Book Title: Bhagwannam Kaumudi
Author(s): Lakshmidhar
Publisher: Achyut Granthmala Karyalay
View full book text
________________
प्रकाशसहिता यस्य स्मृत्या च नामोक्त्या तपोयज्ञक्रियाऽऽदिषु । न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतमिति ॥
अनुवादश्च प्राप्तिमनुमापयति निवीताधिकरणन्यायेनोपव्यानविधायकवाक्यशेष निवीतानुवादवत् ।
श्रीविष्णुपुराणेऽपि वासुदेवे मनो यस्य जपहोमार्चनादिषु ।
तस्यान्तरायो मैत्रेय ! देवेन्द्र त्वादिकं फलमितिकर्माङ्गत्वमवगम्यते हरिस्मरणस्य, यद्यत्र स्मरणंखातत्र्येण विवक्षितं किमिदं जपहोमार्चनादिष्विति, अतःसर्चकाङ्गत्वाद् भगवत्कीर्तनस्मरणयोः, प्रायश्चित्तस्यापि तदन्तः पातित्वात्प्रायश्चित्ताङ्गत्वेनैव नामकीर्तनं पापक्षयहेतुन्न स्वतन्त्रमिति।
ननु समुच्चयेऽपि मन्वायुक्तप्रायश्चित्तं प्रधानं नामकीर्तनं तदङ्गमेवमेव कुतः ? किं तु स्वर्गफले दर्शपूर्णमासयोरिव पापक्षये मन्वायुक्तप्रायश्चित्तनामकीर्तनयोः समत्वेन समुच्चयः किं न स्यादिति शङ्कतेनन्विति । विपरीत इति । नामकीर्तनं प्रधान मन्वायुक्तप्रायश्चित्तमङ्गमित्येवंरूपः किं नस्यादित्यर्थः । पूर्वपक्षी परिहरति-पुराणेति । न च भजनस्य कर्माङ्गत्वेऽपि किं नामकीर्तनस्येति वाच्यं, भजनस्य नवविधत्वेन कीर्तनस्यापि तदङ्गत्वावगमात् । नारायणपरामखमिति द्वितीयान्तं पुरुषविशेषणं, प्रायश्चित्तचरणक्रियाविशेषणं वा, तदेव दर्शयति-प्रायश्चित्तानि नेति । तस्येति । भागवतवचनस्येत्यर्थः । अपि विति । नारायणपरामखशब्दस्य द्वितीयान्तत्वे स्पष्टव योजना। फलितं वचनार्थमाह-नारायणपरायणमिति । भागवतवचनार्थमुपसंहरति-अत इति । स्वत इति । प्राधान्येनेत्यर्थः । परायणत्वं भजनम् । मन्त्रतो न्यूनं तन्त्रतो न्यूनं देशतो न्यूनं कालतो न्यूनम् अर्हशब्दवाच्य शुचित्वादियोग्यतातो न्यूनं वस्तुतो द्रव्यतो न्यूनं सर्वं कर्म निश्छिद्रंपूर्ण करोति नामकीर्तनमिति वचनार्थः । साद्गुण्यं साङ्गत्वं, तदर्थत्वं. तदङ्गत्वं । सिद्धलकारेणानूद्यत इत्यर्थः । न चानुवादेऽपि कथं.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160