Book Title: Bhagwannam Kaumudi
Author(s): Lakshmidhar
Publisher: Achyut Granthmala Karyalay
View full book text
________________
प्रकाशसहिता
स्यादतः स्वप्रधानमेव तदेतदिति भावः । तदेवेति । स्वप्रधानमेवेत्यर्थः । श्राक्षेपान्तरमाह-तत्रेति । विकल्पेति । पापक्षयकामेन नामकीर्तनं कर्तव्यं मन्वाद्युक्तप्रायश्चित्तं वेति विकल्पः । उभयं कर्तव्यं न त्वेकेन पापक्षयइति समुच्चयः । कस्य चिदधिकारिणो नामकीर्तनं पापक्षयसाधनं कस्य चिन्मन्वाद्युक्तप्रायश्चित्तमित्यादि व्यवस्था । स्मृतीति । पापक्षयो देशेन मन्वादिस्मृतिभिर्द्वादशाब्दादि विधीयते पुराणवचनैस्तु नामकी र्तनं विधीयते तत्र विकल्पसमुच्चयव्यवस्थानामन्यतमस्यानाश्रयणे स्मृतिपुराणवचनानामप्रामाण्यमेव स्यादिति भावः । श्रयमेव विरोधशब्दार्थः । तयोरप्रामाण्यमेव किं न स्यादतश्राह - समानेति । श्रुतिमूलकस्वात्स्मृतिपुराणवाक्यानामप्रामाण्या योगादित्यर्थः । श्रङ्गप्रधानभावेन समुचयं वक्तुं विकल्पपक्षं व्यवस्थापक्षं च निराकरोति - तत्रेति । नित्यवदिति । पापक्षयोद्देशेन नामकीर्तनं द्वादशाब्दादि च नित्य वच्छ्रयते तयो. र्विकल्पे तु पाक्षिकत्वं स्यात् ततश्च नित्यवच्छ्रवण बाधाच्छद्वस्वारस्यभङ्गः स्यात्, अधिकारिविशेषेण वा देश विशेषेण वा व्यवस्थाऽऽश्रयणे सामान्यश्रुतस्य विशेषे लक्षणया शद्वस्वारस्यभङ्गः स्यादित्यर्थः ।
३२
.
ननु समुच्चयेऽपि निरपेक्षसाधनत्वेनावगतस्य सापेचत्वे स्वारस्यभङ्गस्तदवस्थ एव, मैवं, नैरपेक्ष्यं हि साधनान्तराभावः स च नानयोरन्यतरस्यापि विषयः स्वविवयस्य साधनत्वे साधनान्तरस्य चाभावे प्रमेये वाक्यभेदप्रसङ्गात् स तु योग्य प्रमाणान्तरानुदयस्य विषयः, उपलभ्यते तु प्रमाणान्तरं साधनान्तरग्राहकम्, अतः प्रमाणद्वय पर्यालोचनायां परस्पर सापेक्षत्वात् स्मार्त्तपौरागयोः समुच्चय एवं श्रेयान् ।
"
मन्विति । नामकीर्तनवाक्येभ्यो हि तदेव निरपेक्षसाधनं पापक्षयस्य प्रतीयते मन्वादिस्मृतिभ्यस्तु द्वादशाब्दादि निरपेक्षसाधनंपापक्षयस्य प्रतीयते तयोः समुचये तु सापेक्षत्वाच्छन्दस्वारस्यभङ्गः स्यादेवेति भावः । नामकीर्तनवाक्यात्तस्य पापक्षयसाधनत्वं प्रतीयते न तु निरपेक्षत्वं तस्याशाद्वत्वादेवं मन्वादिवाक्याद् द्वादशाद्वादेः पापक्षयसाधनत्वमेव प्रतीयते न तु निरपेक्षत्वमुक्तहेतोरिति परिह
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160