________________
श्रीभगवन्नामकौमुदी ।
उपासना = श्रनन्यविषयतया सप्रेम ध्यानं, तत्समानफलं भगवन्नाम
माहात्म्यनिरूपणं गुणकीर्तनात्मकं
ध्यायन् कृते यजन् यज्ञैहोतायां द्वापरेऽर्च्चयन् । यदांनोति तदाप्रोति कलौ संकीर्त्य केशवमि - त्यादिवचनादिति ।
तद्यथा - अविवक्षितस्वार्थान्येव पुराणवचनानीति, तथा हि कार्य एवार्थे वेदस्य प्रामाण्यं न सिद्धेः तत्रैव शब्दस्य शक्तितात्पर्य्ययोरवधारितत्वात् ततश्च विधिवाक्यस्यैव स्वार्थे प्रामाण्यं न मन्त्रार्थवादोपनिषदां किन्तु तासां कथं चित् क्रतुविध्युपयुक्तार्थत्वं जपार्थत्वं वा, इतिहासपुराणयोस्तु तन्मूलत्वान्नतरां स्वार्थे प्रामाण्यगन्धोऽपीति ।
गुरुमतेन पूर्वपक्षं दर्शयति - तद्यथेति । नाममाहात्म्य प्रतिपाद कानीति शेषः । कार्ये कृतिसाध्ये, सिद्धे कृत्यसाध्ये तत्रैव कार्य पव गवादिपदानां शक्तः, वाक्यानां गामानयेत्यादीनां च तात्पर्यस्यावधारणादित्यर्थः । कार्यान्विते स्वार्थे पदानां शक्तिः, तत्तत्पदार्थविशिष्टे कार्ये वाक्यानां तात्पर्यमिति प्राभाकराः । ततः किं ? तत्राह-
१ –— एषामिदमाकूतम् — अगृहीतशक्तिका च्छन्दादर्थप्रतीत्य नुदयाच्छक्ति ज्ञानस्वापेक्षायां सत्स्वपि व्याकरणादिषु तग्राहकेषु प्रवृत्तिनिवृत्तिरूपव्यवहारादेव साधारण्येन जगति सर्वेषां शक्तिग्रहाद् व्यवहार एव तद्ग्राहकशिरोमणिरिति स्थितौ चैत्र गामानयाचं वधानेत्याद्याकारोत्तमवृद्ध प्रयुक्तप्रवर्त्तकादिवाक्यात् प्रयोज्ये तथा कुर्वतीदमीयचेष्टया प्रयोजकवाक्यस्य तादृशार्थबोधकतामनुपाय व्युत्पिः सुः परस्ताद् ग नयाश्वमानयेत्यादिप्रयोजकवाक्यात्तदनुसारिका र्य्य दर्शन दिन्वयव्यति- रेकाभ्यां मिथोऽन्वितयोरेव क्रियाकारकपदार्थयोः शक्तिं निश्चिन्वान उपजीव्यतयाऽवगतचरान्वर्याशमपरिहर सेव गवादिपदम् आनयनात्मककार्य्यान्वितगवाद्यर्थशक्तम्, असत्यनुपपत्तिप्रतिसंधाने तथाविधकार्य्यान्वित गवादिबोधतात्पय्र्यनिवन्धनप्रयोज कोचरितत्वादित्यादिभ्यतिरेक्यनुमानतः कार्य्यान्वितार्थ एव पदानां शक्तिमवधारयति ततोऽवधारितशक्तिकतादृशपद घटितवाक्यतोऽपि कार्य्यं एव तात्पर्थमध्यवस्तीति ।
२
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com