Book Title: Bhagwannam Kaumudi
Author(s): Lakshmidhar
Publisher: Achyut Granthmala Karyalay

View full book text
Previous | Next

Page 44
________________ श्रीभगवनामकीमुदी । पासनादीनां पर्णता न्यायेनाव्यभिचरितक्रतुसंबन्ध्युद्वीथद्वारा कत्मत्वनियममाशङ्कय सिद्धान्तितं " तन्निर्धारणा नियमस्तद्रष्टेः पृथग्ध्यप्रति बन्धः फलमिति तन्निर्धारणस्य क्रत्वङ्गत्व निर्धारणस्यानिय मोऽसवंतद्दृष्टेः अनि यमदृष्टेः तेनोभौ कुरुतो यश्चैवं वेद यश्च न वेदेत्युपास नारहितऋतुप्रयोगदर्शनादिति, किमर्थं तर्ह्यद्रीयोपासनादीनि विधीयन्तइत्याशङ्क्योक्तं पृथक् स्वतन्त्रम् श्रप्रतिबन्धः कर्मफलसमृद्धिः फलम् उद्गीथोपासनादीनां क्रियात्वात्स्वतन्त्रफले साधनत्वमुपपद्यत इति भावः । પ erracereवं तदपि स्वार्थपरत्वे बाधकभावात् साधकाभावाड़ा, न तावद्वाधकभावाद् अर्थान्तरपरत्वमेव हि तस्य बाधकं तदिह नास्तीत्यवोचाम, नापि साधकाभावाद् अध्ययनविधेरेव साधकत्वात् स हि प्रयोजनशून्यमत्तमात्रमपि न ग्राहयति; अत एव कुत्र चिदेकत्र तात्पर्य्यमागृह्णाति, तत्रान्यपरत्वस्य पराकृतस्वात् स्वार्थपरत्वं परिशिष्यते, अपि च, उपक्रमोपसंहारयोरेकरूपत्वं पौनःपुन्यमनधिगतत्वमर्थवत्त्वमुपपतिः प्रशंसा चेति पद्विधानि तात्पर्य्यलिङ्गानि तानि चाजामिलोपाख्यानादिषु स्पष्टमुपलभ्यन्ते व्याकरिष्यन्ते च यथावसरं, तस्मान्नैवातत्परत्वं नामसंकीर्त्तनविषयाणांवचनानाम्, अतो यत्किंचिदेतदर्थवादरूपत्वमिति, अपि च मानान्तरानधिगतं कृतियोग्यमिष्टसाधनमेव विधिः स च लिङादियुक्तेन वाक्येनावगम्यतां - वाक्यान्तरेण वा कस्तत्राग्रहः । इहापि सर्वेषामप्यघवतामिदमेव सुनिष्कृतम् । नामव्याहरणं विष्णोर्यतस्तद्विषया मतिरितिप्रमाणान्तरानधिगतं पापक्षयसाधनत्वमड़ास्यते नामकीर्त्तनस्य, कृतियोग्यं च तत्क्रियात्वात् काल Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160