________________
प्रकाशसहिता यस्य स्मृत्या च नामोक्त्या तपोयज्ञक्रियाऽऽदिषु । न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतमिति ॥
अनुवादश्च प्राप्तिमनुमापयति निवीताधिकरणन्यायेनोपव्यानविधायकवाक्यशेष निवीतानुवादवत् ।
श्रीविष्णुपुराणेऽपि वासुदेवे मनो यस्य जपहोमार्चनादिषु ।
तस्यान्तरायो मैत्रेय ! देवेन्द्र त्वादिकं फलमितिकर्माङ्गत्वमवगम्यते हरिस्मरणस्य, यद्यत्र स्मरणंखातत्र्येण विवक्षितं किमिदं जपहोमार्चनादिष्विति, अतःसर्चकाङ्गत्वाद् भगवत्कीर्तनस्मरणयोः, प्रायश्चित्तस्यापि तदन्तः पातित्वात्प्रायश्चित्ताङ्गत्वेनैव नामकीर्तनं पापक्षयहेतुन्न स्वतन्त्रमिति।
ननु समुच्चयेऽपि मन्वायुक्तप्रायश्चित्तं प्रधानं नामकीर्तनं तदङ्गमेवमेव कुतः ? किं तु स्वर्गफले दर्शपूर्णमासयोरिव पापक्षये मन्वायुक्तप्रायश्चित्तनामकीर्तनयोः समत्वेन समुच्चयः किं न स्यादिति शङ्कतेनन्विति । विपरीत इति । नामकीर्तनं प्रधान मन्वायुक्तप्रायश्चित्तमङ्गमित्येवंरूपः किं नस्यादित्यर्थः । पूर्वपक्षी परिहरति-पुराणेति । न च भजनस्य कर्माङ्गत्वेऽपि किं नामकीर्तनस्येति वाच्यं, भजनस्य नवविधत्वेन कीर्तनस्यापि तदङ्गत्वावगमात् । नारायणपरामखमिति द्वितीयान्तं पुरुषविशेषणं, प्रायश्चित्तचरणक्रियाविशेषणं वा, तदेव दर्शयति-प्रायश्चित्तानि नेति । तस्येति । भागवतवचनस्येत्यर्थः । अपि विति । नारायणपरामखशब्दस्य द्वितीयान्तत्वे स्पष्टव योजना। फलितं वचनार्थमाह-नारायणपरायणमिति । भागवतवचनार्थमुपसंहरति-अत इति । स्वत इति । प्राधान्येनेत्यर्थः । परायणत्वं भजनम् । मन्त्रतो न्यूनं तन्त्रतो न्यूनं देशतो न्यूनं कालतो न्यूनम् अर्हशब्दवाच्य शुचित्वादियोग्यतातो न्यूनं वस्तुतो द्रव्यतो न्यूनं सर्वं कर्म निश्छिद्रंपूर्ण करोति नामकीर्तनमिति वचनार्थः । साद्गुण्यं साङ्गत्वं, तदर्थत्वं. तदङ्गत्वं । सिद्धलकारेणानूद्यत इत्यर्थः । न चानुवादेऽपि कथं.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com