Book Title: Bhagwannam Kaumudi
Author(s): Lakshmidhar
Publisher: Achyut Granthmala Karyalay
View full book text
________________
प्रकाशसहिता
लम्बते = श्राश्रयति,अस्मिन्नेव ग्रामेऽयंसमीचीनोऽस्मिन्नेव काल इत्यादी स्तुत्यपकर्षादिति भावः। अदेशकालेऽपीति। देशकालव्यवस्थारा. हित्येऽपि स्तुत्यस्य पुरुषार्थपर्यवसन्नत्यमवलम्बते स्तुतिरित्यनुषङ्गः, ततश्चापूर्वत्वाव्यवस्था विधेयाऽस्मिन्वाक्ये पर्णतान्यायो नास्तीति भावः। न पर्णतान्यायो नापि व्यवस्थाविधानमिति तटस्थः शङ्कते-नन्वितिसमाधत्ते-एवमिति । पर्णतान्यायाङ्गीकारे यथा व्यवस्थोक्तिर्न घटते एवं कलिस्तुतिपरत्वेऽपि सा न घटत इति तस्मादस्मिन्वाक्ये कृतादिषु ध्यानादीनां श्रेयोहेतुत्वव्यवस्थैव विधीयते न च तथोच्यत इति, यद्यपि तथैवोच्यते कृते ध्यायन् त्रेतायां यजन् द्वापरेऽर्चयन् यच्छेयाप्रोति तत्कलो केशवं संकीत्यति एवकारः परं न श्रयते, न च तावताऽस्ति क्षतिः सर्वथा कलिस्तुत्युपपत्तेः; तथाऽपि कलिस्तुतेरनुपयोगादुक्तव्यवस्थायाश्चापूर्वत्वाद् यदाप्नोतीति यच्छदस्य यदाग्नेयोऽष्टाकपालो भवतीतिवदुपपत्तः, कृतादिषु ध्यानादीनां श्रेयोहेतुत्वव्यवस्थाविधिपरमेवेदं वाक्यमिति भावः । कृते ध्यायन्यच्छेयाप्रोति तन्त्रतायां यजन्ना नोति, यत्त्रेतायां यजन्नाप्नोति तवापरेऽर्चयनामोति, यद्वापरेऽर्चयन्नाप्नोति तत्कलो संकीर्त्य केशवमामोतीति पूर्वपूर्वयुगापेक्षयोत्तरोत्तरयुगस्याल्पप्रयामसाध्यश्रेयोहेतुलप्रतिपादनेनोत्कर्षमुखेन सर्वोस्कर्षः कलियुगस्य प्रतिपाद्यत इत्याशङ्कयाह-उत्तरोत्तरेति। विरम्येति। सकृदुत्का पुनरुक्तिविरम्य व्यापारः श्रावृत्तिरिति यावत्। फलपरमिति। श्रेयोहेतुत्वव्यवस्थाविधिपरमित्यर्थः। नन्वितरवाक्यानां पर्णतान्यायेन नामकीर्तनस्य त्वङ्गत्वबोधकत्वं भविष्यतीति द्वितीयं कतिपयमिति पतं शङ्कते-नन्विति । इतरेपामिति । "हरिरित्यवशेनाह पुमानार्हति यातनामि"त्यादीनामित्यर्थः । पर्णमयीन्यायेनेति । यथा यस्य पर्णमयी जुहूरिति पर्णतायाः क्रत्वङ्गत्वेन विधि,नं स पापं श्लोकं. शृणोति इत्यर्थवादस्तथा हरिरित्यवशेनाहेति नामकीर्तनस्य क्रत्वङ्गत्वेन विधि हतियातनामित्यर्थवादः,एवमन्यत्रापियोज्यम्।नन्वितरवाक्ये. भ्यः क्रत्वङ्गत्वेऽपि नामकीर्तनस्य व्यवस्थावाक्यात्पुरुषार्थत्वमपि भवि ध्यति-तत्राह-ततश्चेति । व्यवस्थावाक्यमर्थवादः नामकीर्तनविषयत्वादि. तरवाक्यवदित्यनुमानात्तस्यार्थवादत्वे केवलकत्वर्थत्वमेव नामकीर्तनस्येति भावः। अपूर्वव्यवस्थाविधिपरत्वाव्यवस्थावाक्यस्य तद्विरोधे सामान्यतो दृष्टमनुमानमप्रमाणमित्याशयेनाह-मैवमिति।दूषणान्तरमाह
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160