Book Title: Bhagwannam Kaumudi
Author(s): Lakshmidhar
Publisher: Achyut Granthmala Karyalay
View full book text
________________
श्रीमगवन्नामकौमुदी।
द्वितीयः परिच्छेदः
श्रीकृष्णाय नमः। श्रीकान्त कृष्ण करुणाकर कञ्चनाभ कैवल्यवल्लभ मुकुन्द मुरान्तकेति । नामावली विमलमौक्तिकहारलक्ष्म
लावण्यवन्धनवतीं करवाणि कण्ठे ॥ एवं स्थिते नामकीर्तनस्य पापक्षयं प्रति साधनत्वे पुनरिदं विचार्यते-किं कस्य चित् साधकतमस्याङ्गभूतं. तद् उत खयमेव साधकमिति ?
ननु निर्णीतमेतत् फलश्रुतेरर्थवादत्वनिराकरणेन, सत्यं तदेव पुनराक्षेपान्तरनिराकरणेन दृढीक्रियते स्थूणानिखननन्यायेन । तत्र मन्वाद्युक्तप्रायश्चित्ताङ्गमिति तावत्प्राप्तं, तथा हि-विकल्पसमुच्चयव्यवस्थानामन्यतमाश्रयणेन स्मृतिपुराणविरोधस्तावदवश्यं परिहर्त्तव्यः, समानमूलत्वेनान्यतरस्याप्यनतिलड्डनीयत्वात् , तत्र विकल्पव्यवस्थे तावन्न युज्यते नित्यवदवगतस्य पारिकत्वे सामान्यश्रुतस्य च विशेषविषयत्वे शन्दवचनस्वारस्यभङ्गप्रसङ्गाद्, अतः समुच्चयोऽत्र परिशिष्यते।
__ प्रकाशस्य द्वितीयः परिच्छेदः।
॥ श्रीगोपीरमणाय नमः ॥ द्वितीयपरिच्छेदार्थप्रतिजानीते-एवमिति। पूर्वपरिच्छेदन पौनरूत्वं शङ्कते-मन्विति । नामकीर्तनस्य किंचिदङ्गत्वे फलश्रुतिरर्थवाद एष
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160