________________
श्रीभगवन्नाम कौमुदी ।
सिद्ध इति । यद्यपी तरवाक्येषु पर्णतान्यायो न व्यवस्था वाक्यस्यार्थवादत्वमपेक्षते किं त्वव्यभिचरितकतु संबन्धमात्र मपेक्षते तथाऽपि पुरुषार्थतापरिहारेण पर्णतान्यायो न व्यवस्थावाक्यस्यार्थवादत्वमपेक्षते ततश्च सिद्धे व्यवस्थावाक्यस्यार्थवादत्वे इतरवाक्येषु हरिरित्यवशेनाहेत्यादिषु पुरुषार्थता परिहारेण पर्णतान्यायः, तस्मिंश्च सति नार्हति यात नामित्यादीनामर्थवादत्वं ततश्च तत्सामान्याद्व्यवस्थावाक्यस्यार्थवादत्वमिति चक्रकम् । प्रकारान्तरेण पर्णतान्यायं दूषयति-वैष्णवेष्विति । विष्णुशद्वानुविद्धतयेति । विष्णुशद्बोपहिततयेत्यर्थः । तस्य विष्णोः, तत्र यागेषु तत्संजल्पितस्यैव विष्णुशद्वसंजल्पितस्यैवोद्देश्यतया यागान्त तोद्देशविषयतया विधानादित्यर्थः । तेनैव विष्णुशद्वेनैवोद्देशः संकीर्तनं यागेषु न शब्दान्तरेणान्यथा दाशमिकन्यायविरोध इति भावः । विष्णव इति । शृते पक्कदुग्धे विष्णोरन्यो विष्णुः शिपिविष्ट इति देवताभेदो मीमांसक संमतः सोऽप्यत एवेति संबन्धः श्रन्यथा शद्वान्तरप्रवेशेSपि सैत्र देवता स्यात् तस्माच्छब्दोपहित एवार्थो देवता न स्वरूपेणेति भावः । श्रस्तु ततः किं तत्राह कीर्त्तने त्विति । विष्णुशद्बोपहितस्यैवोपांशुयांजे देवतात्वं कीर्तनेऽपि विष्णुशद्वोपहित एव यदि विषयः स्यात्स्या
,
-
,
-
१ - अयमभिप्रायः, “हरिरित्यवशेनाह पुमान्नार्हति यातनामित्यादिषु पर्णतान्यायावतारेणार्थवादत्वं तदाऽऽशङ्कयेत; यदि नामकीर्त्तनस्य त्वङ्गत्वं निजीयेत, तत्तन संभवि ध्यायन् कृत इत्यादिभिर्व्यवस्थाविधानेन पुरुषार्थता प्रतीतेनमकीर्तनस्य त्वङ्गत्व प्रतिबन्धकत्वात् तथा च पूर्व, व्यवस्थावाम्यम्; अर्थवादः नामकीर्त्तनविषयकत्वाद्; इतरनामकीर्त्तनवाक्यवदित्यनुमानेन व्यवस्थावाक्यस्यार्थवादता वक्तव्या, ततो "हरिरित्यवशेना हे" त्यादौ पर्णतान्यायावतारः सुघटः, एवं चेतरवाक्येषु पर्णतान्यायः स्पष्टमेव व्यवस्थावाक्यस्यार्थवाद त्वमपेक्षते, व्यवस्थावाक्यस्यार्थवादत्वेन नार्हतीत्यादीनामर्थवादत्वमपेक्ष्यतेऽनुमानप्रयोगे दृष्टा न्तविधया " नार्हति यातनामि” त्यादिष्वर्थवादत्वं पर्णतानिदर्शनेनैव वाच्यमिति तत् पर्णतान्यायमपेक्षत, इति स्वग्रहसापेक्षग्रहसापेक्षग्र हसापेक्ष महविपयत्वरूपंचक्रक्रमनिवार्य मत्रेति ।
·
२ - पूर्वतस्य दशमेऽध्याये तुरीयपादे हि - विधिवाक्ये श्रयमाणेन देवतावाचकपदेनैवानुष्टाननियमासम्भवं पूर्वपक्षयित्वा विधिशब्दस्य मनवे भावः स्यात्तेन चोदना, १० | ४ | २१ | इति सूत्रेण विधिवाक्य घटकेनैव शब्देनातुष्ठाननियमः सिद्धान्तितः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com