Book Title: Bhagwannam Kaumudi
Author(s): Lakshmidhar
Publisher: Achyut Granthmala Karyalay

View full book text
Previous | Next

Page 28
________________ श्रीभगवन्नामकौमुदी । उपासना = श्रनन्यविषयतया सप्रेम ध्यानं, तत्समानफलं भगवन्नाम माहात्म्यनिरूपणं गुणकीर्तनात्मकं ध्यायन् कृते यजन् यज्ञैहोतायां द्वापरेऽर्च्चयन् । यदांनोति तदाप्रोति कलौ संकीर्त्य केशवमि - त्यादिवचनादिति । तद्यथा - अविवक्षितस्वार्थान्येव पुराणवचनानीति, तथा हि कार्य एवार्थे वेदस्य प्रामाण्यं न सिद्धेः तत्रैव शब्दस्य शक्तितात्पर्य्ययोरवधारितत्वात् ततश्च विधिवाक्यस्यैव स्वार्थे प्रामाण्यं न मन्त्रार्थवादोपनिषदां किन्तु तासां कथं चित् क्रतुविध्युपयुक्तार्थत्वं जपार्थत्वं वा, इतिहासपुराणयोस्तु तन्मूलत्वान्नतरां स्वार्थे प्रामाण्यगन्धोऽपीति । गुरुमतेन पूर्वपक्षं दर्शयति - तद्यथेति । नाममाहात्म्य प्रतिपाद कानीति शेषः । कार्ये कृतिसाध्ये, सिद्धे कृत्यसाध्ये तत्रैव कार्य पव गवादिपदानां शक्तः, वाक्यानां गामानयेत्यादीनां च तात्पर्यस्यावधारणादित्यर्थः । कार्यान्विते स्वार्थे पदानां शक्तिः, तत्तत्पदार्थविशिष्टे कार्ये वाक्यानां तात्पर्यमिति प्राभाकराः । ततः किं ? तत्राह- १ –— एषामिदमाकूतम् — अगृहीतशक्तिका च्छन्दादर्थप्रतीत्य नुदयाच्छक्ति ज्ञानस्वापेक्षायां सत्स्वपि व्याकरणादिषु तग्राहकेषु प्रवृत्तिनिवृत्तिरूपव्यवहारादेव साधारण्येन जगति सर्वेषां शक्तिग्रहाद् व्यवहार एव तद्ग्राहकशिरोमणिरिति स्थितौ चैत्र गामानयाचं वधानेत्याद्याकारोत्तमवृद्ध प्रयुक्तप्रवर्त्तकादिवाक्यात् प्रयोज्ये तथा कुर्वतीदमीयचेष्टया प्रयोजकवाक्यस्य तादृशार्थबोधकतामनुपाय व्युत्पिः सुः परस्ताद् ग नयाश्वमानयेत्यादिप्रयोजकवाक्यात्तदनुसारिका र्य्य दर्शन दिन्वयव्यति- रेकाभ्यां मिथोऽन्वितयोरेव क्रियाकारकपदार्थयोः शक्तिं निश्चिन्वान उपजीव्यतयाऽवगतचरान्वर्याशमपरिहर सेव गवादिपदम् आनयनात्मककार्य्यान्वितगवाद्यर्थशक्तम्, असत्यनुपपत्तिप्रतिसंधाने तथाविधकार्य्यान्वित गवादिबोधतात्पय्र्यनिवन्धनप्रयोज कोचरितत्वादित्यादिभ्यतिरेक्यनुमानतः कार्य्यान्वितार्थ एव पदानां शक्तिमवधारयति ततोऽवधारितशक्तिकतादृशपद घटितवाक्यतोऽपि कार्य्यं एव तात्पर्थमध्यवस्तीति । २ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160