________________
श्रीभगवन्नामकौमुदी ।
३३
1
रति । मैवमिति । नैरपेक्ष्यस्याशाद्वत्वे कारणमाह – नैरपेक्ष्यमिति । अनयोरिति । नामकीर्तनमन्वादिवाक्य योरित्यर्थः । साधनत्वं निरपेक्षत्वंच शद्वप्रमेयं किं न स्यात्तत्राह - स्वविषयस्येति । नामकीर्तनवाक्यंमन्वादिवाक्यं च स्वस्वविषयस्य साधनत्वं साधनान्तराभावात्मकंनिरपेक्षत्वं च बोधयद्भिद्येतेत्यर्थः । शब्ददूषणं वाक्यभेदरूपमुत्तवाऽर्थदूषणमाह- सत्विति । योग्यानुपलब्धेरित्यर्थः । तया ह्यभावो गृह्यते न चात्र साऽस्ति प्रमाणद्वयेन साधनद्वयोपलम्भादित्यर्थः श्रतो न शब्दस्वारस्यभङ्गः, प्रत्युत शब्दसामञ्जस्यमेव समुच्चयपक्षे स्यादित्युपसंहरति श्रत इति । स्मार्तेति । द्वादशाब्दादिनामकीर्तनयोरित्यर्थः ।
1
"
,
नन्वेवमपि समुच्चि तयोरनयोर्द्दर्श पौर्णमासयोरिव का रणत्वमेव किं न स्याद् विपरीतो वाऽङ्गप्रधानभावः १ पुराएवचनेभ्य एव भगवद्भजनस्य प्रायश्चित्तकर्माङ्गत्वावगमादिति ब्रूमः -श्रीभागवते तावत्
प्रायश्चित्तानि चीर्णानि नारायणपराङ्मुखम् | न निष्पुनन्ति राजेन्द्र ! सुराकुम्भमिवापगाइति भगवद्भजनस्य प्रायश्चित्ताङ्गस्वमवगम्यते, प्रायचित्तानि न पुनन्तीति न तस्यार्थः, मन्वादिवचनव्याकोपाद्, नारायणपराङ्मुखमिति विशेषणवैयर्थ्याच्च, अपि च प्रायश्चित्तान्यनुष्ठितान्यपि नारायणपराङ्मुखंन पुनन्ति नारायणपरायणन्तु पुनन्तीत्यर्थः । अतः स्वतः पुनतां तेषां नारायणपरायणत्वमङ्गमित्यवगम्यते, तथा तत्रैव
Shree Sudharmaswami Gyanbhandar-Umara, Surat
-
मन्त्रतस्तन्त्रतश्चिद्रं देशकालाई वस्तुत: । सर्व्वं करोति निश्चिद्रं नामसङ्कीर्त्तनं हरेरिति, तवेति वा, सर्वकर्मसाद्गुण्यार्थत्वं हि हरिकीर्तनस्य सिद्धवदनूद्यते, तथा स्कन्दपुराणेऽपि
૫
www.umaragyanbhandar.com