________________
श्रीभगवन्नामकौमुदी।
न विधिः, द्वितीयेऽध्यायेऽर्थवादत्वसमर्थनात्', तथाऽपि तद्वाक्यस्याः देरुपांशुयाजमन्तरा यजतीत्यस्येत्यर्थः । ननु प्रकरणाद्यभावे कथ. मङ्गत्वमित्याशङ्कायां वाक्यादङ्गत्वं वक्तुं प्रकरणाद्यभावमङ्गीकरोति. प्रदेशान्तरस्थितमिति । अपिशद्वाच्छ्रुत्याद्यभावाङ्गीकारः । पक्षान्तरमाह-उपासनाविधेरिति । विष्णूपासनाविधेर्वाऽङ्ग नामकीर्तनमित्य न्धयः। उभयत्र हेतुमाह-तदव्यभिचारीति । उपांशुयाजेन विष्णू. पासनया वाऽव्यभिचारिणी विष्ण्वाख्या देवता तत्संबन्धमुखेन तदनुप्रवेशाद् उपांशुयाजे विष्णूपासनायां वाऽनुप्रवेशात् । पर्णेति । यथा पर्णमयोत्वमव्यभिचरितक्रतुसंबन्धिज्जुहद्वारा क्रत्वङ्गं यस्य पर्णमयी जुहूर्भवतीतिवाक्यात् तथा नामकीर्तनमव्यभिचरितक्रतुसंवन्धि. विष्णुदेवताद्वारा क्रत्वङ्गम्, अव्यभिचरितोपासनासंबन्धिविष्णुदेवता. द्वारोपणसनाऽङ्गवा नामकीर्तनप्रतिपादकतत्तद्वाक्यादिति भावः । कि सर्व नामकीर्तनवाक्यं पर्णतान्यायेन नामकीर्तनस्याङ्गत्वं बोधयेत् कतिपयं वा ? नाद्यः ध्यायन्कृत इत्यादेरङ्गत्वबोधकन्वानुपपत्तेः ध्यानयज्ञार्चनसाध्ये फले संकीर्तनस्य युगभेदेन व्यवस्थापरत्वात् , उभयपरत्वे वाक्यभेदादित्याशयेनाह-परार्थत्वासिद्धेरिति । ननु यथा यस्य पर्णमयी जुहूरिति क्रत्वङ्गतया पर्णताविधानं, न स पापं श्लोकं शृणो. तीत्यर्थवादः, तथा संकीर्त्य केशवमिति क्रत्वङ्गतयोपासनाङ्गतया वा नामकीर्तनविधानम् , इतरङ्यायन् कृत इत्याद्यर्थवादः, ततश्च नास्य व्यवस्थापरत्वं येन वाक्यभेदः स्यादिति-शङ्कते-नन्विति । दृषयतिउच्यतइति । फलांश इति। ध्यायन जपन् अर्चयन् यदानोति तदा. मोतीत्येवंरूपः फलांशस्तावदास्ताम्, अर्थवाद इति शेषः, न स पापं. श्लोकं शृणोतीतिवत्सतर्थवादत्वस्य संभावितत्वादिति भावः । कृते ध्यायन प्रेतायां यजन् द्वापरेऽर्चयन् इत्येवं युगमेदेन श्रेयोहेतुत्वव्यवस्थानवादस्तु नार्थवाद इत्याह-ध्यानेति । अर्थवादत्वइति सप्तम्यन्तं, तत्र हेतुमाह-स्तुतावनुपयोगाद्, अनुपयोगमेवाह-स्तुतिरिति । अव
-जामि वा एतद्यज्ञस्य क्रियते यदन्वञ्चौ पुरोडाशी, उपांशयाजम. तरा यजति, विष्णुरुपांशु यष्टव्योऽजामित्वाय, प्रजापतिरुपांशु यष्टभ्योऽजामित्वाय, अग्नीषोमावुपांशु यष्टव्यावजामिरवायेति, विषयवाक्यानि, अत्र विष्ण्वादिवा. क्यानि विधायकानीति पूर्वपक्षे उपांशुयाजेत्यादिवाक्यं विधायकं, शिष्टाग्यनुवाद. इनि रावान्तः।
--
--
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com