________________
श्रीभगवन्नामकौमुदी |
३७
भवति न तु सुनिष्कृतं वासनाक्षयाभावादिति भावः । यतो नाम व्याहरणातद्विषया विष्णुविषया मतिस्तत्त्वज्ञानं भवतीत्यर्थः । यद्वा यतः कारणाद्विष्णोः स्वनामव्याहर्तृसर्वपातकिविषया मतिरभि. मानो भवतीत्यर्थः । श्रघोनः श्रघवत इत्यर्थः । अस्याजामिलस्येत्यर्थः । श्रवधारितत्वाच्छ्रवणादिति पञ्चम्यन्तयोः स्वः धानं पुरुषोत्तमकीर्त्तनमिति प्रतिज्ञयाऽन्वयः ।
एतावता लमघनिर्हरणाय पुंसां - सङ्कीर्त्तनं भगवतो गुणकर्मनाम्नाम् । विक्रुश्य पुत्रमघवान् यदजा मिलोऽपि नारायणेति म्रियमाण उपैति मुक्तिमि
त्यनेनापि केवलस्य कीर्त्तनस्य कृत्स्लपापक्षयहेतुत्वमेव समर्थ्यते, यदि हि पर्याप्तवचनोऽयमलंशब्दस्तदा प्रथमाप्रयोगेण भवितव्यम्; अलं मल्लो मल्लायेतिवद्, इह तु तृतीया दृश्यतेऽतो निवारणवचनोऽयमलंशब्दइत्यलमतिप्रसङ्गनेतिवत् ; ततश्चायमर्थः, भगवतो गुणकर्मनाम्नां सङ्कीतनमिति यत्पुंसामघनिर्हरणायेत्येतावताऽलम् एतावनानुष्ठेयं पापक्षयमात्रस्यातितुच्छत्वाद् भगवत्कीर्त्तनस्यातिगरीयस्त्वादेतदेव विवृणोति - विक्रश्येति, रणमभ्यस्तमहापापोऽजामिलोऽपि पुत्रं विक्रश्य न हरिंकीर्त्तयित्वा तदपि न स्पष्टं म्रियमाणत्वेन शिथिलकरणस्वात् तथाऽपि दैवगत्या पुत्रनाम्न एव भगवन्नामत्वाद् मुक्तिं समस्तानर्थनिवृत्तिलक्षणां निरतिशयानन्दरूपाश्च प्राप्तो नानर्थैकदेशस्य पापस्य निवृत्तिमात्रं तत्रापि मुक्ति: किल बभूवेति नैतदैति यमात्रं किन्त्वयमधुनैव मुक्तिमुपयातीति साङ्गलिनिर्देशमभिधीयते धर्म्मराजेन, तत्समये तस्यार्थस्य वर्त्तमानत्वाद् उक्तलक्षणाया मुक्तेर बहिष्ट्रेमा -
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com