________________
श्रीभगवनामकीमुदी ।
पासनादीनां पर्णता न्यायेनाव्यभिचरितक्रतुसंबन्ध्युद्वीथद्वारा कत्मत्वनियममाशङ्कय सिद्धान्तितं " तन्निर्धारणा नियमस्तद्रष्टेः पृथग्ध्यप्रति बन्धः फलमिति तन्निर्धारणस्य क्रत्वङ्गत्व निर्धारणस्यानिय मोऽसवंतद्दृष्टेः अनि यमदृष्टेः तेनोभौ कुरुतो यश्चैवं वेद यश्च न वेदेत्युपास नारहितऋतुप्रयोगदर्शनादिति, किमर्थं तर्ह्यद्रीयोपासनादीनि विधीयन्तइत्याशङ्क्योक्तं पृथक् स्वतन्त्रम् श्रप्रतिबन्धः कर्मफलसमृद्धिः फलम् उद्गीथोपासनादीनां क्रियात्वात्स्वतन्त्रफले साधनत्वमुपपद्यत इति
भावः ।
પ
erracereवं तदपि स्वार्थपरत्वे बाधकभावात् साधकाभावाड़ा, न तावद्वाधकभावाद् अर्थान्तरपरत्वमेव हि तस्य बाधकं तदिह नास्तीत्यवोचाम, नापि साधकाभावाद् अध्ययनविधेरेव साधकत्वात् स हि प्रयोजनशून्यमत्तमात्रमपि न ग्राहयति; अत एव कुत्र चिदेकत्र तात्पर्य्यमागृह्णाति, तत्रान्यपरत्वस्य पराकृतस्वात् स्वार्थपरत्वं परिशिष्यते, अपि च, उपक्रमोपसंहारयोरेकरूपत्वं पौनःपुन्यमनधिगतत्वमर्थवत्त्वमुपपतिः प्रशंसा चेति पद्विधानि तात्पर्य्यलिङ्गानि तानि चाजामिलोपाख्यानादिषु स्पष्टमुपलभ्यन्ते व्याकरिष्यन्ते च यथावसरं, तस्मान्नैवातत्परत्वं नामसंकीर्त्तनविषयाणांवचनानाम्, अतो यत्किंचिदेतदर्थवादरूपत्वमिति,
अपि च मानान्तरानधिगतं कृतियोग्यमिष्टसाधनमेव विधिः स च लिङादियुक्तेन वाक्येनावगम्यतां - वाक्यान्तरेण वा कस्तत्राग्रहः । इहापि
सर्वेषामप्यघवतामिदमेव सुनिष्कृतम् । नामव्याहरणं विष्णोर्यतस्तद्विषया मतिरितिप्रमाणान्तरानधिगतं पापक्षयसाधनत्वमड़ास्यते नामकीर्त्तनस्य, कृतियोग्यं च तत्क्रियात्वात् काल
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com