________________
श्रीभगवन्नामकौमुदी |
ब्येत तर्हि पुराणश्रवणविधेरिति ज्ञेयं साधकत्वमेव दर्शयति-सं हीति । न प्राइयतीति । श्रध्येतव्यत्वेन श्रोतव्यत्वेन वा न ग्राहयतीत्यर्थः । ततोऽध्यपनविधिः श्रवणविधिर्वा पुराणानां प्रयोजनशून्यमक्षरमात्रमपि न ग्राहयत्यत एव कस्मिंश्चिदेकस्मिन्फलवति तात्पर्य तत्पुराणवाक्यांना मामहे स्वीकरोतीत्याह श्रतएवेति । ततः किं तत्राह-सत्रेति । नामकीर्तनवाक्येष्वित्यर्थः । श्रन्यपरत्वस्येति । स्तुत्यादिपरत्वस्येत्यर्थः । स्वार्थेति । पापक्षयोद्देशेन नामकीर्तनविधिपरत्वमित्यर्थः । न केवलमध्ययनविधिरेव श्रवणविधिरेव वा नामकीर्तनवाक्यानां तात्पर्य ग्राहकोऽपि तूपक्रमो पसंहारादी न्यपीत्याह-अपिचेति । पौनःपुन्यमभ्यासः, अनधिगतत्वमशांतत्वम् अर्थवत्वं फलवत्वं, प्रमाणान्तरानवगता कृतियोग्येष्टसाधनता लिथं इति मतेऽप्याह-अपि चेति । साधनशद्वो भावप्रधानः । लिङादिषुकेनेति । यजेत स्वर्गकाम इत्यादिनेत्यर्थः । वाक्यान्तरेणेति । पूषा प्रपिष्टभाग इंस्यादि नेत्यर्थः । प्रकृत श्राह इहापीति । कृतियोग्यं च तद्नामकीर्तनमित्यर्थः । क्रियात्वे हेतुः कालसंस्पर्शानवगमादिति । सर्वेषामप्यघवतामित्यादिवाक्ये भूतभविष्यदूधर्तमानकालसंसर्गो नावगम्यते ततो नामकीर्तनं क्रियेत्यभिप्रायः । ननु कालसंस्पर्शायोग्यस्थं क्रियात्वगमकं यथा थजेतेत्यादौ तत्प्रकृते नामव्याहरणं विष्णोरित्यादिवाक्ये नास्तीति शङ्कतेमन्विति । कार्य क्रियेत्यर्थः । पदान्तरेति । सुबन्ताभिहितं तु न काल संस्प शयोग्यमित्यर्थः । तत्र हेतुमाह - नामेति । एवं हि पूषा प्रपिष्ठभाग इत्यादेरविधायकत्वप्रसङ्ग इत्याह-तदयुक्तमिति । तत्राप्यस्तीतिसामानाधिकरण्याविरोधादिति भावः । दूषणान्तरमाह- कृत्यानामिति । कृत्यप्रत्येथानामित्यर्थः । कालसंबन्ध इति सप्तम्यन्तम् । स्वार्थस्येति शेषः । तत्र हेतु:कर्तव्यमिति । तस्माद्वाषये कालसंसर्गाप्रती तिरेव क्रियात्वगमिकेत्युपसंहरति- तस्मादिति । कार्यत्वोपयोगी क्रियात्वगमकः, न तदसंहत्वंन कालसंसर्गासहत्वं, कार्यत्योपयोगीत्यनुषङ्गः । दूषणान्तरमाह - सर्व थेति । वस्तुतः कालसंसर्गायोग्यत्वं शबर स्वामिनामप्यसंमतमित्याह-उक्तचेति । एष इति । विधेयो यागादिरित्यर्थः । परमप्रकृतमुपसंहरति — तस्मा दिति । एवमर्थवादत्वं नामकीर्तनवाक्यानां प्रतिकूलमिति मत्वा दूषितम् । वस्तुतस्तु तदनुकूलं विधेयस्यैव स्तुतिसंबन्धेनार्थवादत्वादेव विधिकल्पनादित्याह - भवतु वेति । ननु तथाऽपि फलाभावादकर्तव्यं नामकीर्तनमित्याशङ्क्यार्थवादोपस्थितं पापक्षयात्मकमेव फलमित्याह-तत्र ब्रेति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
२७.
www.umaragyanbhandar.com