________________
श्रीभगवन्नामकौमुदी। चक्रकप्रसङ्गाद, अपि च वैष्णवेषु यागेषु विष्णोः स्वरूपेण न देवतात्वम् अपि तु विष्णुशब्दानुविद्वतया तत्संजल्पितस्यैव तस्य तत्रोद्देश्यतया विधानाद् अतएव हि तेनैव शब्देनोद्देशो न शब्दान्तरेण "विष्णवे शिपिविष्टाय श्रते चलमि"त्यादौ देवताभेदोऽपिः कीर्तने तु न विष्णशब्दानुविद्धस्यैव तस्य विषयत्वं नामान्तराणामपि तत्र विनियोगात् ततश्च
वैकुण्ठनामग्रहणमशेषायहरं विदुरित्यादेः पदार्थसम्बन्धमुखेनापि क्रतो नानुप्रवेशः, अतो न स्तुतिपरत्वं फलश्रुतेरिति, अपि च संभवात फलपरत्वे न स्तुतिपरत्वं युक्तं, गौणमुख्ययोमुख्य कार्यसंप्रत्यय इति न्यायात् । पर्णमयीवाक्ये हि पर्णमयीत्वस्य द्रव्यस्य क्रियामनाश्रित्य फलसाधनत्वानुपपत्तेः प्रदेशान्तरवर्तिनीं च क्रियामप्राप्तामाश्रित्य विधानायोगात् क्रियासम्बन्धे फलसम्बन्धे च विधेये वाक्यभेदप्रसङ्गात् ऋतुविधिशेषत्वमेव विधीयते, ततश्च फलश्रुतेरर्थवादत्वम, इहः पुनः संकीर्तनस्य क्रियात्वात तस्याश्च स्वतः फलसाधनत्वोपपत्तेः फलार्थमेव विधानं "पृथग्यः प्रतिबन्धः फलमि” ति न्यायेन; तस्माद्यथाऽर्थवादा एताः फलश्रतयो न गुणवादाइति ।
मौलिक द्वितीयं शङ्कते-अथेति । दूषयति-कोऽसाविति । एषां नामकीर्तनवाक्यानां, कोऽसावित्युक्तं विवृणोति-किमिति । उपस्थितत्वादांदो द्वितीयं दूषयति-न तावदिति । स्वातन्त्र्येणेति । अन्यविधिनिरपेक्षत्वेनेत्यर्थः । श्राद्यं शङ्कते-अथेति । विधिरिति शेषः । तस्येति । नामकीर्तनविषयस्य विधेर्नियोगापरपर्यायस्यास्ति नियोज्याकाङ्क्षा तत्र वर्गकामो यजेतेत्यादौ यथा स्वर्गकामना नियोज्यविशेषणं श्रूयते न तथाऽत्र किंचिच्छ्रयते नियोज्यविशेषणं येन
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com