धः फलश्रवणादिति । तस्यान्तरायो मैत्रेय देवेन्द्रत्वादिक. फलमिति । ततश्च जपहोमार्चनादिषु वासुदेवस्मरणम् महाफलहेतुरित्यभिप्रायः। नन्वङ्ग फलश्रुतिरर्थवाद इत्याशङ्कय पूर्वोक्तं स्मारयतिन चेति । भावार्थत्वेन धात्वर्थत्वेन । द्वितीयपरिच्छेदार्थमुपसंहरतितस्मादिति । गतिसामान्यात्समानार्थत्वात् । नाम्नि कृतनिश्चयो ग्रन्थ. कृत्परमेश्वरभक्तिम् प्रार्थयते-श्रीरामेति ।
इति श्रीमदापदेवसूनुनाऽनन्तदेवेन विरचिते भगवन्नामकौमुदीप्रकाशे
द्वितीयः परिच्छेदः समाप्तः ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com