Book Title: Aachar Sara
Author(s): Indralal Shastri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

Previous | Next

Page 79
________________ ७४ आचारसारे प्राणापानविनिग्रहादतितरां भ्रांतिर्मतेरुच्छ्रसन्मन्दं मन्दमतो न नेत्रयुगलं सम्यग्निमीलन्न च । प्रोन्मीलन्दशनैर्मनाग्दशनपंक्त्यग्राणि विभ्रन्मनःशांतिं मूर्तिमतीमिवार्तिजयिनी स्वां मूर्तिमप्यूर्जिताम्॥२६॥ सदृष्टिर्मृदुताऽऽर्जवादिसहितः श्रेण्योरशेषश्रुतः स्याद् ध्याता दशपूर्वविच्च नवपूर्वज्ञो परत्राऽपि च ध्येयन्यस्तमना निरस्तनियमः कालेषु संध्यादिषु निर्वाणोचितमाद्यसंहननमेवाऽस्मिन्पुनातरि॥२७॥(त्रिकम्) धर्म्य शुक्लमिति विभेदमुदितं सद्ध्यानमायं तयोराज्ञाऽपायविपाकगाच्च विचयात्संस्थानगात्स्याच्चतु-। भेंदं भूरि विकल्पजालकलितं जैनान्नयान्नैगमात्सर्वं सर्वविदो वचो न हि नयापेतं यतो वस्तु च ॥ २८ ॥ विज्ञातुं न तु शक्यमावृतियुताध्यक्षानुमानादिनात्यक्षानंतविवर्त्तवतिसकलं वस्त्वस्तदोषाहताम् । आज्ञावाग्विचयस्तयोक्तमनृतं नैवति तद्वस्तुनश्चिन्ताज्ञाविचयो विदुर्नयचयः संज्ञानपुण्योदयः ॥ २९ ॥ दुःकर्मात्मदुरीहितैरुपचितं मिथ्याविरत्यादिभि ापज्जन्मजरामृतिप्रभृतयो वाऽपाय एन कृताः। जीवेनादिभवे भवेत्कथमतोऽपायादपायः कदा कस्मिन्केन ममेत्यपायविचयः सत्कारणादीक्षणम् ॥ ३०॥ गत्यादौ परिणामतस्तनुभृतां प्राप्तोदयोदीरण क्लेशाश्लेषकरं सुखोत्करकरं कर्माशुभं तच्छुभम् । शक्त्या युक्तमसंख्यलोकमितषट्स्थानान्वितस्थानया इत्येवं विचयो विपाकविचयः प्रत्यस्तदोषोच्चयः॥३१॥ संस्थानं यदनित्यताऽशरणता संसार एकाकिताऽन्यत्वं चाशुचिताऽऽस्रवः सुनयतः स्यात्संबरो निर्जरा। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106