________________
श्रीभगवत्रामकौमुदी |
s
तृतीयः परिच्छेदः । श्रीकृष्णाय नमः ।
यस्य नामान्यधीयानैः शुकैरपि शुकायितम् । विनेयैर्बल्लवस्त्रीणां स कृष्णः कुरुतात् कृपाम् ॥
प्रकाशस्य
तृतीयः परिच्छेदः ।
॥ श्रीकृष्णाय नमः ॥
1
उत्तरविचारार्थं मङ्गलमाचरति - यस्येति । गोपीनां शिष्यैः शुकैः पक्षिभिः यस्य नामान्युच्चारयद्भिः शुकयोगोन्द्रवदाचरितंस कृष्णः कृपां करोत्वित्यर्थः ।
एवं भक्तिकर्मणोः संभूय साधनत्वे निरस्ते पुनरिदं विचार्यते - किमनयोर्व्यवस्था विकल्पो वेति ? तत्राधिकारिभेदेन व्यवस्थायामधिकारिविशेषणस्य किंचित्करत्वात् श्रद्धाऽऽदिसहकृतस्यैव कीर्त्तनस्य पावनत्वंफलिष्यति, विकल्पे तु तन्निरपेक्षस्यैव, तत्र गुरुलघुनोर्विकल्पे गुरुणो ह्यत्यन्तबाधप्रसङ्गाद् व्यवस्थैव साधीयसी ।
"
निरूपणीयं प्रतिजानीते - एवमिति । कर्म द्वादशाब्दादि । संभूयेति । श्रङ्गप्रधानभावेन समप्राधान्येन वा समुच्चित्येत्यर्थः । व्यवस्था, श्रधिकारिविशेषस्य नामकीर्तनं तद्विलक्षणस्याधिकारिणो द्वादशाद्वादीति । विकल्पस्तु येन केनाप्यधिकारिणा नामकीर्तनं द्वादशाब्दादि वा कार्यमिति । कस्मिन्सति किं स्यात्तत्राह - तत्रेति । किंचित्कफलोपयोगित्वादित्यर्थः । श्रादिशब्देन शुचित्वादि । पूर्वप
क्षमाह -तत्रेति । द्वादशाब्दादि गुरुभूतं, नामकीर्तनं लघुभूतं, तत्र लघु नैव पापक्षये गुरुभूतं न केनाप्यनुष्ठीयेत ततो व्यवस्थैव युक्तेत्यर्थः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
-
www.umaragyanbhandar.com