Book Title: Aachar Sara
Author(s): Indralal Shastri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

Previous | Next

Page 11
________________ आचारसारे उदयास्तोभयं त्यक्त्वा त्रिनाडी जनं सकृत् । एकद्वित्रिमुहूर्त स्यादेकभक्तं दिने मुनेः॥४७ ॥ येषां भूषणतां गता गुणगणकावल्यलं निर्मला येयं विश्वनरामरेश्वरमिलिन्दानन्दिपादाम्बुजाः । ते यान्ति श्रमणाग्रगण्यपदवीगण्या वरेण्यं पदं सिद्धिश्रीपरिरंभणामृतसुखास्वादास्पदं योगिनः॥४८॥ प्रोन्निर्यकरनीलरत्नरुचिरोदाराङ्गचेतोहरः पूर्णोदीर्णसदाश्रयान्तरमहाभोगास्पदाशोत्करः। गंभीरास्तसमस्तदोषमधुरध्वानोचदानन्दनः सर्वोर्वीसुखसंपदेऽस्त्वमृतदो नेमिर्धनः पावनः ॥४९॥ इति श्रीवीरनन्दिसिद्धान्तिचक्रवर्तिविरचिते श्रीआचारसार नाम्नि शास्त्रे प्रथमोऽधिकारः॥१॥ अथ द्वितीयोऽधिकारः॥२॥ श्रियः पदं सर्वविदः पदाम्बुजं नमन्निलिंपालिमिलिन्दमान्दरम् । सन्मानसोल्लासिनखांशुकेसरं पार्श्वस्य नः स्ताद्वरदं जिनेशिनः॥१॥ तनोति संपदं नीतिर्यद्वत्तद्वद्गणश्रियम्। सपियां या समाचारनीतिःसा कीर्त्यतेऽधुना ॥२॥ समः समानः सं सम्यगाचारो यः समैयुतैः । आचार्यत इति प्राज्ञैः स समाचार ईरितः ॥ ३॥ एष संक्षेपविस्तारद्विभेदो दशभेदगः।। संक्षेपोऽनल्पभेदोऽन्य आदिभेदा इमे दश ॥४॥ इच्छामिथ्यातथाकारेच्छावृत्त्याशीनिषिद्धिका । आप्रच्छन्नं प्रतिप्रश्नश्चानिमंत्रणसंश्रयौ ॥५॥ १ भ्रमरः २ मोक्षं ३ निलिपाः सुराः ४ समाचारस्य व्युत्पत्तिमाह । Jain Education International For Private & Personal Use Only ___www.jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106