________________
प्रकाशसहिता
तथा
सर्वेषामप्यघवतामिदमेव सुनिष्कृतम् । नामव्याहरणं विष्णोयतस्तद्विषया मतिः ॥ एतेनैव ह्यघोनोऽस्य कृतं स्यादघनिष्कृतम्। यदा नारायणेत्येतजगाद चतुरक्षरम् ॥ नामोच्चारणमाहात्म्यं हरेः पश्यत पुत्रकाः । अजामिलोऽपि येनैव मृत्युपाशादमुच्यतेतितत्र तत्रैवकारश्रवणाद, एवं नामकीर्तनप्रायश्चित्तयोः पापक्षयेऽङ्गाङ्गिभावेन समुपक्ष मुपपाद्य दूषयति-अत्रेति । कर्मणा द्वादशाब्दादिना कर्मनिहोरोनेप्यते हि । नन्वेवं स्मृतिवचनविरोधः स्यादत आह-आत्यन्तिकइति । कृतेऽपि द्वादशाब्दे पापवासनासभावादात्यन्तिकपापनाशोनास्ति, अन्यथा पुनः पापाचरणं न स्यादिति भावः । तत्रैव हेतुरविद्वदधिकारित्त्वादिति। तत्त्वज्ञानाभावात्स्मार्तप्रायश्चित्तानुष्ठातणां पुनः पुनः पापाचरणमेव भवतीति नात्यन्तिकः पापनाशइति भावः । कितात्यन्तिकनाशे प्रायश्चित्तं तत्राह-प्रायश्चित्तमिति । विमर्शनब्रह्मविद्येत्यर्थः । कर्मात्मकेति । द्वादशाब्दादिरूपेत्यर्थः। के चि. दिति। "मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धय"इति विरलत्वात् । नीहारं तमः। ब्रह्मविद्येति । यथा हि ब्रह्मविद्या सवासनं पापं क्षपयति; एवं कीर्तनादिलक्षणा भक्तिरिति भावः । सर्वेषामिति । महापातकानुपातकोपपातकप्रकीर्णकादिसकलपापाचरितणामित्यर्थः। सुनिकृतमिति । सुनिष्कृतमिदमेवेति योजना। द्वादशाब्दादि निष्कृतं.
-ब्रह्महा मद्यपः स्तेनस्तथैव गुरुतल्पगः । एते महापातकिनो यश्च तैः सह संवसेदितियोगियाज्ञवल्क्यसूचितानि ब्राह्मणहत्याऽऽदीनि महापापानि, स्तेनस्तु ब्राह्मणस्वामिकसुवर्णचोरः "ब्राह्मणसुवर्णापहरणं महापातकमि"तिवच. नेनापस्तम्बीयेन संवादात् । अनुपातकानि पितृपितृव्यादिभार्थ्यागमनादीनि । उपपातकानि गोवधादिभायाविक्रयान्तानि योगियाज्ञवलायोक्तानि । महापातकातिपातकानुपातकोपपातकभिन्नं पातकं प्रकीर्णमुच्यते। अनादिशब्देनातिपातकग्राहमिति संक्षेपः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com