Book Title: Bhagwannam Kaumudi
Author(s): Lakshmidhar
Publisher: Achyut Granthmala Karyalay
View full book text
________________
श्रीभगवन्नामकौमुदी ।
३३
1
रति । मैवमिति । नैरपेक्ष्यस्याशाद्वत्वे कारणमाह – नैरपेक्ष्यमिति । अनयोरिति । नामकीर्तनमन्वादिवाक्य योरित्यर्थः । साधनत्वं निरपेक्षत्वंच शद्वप्रमेयं किं न स्यात्तत्राह - स्वविषयस्येति । नामकीर्तनवाक्यंमन्वादिवाक्यं च स्वस्वविषयस्य साधनत्वं साधनान्तराभावात्मकंनिरपेक्षत्वं च बोधयद्भिद्येतेत्यर्थः । शब्ददूषणं वाक्यभेदरूपमुत्तवाऽर्थदूषणमाह- सत्विति । योग्यानुपलब्धेरित्यर्थः । तया ह्यभावो गृह्यते न चात्र साऽस्ति प्रमाणद्वयेन साधनद्वयोपलम्भादित्यर्थः श्रतो न शब्दस्वारस्यभङ्गः, प्रत्युत शब्दसामञ्जस्यमेव समुच्चयपक्षे स्यादित्युपसंहरति श्रत इति । स्मार्तेति । द्वादशाब्दादिनामकीर्तनयोरित्यर्थः ।
1
"
,
नन्वेवमपि समुच्चि तयोरनयोर्द्दर्श पौर्णमासयोरिव का रणत्वमेव किं न स्याद् विपरीतो वाऽङ्गप्रधानभावः १ पुराएवचनेभ्य एव भगवद्भजनस्य प्रायश्चित्तकर्माङ्गत्वावगमादिति ब्रूमः -श्रीभागवते तावत्
प्रायश्चित्तानि चीर्णानि नारायणपराङ्मुखम् | न निष्पुनन्ति राजेन्द्र ! सुराकुम्भमिवापगाइति भगवद्भजनस्य प्रायश्चित्ताङ्गस्वमवगम्यते, प्रायचित्तानि न पुनन्तीति न तस्यार्थः, मन्वादिवचनव्याकोपाद्, नारायणपराङ्मुखमिति विशेषणवैयर्थ्याच्च, अपि च प्रायश्चित्तान्यनुष्ठितान्यपि नारायणपराङ्मुखंन पुनन्ति नारायणपरायणन्तु पुनन्तीत्यर्थः । अतः स्वतः पुनतां तेषां नारायणपरायणत्वमङ्गमित्यवगम्यते, तथा तत्रैव
Shree Sudharmaswami Gyanbhandar-Umara, Surat
-
मन्त्रतस्तन्त्रतश्चिद्रं देशकालाई वस्तुत: । सर्व्वं करोति निश्चिद्रं नामसङ्कीर्त्तनं हरेरिति, तवेति वा, सर्वकर्मसाद्गुण्यार्थत्वं हि हरिकीर्तनस्य सिद्धवदनूद्यते, तथा स्कन्दपुराणेऽपि
૫
www.umaragyanbhandar.com

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160