Book Title: Aachar Sara
Author(s): Indralal Shastri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

Previous | Next

Page 46
________________ पञ्चमोऽधिकारः। ४१ गजाश्वशस्त्रशास्त्रादिव्याख्यायाः क्लेशकारिणः । सत्यस्याऽपि निवृत्तिर्वाग्गुप्तिर्वाचंयमोऽथ वा॥१३९ ॥ कायावधक्रियात्यागः कायगुप्तिर्मताऽथ वा। कायोत्सर्गः समुत्सर्गः संगस्य द्विविधस्य यः ॥१४०॥ पुरस्य परिखा रक्षा क्षेत्रस्य च वृतिर्यथा। तथा व्रतानामेतास्तु गुप्तयो गुप्तयः स्मृताः॥१४१॥ परिहारेण दोषाणां शुद्धिर्यस्मिन्स संयमः । परिहारविशुद्धिः स्यादृद्धिरीदृग्विधस्य सा ॥ १४२ ॥ भुक्त्वा प्रोज्झितभोगस्य त्रिंशद्वर्षस्य जन्मनः । प्रत्याख्यानाख्यपूर्वाम्बुराशिपारगयोगिनः॥ १४३ ॥ समापृथक्त्वं तीर्थशपादपावनिवासिनः। त्यक्त्वा सन्ध्यात्रय नित्यं गव्यूतिद्वयगामिनः॥१४४॥ त्रिकम् । जीवराशौ चरंश्चैष पापालेपो यथांभसि । वसत्सरोजिनीपत्रं पयोलेपविवर्जितम् ॥ १४५॥ सूक्ष्मोऽल्पः सांपरायः कषायोऽस्मिन्निति संयमः। स्यात्सूक्ष्मसांपरायसामायिकद्वितयात्मकः॥१४६ ॥ यथा विरागं स्वं रूपं तथैवाऽऽख्यात इत्ययम् । यथाख्यातो मतोऽघौघघनसंघप्रभंजनः ॥१४७॥ सं सम्यग्दर्शनज्ञानपावनः पापघातनः। यो द्वन्द्वद्वितयस्य स्याद्यमस्त्यागः स संयमः ॥१४८॥ सम्यग्दृग्बोधमूलं व्रतसमितिततिस्कन्धशाखानुबन्धं शीलस्तोमप्रवालं गुणकुसुमगणं सत्सुखालीफलाविम् । गुप्तिवाताऽऽलवालाऽमृतपरिकलितं सत्वसंतापनोदं सम्यक्चारित्रकल्पद्रुममहमतुलं संश्रितोऽस्मीष्टपुष्टयै ॥१४९॥ मोहोद्दामतमोघटाविघटनः स्फारैर्विशेषोत्करैः दुर्वारापरदुःकृतोत्पलकुलप्लोषी जगद्वन्दितः। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106