Book Title: Aachar Sara
Author(s): Indralal Shastri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

Previous | Next

Page 33
________________ आचारसारे आषाढकृष्णपक्षप्रतिपद्येकपदी तु सा । स्वाध्यायमोक्षादानेषु स्यात्पूर्वाह्नापराह्नयोः ॥ ८१॥ दिनं प्रत्यंगुलस्यति यत्पंचदशमांशकः। वृद्धिं तच्छावणस्यादौ सा छाया द्वयंगुलाधिका ॥ ८२ ॥ अंगुलिद्वयवृद्धयैवं प्रतिमासं पदद्वयं । पौषादौ स्यात्ततः पौषाद्याज्येष्ठांतं तु हीयते ॥ ८३ ॥ यशः पूजापुरस्कारनिःकांक्षा निर्मदा मतिः। श्रुतामृतकृतानंदा भावशुद्धिमुनर्मता ॥ ८४॥ एवं शुद्धीविधायात्महस्तपादं विशोध्य च। शुद्धदेशस्थितो भक्त्या क्रियां कृत्वा यथाविधि ॥ ८५॥ पल्यंकासनगः सूरिपादं नत्वा कृताञ्जलिः। सूत्रस्याध्ययनं कुयात् कक्षाचं स्वांगमस्पृशन् ॥८६॥ युग्मम् । यथाकालं ततो मुंचेद्वाचनामीदृशो विधिः । पुराणाराधनापंचसंग्रहादिश्रुतौ न हि ॥८७॥ गणोशोक्तं मतं सूत्रमभिन्नदशपूर्विभिः। उक्तं प्रत्येकबुद्धैश्च श्रुतकेवलिाभः श्रुतम् ॥ ८८॥ विधिमेनमतिक्रम्य सूत्रं शुश्रूषुरामुयात् । रुजासमाधिस्वाध्यायभंगार्तीनिष्फलस्य च ॥ ८९ प्रच्छना संशयोच्छिद्यैः प्रश्नः सप्रश्रयो मुनेः । स्वोन्नत्यख्यापनार्थ वा प्रहासोद्धर्षवर्जितः ॥ ९० ॥ अनुप्रेक्षा परिज्ञाते भावना या मुहुर्मुहुः । परिवर्तनमाम्नायो घोषदोषविवर्जितम् ॥ ९१ ॥ द्वादशांगैकदेशोपदेशो धर्मोपदेशनम् । पंचप्रकार इत्येष ज्ञानाचार उपाहृतः ॥ ९२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106