________________
प्रकाशसहिता , संपर्शानवगमाद् । ननु यन्न सहतएव कालसंसर्ग तत्काव्ययथा यजेतेत्यादिना विहितं, पदान्तराभिहितं तु न तया, नामकीर्तन मित्यादेरस्तीत्यादिना सामानाधिकरण्येऽप्यविरोधात्, तदयुक्तं, कृत्यानामविधित्वप्रसङ्गात्, ते हि कालसंबन्धेनावरुध्यन्ते कर्तव्यमस्तीत्यादिनयोगदर्शनात् , तस्मात् कालसंस्पर्शानवगमएव कार्य्यत्वोपयोगी न तदसहत्वं सवथा कालासंबन्धे शून्यत्वप्रसभाद्, उक्तं च भाष्ये "भविष्यश्चैषोऽर्थ" इति, तस्माद् jार एवं नामसंकीर्तन विषयो विधिः, भवतुावार्थवादत्वमेषां, तद्वलादेव विधित्वमनुमिमीमहे, विधिं विना तस्यैवानुपपत्तेः विधिशेषो ह्यर्थवादः तत्र च विधावार्थवादिकमेव फलं भविष्यति, अपि च स्पष्टमुपलभ्यन्तएव नामसंकीर्तनविषया विधयः, तस्मादेकेन मनसा भगवान् सात्वतां पतिः।। श्रोतव्यः कीर्तितव्यश्च ध्येयः पूज्यश्च नित्यदा ॥ "गीतानि नामानि तदर्थकानि गायन्गिलज्जो विचरेदसङ्गः” "संकीर्तयेजगनाथ" "गोविन्देति सदा वाच्यं" - "नामानि तद्रतिकराणि पठेदलनः" "हित्वा लजां कलिमलकुलच्छेदकानीरयेवा विष्णोनोंमान्यनिशममृतप्राप्तिरेषा चतुर्धे" स्येवंजातीयका बहनः।
अविदितमीमांसावृत्तान्तस्येत्यादिग्रन्थोक्तं तृतीयपक्षमाशतेअथेति।नामकीर्तनवाक्यानामविधिपरत्वमित्यर्थः। दूषयति-तदपीति । भाषःसत्त्वम् । अर्थान्तरेति।स्तुतिपरत्वं पर्णतावत् कत्यहत्वपरत्वं वा पापमयफलोद्देशेन नामकीतनविधिपरत्वे पाधकं तत्त नास्तीत्युक्तमिल त्यर्थः । अध्ययनविधेरिति । यदि त्वध्ययनविधिः पुराणानां नास्तीत्युः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com