________________
प्रकाशसहिता
स्यादतः स्वप्रधानमेव तदेतदिति भावः । तदेवेति । स्वप्रधानमेवेत्यर्थः । श्राक्षेपान्तरमाह-तत्रेति । विकल्पेति । पापक्षयकामेन नामकीर्तनं कर्तव्यं मन्वाद्युक्तप्रायश्चित्तं वेति विकल्पः । उभयं कर्तव्यं न त्वेकेन पापक्षयइति समुच्चयः । कस्य चिदधिकारिणो नामकीर्तनं पापक्षयसाधनं कस्य चिन्मन्वाद्युक्तप्रायश्चित्तमित्यादि व्यवस्था । स्मृतीति । पापक्षयो देशेन मन्वादिस्मृतिभिर्द्वादशाब्दादि विधीयते पुराणवचनैस्तु नामकी र्तनं विधीयते तत्र विकल्पसमुच्चयव्यवस्थानामन्यतमस्यानाश्रयणे स्मृतिपुराणवचनानामप्रामाण्यमेव स्यादिति भावः । श्रयमेव विरोधशब्दार्थः । तयोरप्रामाण्यमेव किं न स्यादतश्राह - समानेति । श्रुतिमूलकस्वात्स्मृतिपुराणवाक्यानामप्रामाण्या योगादित्यर्थः । श्रङ्गप्रधानभावेन समुचयं वक्तुं विकल्पपक्षं व्यवस्थापक्षं च निराकरोति - तत्रेति । नित्यवदिति । पापक्षयोद्देशेन नामकीर्तनं द्वादशाब्दादि च नित्य वच्छ्रयते तयो. र्विकल्पे तु पाक्षिकत्वं स्यात् ततश्च नित्यवच्छ्रवण बाधाच्छद्वस्वारस्यभङ्गः स्यात्, अधिकारिविशेषेण वा देश विशेषेण वा व्यवस्थाऽऽश्रयणे सामान्यश्रुतस्य विशेषे लक्षणया शद्वस्वारस्यभङ्गः स्यादित्यर्थः ।
३२
.
ननु समुच्चयेऽपि निरपेक्षसाधनत्वेनावगतस्य सापेचत्वे स्वारस्यभङ्गस्तदवस्थ एव, मैवं, नैरपेक्ष्यं हि साधनान्तराभावः स च नानयोरन्यतरस्यापि विषयः स्वविवयस्य साधनत्वे साधनान्तरस्य चाभावे प्रमेये वाक्यभेदप्रसङ्गात् स तु योग्य प्रमाणान्तरानुदयस्य विषयः, उपलभ्यते तु प्रमाणान्तरं साधनान्तरग्राहकम्, अतः प्रमाणद्वय पर्यालोचनायां परस्पर सापेक्षत्वात् स्मार्त्तपौरागयोः समुच्चय एवं श्रेयान् ।
"
मन्विति । नामकीर्तनवाक्येभ्यो हि तदेव निरपेक्षसाधनं पापक्षयस्य प्रतीयते मन्वादिस्मृतिभ्यस्तु द्वादशाब्दादि निरपेक्षसाधनंपापक्षयस्य प्रतीयते तयोः समुचये तु सापेक्षत्वाच्छन्दस्वारस्यभङ्गः स्यादेवेति भावः । नामकीर्तनवाक्यात्तस्य पापक्षयसाधनत्वं प्रतीयते न तु निरपेक्षत्वं तस्याशाद्वत्वादेवं मन्वादिवाक्याद् द्वादशाद्वादेः पापक्षयसाधनत्वमेव प्रतीयते न तु निरपेक्षत्वमुक्तहेतोरिति परिह
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com