________________
प्रकाशसहिता
लम्बते = श्राश्रयति,अस्मिन्नेव ग्रामेऽयंसमीचीनोऽस्मिन्नेव काल इत्यादी स्तुत्यपकर्षादिति भावः। अदेशकालेऽपीति। देशकालव्यवस्थारा. हित्येऽपि स्तुत्यस्य पुरुषार्थपर्यवसन्नत्यमवलम्बते स्तुतिरित्यनुषङ्गः, ततश्चापूर्वत्वाव्यवस्था विधेयाऽस्मिन्वाक्ये पर्णतान्यायो नास्तीति भावः। न पर्णतान्यायो नापि व्यवस्थाविधानमिति तटस्थः शङ्कते-नन्वितिसमाधत्ते-एवमिति । पर्णतान्यायाङ्गीकारे यथा व्यवस्थोक्तिर्न घटते एवं कलिस्तुतिपरत्वेऽपि सा न घटत इति तस्मादस्मिन्वाक्ये कृतादिषु ध्यानादीनां श्रेयोहेतुत्वव्यवस्थैव विधीयते न च तथोच्यत इति, यद्यपि तथैवोच्यते कृते ध्यायन् त्रेतायां यजन् द्वापरेऽर्चयन् यच्छेयाप्रोति तत्कलो केशवं संकीत्यति एवकारः परं न श्रयते, न च तावताऽस्ति क्षतिः सर्वथा कलिस्तुत्युपपत्तेः; तथाऽपि कलिस्तुतेरनुपयोगादुक्तव्यवस्थायाश्चापूर्वत्वाद् यदाप्नोतीति यच्छदस्य यदाग्नेयोऽष्टाकपालो भवतीतिवदुपपत्तः, कृतादिषु ध्यानादीनां श्रेयोहेतुत्वव्यवस्थाविधिपरमेवेदं वाक्यमिति भावः । कृते ध्यायन्यच्छेयाप्रोति तन्त्रतायां यजन्ना नोति, यत्त्रेतायां यजन्नाप्नोति तवापरेऽर्चयनामोति, यद्वापरेऽर्चयन्नाप्नोति तत्कलो संकीर्त्य केशवमामोतीति पूर्वपूर्वयुगापेक्षयोत्तरोत्तरयुगस्याल्पप्रयामसाध्यश्रेयोहेतुलप्रतिपादनेनोत्कर्षमुखेन सर्वोस्कर्षः कलियुगस्य प्रतिपाद्यत इत्याशङ्कयाह-उत्तरोत्तरेति। विरम्येति। सकृदुत्का पुनरुक्तिविरम्य व्यापारः श्रावृत्तिरिति यावत्। फलपरमिति। श्रेयोहेतुत्वव्यवस्थाविधिपरमित्यर्थः। नन्वितरवाक्यानां पर्णतान्यायेन नामकीर्तनस्य त्वङ्गत्वबोधकत्वं भविष्यतीति द्वितीयं कतिपयमिति पतं शङ्कते-नन्विति । इतरेपामिति । "हरिरित्यवशेनाह पुमानार्हति यातनामि"त्यादीनामित्यर्थः । पर्णमयीन्यायेनेति । यथा यस्य पर्णमयी जुहूरिति पर्णतायाः क्रत्वङ्गत्वेन विधि,नं स पापं श्लोकं. शृणोति इत्यर्थवादस्तथा हरिरित्यवशेनाहेति नामकीर्तनस्य क्रत्वङ्गत्वेन विधि हतियातनामित्यर्थवादः,एवमन्यत्रापियोज्यम्।नन्वितरवाक्ये. भ्यः क्रत्वङ्गत्वेऽपि नामकीर्तनस्य व्यवस्थावाक्यात्पुरुषार्थत्वमपि भवि ध्यति-तत्राह-ततश्चेति । व्यवस्थावाक्यमर्थवादः नामकीर्तनविषयत्वादि. तरवाक्यवदित्यनुमानात्तस्यार्थवादत्वे केवलकत्वर्थत्वमेव नामकीर्तनस्येति भावः। अपूर्वव्यवस्थाविधिपरत्वाव्यवस्थावाक्यस्य तद्विरोधे सामान्यतो दृष्टमनुमानमप्रमाणमित्याशयेनाह-मैवमिति।दूषणान्तरमाह
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com