Book Title: Agam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अनगारधर्मामृतवर्षिणी टोका अ.१सू.२९ मातापितृभ्यां मेघकुमारस्थ संवादः ३६७ खलु स मेघकुमारो मातापितृभ्यामेवमुक्तःसन् मातापितरौ एवमवदत्-हे मातापितरौ ! तथैव खलु तत् यत् खलु यूर्य मामेवं वदथ-'इदं खलु हे जात ! नैर्ग्रन्थं, सत्यम् अनुत्तरम् पुनरपि तदेव यावत् ततः पश्चाद् भुक्तभोगी श्रमणस्य३ यावत प्रव्रजिष्यसि =एवं खलु हे मातापितरौ ! नेग्रन्थं प्रवचन कीवाणं क्लीबानां मदसंह ननवतां पुरुषार्थ हीनानामित्यर्थ 'कायराणं' कातराणां परीपहोपसर्गभीरूणाम्, 'कापुरिसाणं' कापुरुषाणाम् उत्साहवर्जितानाम्, 'इहलोगपडिबद्धाणं' इहलोकप्रतिबद्धानां ऐहिकविषयास्वादनिमग्नचित्तानां, 'परलोगनिपिवासाणं' परलोकनि पिपासानांपरलोकपराङ्मुखानां, नास्तिकानां स्वर्गादि श्रद्धारहितानामिति भावः, 'दुरणुचरं' दुरनुचरम् दुष्करम्, प्राचकामभोगों को भोगो (तओ पच्छाभुत्तभोगी समणस्सइ जाच पच्चइस्ससि) पश्चात् भुक्त भोगी होकर तुम श्रमण भगवान् महावीर के पास मुनि दीक्षा धारण कर लेना। (तए णं से मेहे कुमारे अम्मापिऊ हिं एवं वुत्ते समाणे अम्मापियरं एवं क्यासी) इस तरह माता पिता ने जव मेघकुमार से ऐसा कहा तो उसने अपने माता पिता से इस प्रकार कहा (तहेव णं तं अम्मयाओ। जणं तुम्भे ममं एवं वयह) हे माता पिता ! बात तो वैसी ही है जैसी आप मुझ से यह कह रहे हैं कि (एस णं जाया णिग्गंथे पावयणे सच्चे अणुत्तरे पुणरवि तं चेव तो पच्छा भुत्तभोगी समणस्सइ जात्र पब्वइस्ससि) यह निग्रंथ प्रबचन सत्य है अनुत्तर है आदि२, तथा भुक्तभोग, बनकर तुम श्रमण भगवान महावीर के पास मुनि दीक्षा धारण कर लेना! ( एवं खलु अम्मयाओ णिग्गंथे पावयणे कीवाणं कायराणां कापुरिसाणं इहलोकपडिबद्धाणं आमलोग मानथी भोगवी. (तओ पच्छ। भुत्तभोगी समणस्सइ जाव पव्वइस्ससि ) मने लोगो लोगवीन तमे श्रम भगवान महावीरनी पासे मुनि दीक्षा स्वा३।२।।. (तएणं से मेहेकुमारे अम्मापिएहिं एवं वुत्ते समाणे अम्मापियरं एवं क्यासी) भेषमारने न्यारे तेमना मातापिताम्मे 20 प्रमाणे युं त्यारे पाममा मेघमारे ४धु ( तहेव णं तं अम्मयाओ! जणं तुब्भे ममं एवं वयह ) 3 भातपिता ! वात तमे ४ छ। ते पराम२४ छ । (एस णं जाया निग्गंथे पावयणे सच्चे अणुत्तरे पुणरवि तं चेव तओ पच्छा भुत्तभोगी समणस्स इजाव पव्वइस्ससि) मा निथ अपयन सत्य છે, અનુત્તર છે વગેરે, તેમ જ સારી પેઠે સંસારના ભોગો ભોગવીને તમે મુનિ દીક્ષા As ४२. (एवं खलु अम्मयाओ णिगंथे पावयणे कीवाणं कायराणां
શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧