________________
प्रकाशसहिता
तद्वान्नियोज्यः स्याद् अतोऽर्थवादोपस्थितं पापनिहरणमेव नियो. ज्यविशेषणत्वेन संबध्यते, ततश्च पापनिर्हरणकामो नियोज्यः कल्पनीय इति भावः। ननु प्रयाजादिविधिवनिनियोज्यत्वमेवास्तु: अन्यथा तत्रापि वर्म भ्रातृव्याभिभूत्यै इत्यर्थवादोपस्थितो भ्रातृव्याभिभूतिकामो नियोज्यः कल्प्येत तत्राह-अन्यस्येति । कथ म्भावोऽङ्गत्वं प्रयाजादिविधेर्दर्शपूर्णमासाङ्गत्वेन श्रवणात्तनियोज्येनैव नियोज्यवत्त्वान्न स्वतन्त्रो नियोज्यः कल्प्यते; नामकीर्तनविधेस्त्वन्याङ्गत्वेनाश्रवणादार्थवादिकपापनिहरणकाम एव नियोज्यः कल्प्यत इति भावः, पतत्प्राभाकरमतेन। भट्टमते तु नामकीर्तनविधेः फलाकाङ्क्षायामार्थवादिकं फलं पापक्षयरूपं करुप्यत इति ज्ञातव्यम् । रात्रिसत्रेति । "प्रतितिष्ठन्ति ह वै य एता रात्रीरुपयन्ती"ति रात्रिसत्रविधेर्मतभेदेन फलाकाङ्क्षायां नियोज्याकाङ्क्षायां पा न स्वर्गः फलं न स्वर्गकामो वा नियोज्यः उपस्थापकाभावाद्, "विश्वजिता यजेते"त्यादावगत्या तदा श्रयणं, ततः प्रतितिष्ठन्तीत्यर्थवादोपस्थिता प्रतिष्ठा फलं, तत्कामो वा नियोज्यः कल्प्यत इति चतुर्थे निर्णीतम्। फलितमाह-ततश्चेति। कार्या. न्वयाद् विधिपरत्वादित्यर्थः, नामकीर्तनवाक्यानामिति शेषः। विधि परत्वे विधिशेषत्वानुपपत्ति स्पष्टयति-प्रतिपत्तीति।प्रतिपत्तिमात्रान्व यिनः प्राशस्त्यप्रतिपत्तिमात्रपरा इत्यर्थः। मात्रशद्वेनानुष्ठेयार्थशन्यतो. च्यते यथा वायुर्वै क्षेपिष्ठा देवतेत्याद्याः, नामकीर्तनवाक्यानांत्वनुष्ठेयार्थवत्त्वाद्विधिपरत्वमेव; न विधिशेषत्वमिति भावः। आति. पति-नन्विति । नामकीर्तनं क्रतुविधेरङ्गमिति संबन्धः, कस्य ऋतु विधेरित्यपेक्षायामाह-विष्णुरिति । यद्यपि "विष्णुरुपांशु यष्टव्य" इति
१-पूर्वमीमांसादर्शने चतुर्थस्य तृतीयेऽष्टमाधिकरणे "प्रतितिष्ठन्ति ह वै यएता रात्रीरुपयन्तीति विषयवाक्यमादाय रात्रिरूपक्रतुबोधवाक्ये श्रयमाणा प्रतिष्ठा फलम् , अर्थवादो वेति संशय्य; "ऋतौ फलार्थवादमङ्गवत् कार्णाजिनिः" ४॥३॥ १५। इतिसूत्रेण जुह्वां पर्णताऽऽत्मकाङ्गत्ववोधकवाक्य इवेहापि फलस्यार्थवादतै बेति कार्णाजिनिमतेन पूर्वपक्षयित्वा, "फलमात्रेयो निर्देशादश्रुतौ हनुमानं स्याद्," ४।३।१६ इतिसूत्रेण फलत्वानिर्देशात् फलमेव प्रतिष्टा विधीयतेऽशुतोऽपि विधि रभ्याहार्य इत्यात्रेयमतेन सिद्धान्तितम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com