________________
श्रीभगवन्नामकौमुदी।
३५
नामकीर्तनस्य प्रायश्चित्ताङ्गत्वेन विधिस्तत्राह-अनुवाद इति । प्रायश्चि. त्ततपोयज्ञाद्यतया विधिमनुमापयति कल्पयति; निवीताधिकरणन्या. येनेत्युक्तं विवृणोति-उपव्यानेति। "उपव्ययते देवलक्ष्ममेव तत्कुरुते" इत्युपव्यानविधेः शेषे "निवीतं मनुष्याणामि"ति निवीतानुवादो यथा निवीतस्य मनुष्यप्रधानातिथ्यादिकर्माङ्गता विधिं कल्पयति तथे. त्यर्थः । तृतीये-विधिशेषे "निवीतमिति मनुष्यधर्मः शब्दस्य तत्प्रधा. नत्वाद" ।।४।१। इति, इदं च कृत्वाचिन्ताऽधिकरणं, निवीतं मनु प्याणामित्यस्यार्थवादत्वात् । मैत्रेयेति संबोधनम् । तदेवाह-यद्यत्रेति । उपसंहरति-श्रतइति। नन्विह सर्वकर्माङ्गतया पापक्षयहेतुत्व मुच्यते नामकीर्तनस्येति तत्राह-प्रायश्चित्तस्येति ।
अत्र समाधीयते-स्वप्रधानमेव पुरुषोत्तमकीर्तनंपापप्रध्वंसनहेतुः,
श्रीभागवते तावत् कर्मणा कर्मनिहारो न ह्यात्यन्तिक इष्यते ।
अविद्वदधिकारित्वात् प्रायश्चित्तं विमर्शन मिति; कर्मात्मकप्रायश्चित्तनिन्दापूर्वकंके चित्केवलया भत्त्या वासुदेवपरायणाः । अघं धुन्वन्ति कात्स्न्येन नीहारमिवभास्कर
इति ब्रह्मविद्यासमानस्कन्धतया केवलायाः कीर्तनादिलक्षणाया भगवद्भक्तःप्रायश्चित्तत्वेनावधारितत्वात,
--पूर्वतन्त्रस्य तृतीयाध्याये तुरीयपादे प्रथमेऽधिकरणे-"निवीतंमनुष्याणां, प्राचीनावीतं पितणाम्, उपवीतं देवानाम्, उपव्ययते देवलक्ष्ममेव तत्कुरुते” इति विषयवाक्यमादाय; निवीतस्य विधित्वमाशङ्कय; प्राचीनावीतोपवीतयोसिसोऽधःपातनिबन्धनासौकर्यसम्भावनया किल स्वरसप्राप्ते निवीते विधेरनपेक्षणादर्थवादत्वं सिद्धान्तितं, श्रयमाणरय प्रशंसाऽर्थवादस्यान्य. थाऽनुपपत्त्योपध्यानस्यावश्यके विधेयत्वे निधीतादेरपि विधित्सनीयतायां वाक्य. भेदापाताद् निवीतप्राचीनावीतयोर्मनुष्यपितृसंबद्ध तथा दैवकर्मानहतयोपवी. तस्य तदर्हता व्यतिरेकद्वारा स्तुवन्निवीतमर्थवादो यथा भवति, तथा प्रकृतेऽपि नामकीर्तनविषयकानुवादतोऽपि विधिकरूपना निष्प्रत्यूहेति भावः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com