Book Title: Aachar Sara
Author(s): Indralal Shastri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

Previous | Next

Page 47
________________ आचारसारे MARY प्रोन्मीलन्नवकेवलादिकमलः सन्मार्गसन्मंडनः स्तान्मच्चित्तनभःस्थले स्थिरतमश्चारित्रचण्डद्युतिः ॥१५०॥ नमिर्वरश्रीः प्रणयकभूमि र्जिनः स नः पातु दयानिधानः। अलं गलत्यार्जितकर्मजालं यस्येक्षणान्मंक्षु महोदयस्य ॥१५१ ॥ ॥ इति श्रीवीरनन्दिसिद्धान्तिचक्रवर्तिप्रणीते श्रीआचारसारनानि ग्रन्थे चारित्राचारवर्णनात्मकः पंचमोऽधिकारः ॥ ५॥ अथ षष्ठोऽधिकारः। - -- वन्दे मुदा श्रीशजिनाभिनन्दनं शश्वत्पदानम्रसुखाभिनन्दनम् । तपः स्फुरद्वह्निनिमग्नमन्मथं विनेयसन्दर्शितमुक्तिसत्पथम् ॥ १ ॥ तपः पोतेन येनाऽसौ संसारोरुसरित्पतिः । तीर्यते त्वरयेदानीं तत्तपः प्रतिपाद्यते ॥२॥ तपः प्राहुरनुष्ठानं मानसाक्षनियामकम् । बाह्याभ्यन्तरभेदं तत्प्रत्येकं षड्विधं मतम् ॥ ३ ॥ अनशनावमौदर्ये वृत्तिसंख्यारसोज्झिती। विविक्तशयनासनं कायक्लेशो बहिस्तपः ॥४॥ अशनत्यागोऽनशनं साकांक्षाकांक्षभेदगम् । तदाद्यमेकद्विव्यादिषण्मासानशनान्तगम् ॥ ५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106