Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतिसूह द्वितीयशतकान्ते अस्तिकायानां सामान्यतः स्वरुपयुक्तम् । तदैव यवपि पञ्चविधानामपि धर्मास्तिकाया-ऽधर्मास्तिकाय-अधर्मास्तिकाया-ऽऽकाशास्तिकाय-जीवास्तिकाय-पुद्गलास्तिकायानां द्रव्यक्षेत्रकालभाषगुणतः संक्षेपेण वर्णनमपि कृतम् तथापि प्रकृतोपयोगितया जीवास्तिकायस्य विशेषतो विविधधर्मप्रतिपादनद्वारा प्राधान्येन वास्तविकस्वरूपज्ञापनाय तृतीयशतकमारभ्यते'तेणं कालेणं' इत्यादि ।
मूलम्-" तेणं कालेणं, तेणं समएणं, मोया नामं नयरी होत्था, वण्णओ, तीसेणं मोयाए नयरीए बहिया उत्तरपुरस्थिमे दिसीभाए णंदणे नामं चेइए होत्था, वण्णओ, तेणं कालेणं, तेणं समएणं सामी समोसढे, परिसा निग्गच्छइ, पडिगया परिसा। तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स दोच्चे अंतेवासी अग्गिभूई नामं अणगारे गोयमगोत्तेणं सत्तुस्सेहे, जाव -पज्जुवासमाणे एवं वयासी चमरेणं भंते ! असुरिंदे, असुरराया के महिडिए, केमहज्जुईए, केमहाबले, केमहाजसे, केमहासोक्खे
द्वितीयशतक में अस्तिकायों का स्वरूप सामान्यरूप से कहा गया है वहां यद्यपि धर्मास्तिकाय, अधर्मास्तिकाय, आकाशास्तिकाय, जीवास्तिकाय और पुद्गलास्तिकाय, इन पांचोही अस्तिकायोंका द्रव्य, क्षेत्र, काल, भाव और गुणकी अपेक्षा लेकर संक्षेपसे वर्णन भी कर दिया तब भी प्रकृत अर्थात् चालु प्रकरण में उपयोगी होनेके कारण जीवास्तिकाय के वास्तविक स्वरूप को विशेषरूप से विविध धर्मों के प्रतिपादन द्वारा समझानेके लिये इस तृतीय शतकका प्रारंभ किया जाता है-'तेणं कालेणं' इत्यादि ।
બીજા શતકમાં અસ્તિકાનું સ્વરૂપ સામાન્ય રૂપે બતાવ્યું છે. જો કે તે શતકમાં ધર્માસ્તિકાય. અધર્માસ્તિકાય, આકાશસ્તિકાય, જીવાસ્તિકાય અને પુદગલાસ્તિકાય, એ પાંચે અસ્તિકાનું દ્રવ્ય, ક્ષેત્ર, કાળ, ભાવ અને ગુણની દ્રષ્ટિએ સંક્ષિપ્ત વર્ણન કરવામાં આવ્યું છે તે પણ પ્રકૃતમાં ઉપયોગી હેવાને કારણે જીવાસ્તિકાયના વાસ્તવિક સ્વરૂપને તેના વિવિધ ધર્મોનું પ્રતિપાદન કરીને સમજાવવા માટે આ ત્રીજા શતકની શરૂઆત કરાય છે
" तेणं कालेणं तेणं समएणं मोया नाम नयरी" या
श्री भगवती सूत्र : 3