Book Title: Aachar Sara
Author(s): Indralal Shastri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

Previous | Next

Page 34
________________ चतुर्थाधिकारः । प्रज्ञोन्मेषः प्रशस्तान्तरंगता कर्मनिर्जरा। संख्यातीतगुणश्रेण्या चेत्यादि स्यादितो यतेः ॥ ९३ ॥ वन्दे श्रीजिनमंजुलास्यकमलामोदं श्रुतं विश्रुतं चार्वी चारुचरित्रपात्रमुनिवृन्दन्दिन्दिरानन्दिनम् । यत्पुष्णाति भवेभवेऽप्यमलिनं ज्ञानं समासवितम् कैवल्यं च समस्तवस्तुविषयं तद्विस्मृतं यद्यपि ॥ ९४ ॥ गंभीरं मधुरं मनोहरतर दोषव्यपेतं हितं कंठौष्ठादिवचोनिमित्तरहितं नो वातरोधोद्गतम् । स्पष्टं तत्तदभीष्टवस्तुकथकं निःशेषभाषात्मकं दूरासनसमं समं निरुपमं जैनं वचः पातु वः॥९५॥ येनाऽज्ञानतमस्ततिर्विघटिता ये हिते चाहिते हानादानमुपेक्षणं च समभूत्तस्मिन्पुनः प्राणिनाम् । येनेयं हगुपैति तां परमतां भूतंच येनानिशं तज्ज्ञानं मम मानसांबुजमुदे स्तात्सूर्यवर्योदयम् ॥ ९६ ॥ ज्ञानं यदीयं विगतोपमानं सर्व यदन्तः परमाणुखर्वम् । पायात्स सर्वावृतिजादपाया नाथस्त्रिलोक्या वरमाल्लनाथः ॥९७ ॥ इति श्रीमद्वीरनंदिसिद्धांतचक्रवर्तिविरचिते श्रीआचारसारनाम् शास्ने ज्ञानाचारवर्णनात्मक स्तुर्योऽधिकारः॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106