Book Title: Aachar Sara
Author(s): Indralal Shastri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

Previous | Next

Page 31
________________ आचारसारे-- ज्ञानेनाणोति व्याप्नोतीत्यक्ष आत्मा स्वगोचरम् । तमेवाक्षं प्रति गतं प्रत्यक्षमिति वर्ण्यते ॥ ५९ ॥ केवलं वा श्रुतं तत्राशेषवस्तुप्रकाशकम् । द्वादशांगांगवाह्यात्माऽस्पष्टं स्पष्टं तु केवलम् ॥६०॥ वाचना पृच्छना चानुप्रेक्षाऽऽम्नायो यथाविधि । धर्मोपदेश इत्यादि ज्ञानाचारः श्रुते मतः ॥६१॥ यत्सूत्रार्थोभयाऽऽख्यानं शिष्याणां विनयान्वितम् । मोक्षार्थ वाचना प्रोक्ता कृत्वा शुद्धिं चतुर्विधाम् ॥ ६२ ॥ स्वांगे ज्वराक्षिकुक्षादिवेदनापूयशोणित-। स्त्रावविण्मूत्रलेपादेर्द्रव्यशुद्धिरसंभवः ॥ ६३ ॥ सा भवेदनपानादेः सुस्निग्धस्य सुगन्धिनः । मोदकापूपपृथुकप्रभृतेरप्यसेवनम् ॥ ६४ ॥ व्याख्यानस्थानकात्सर्वदिक्षु पंचेन्द्रियांगिनाम् । शवार्द्रचर्ममांसास्थिशोणितादेरसंगमः ॥६५॥ गतात्तृतीयस्वाध्यायादाराद्यः स निगद्यते । क्षेत्रशुद्धिरिति क्षेत्रे द्वात्रिंशद्दण्डमात्रके ॥६६॥ ऋतिर्यकशुष्कचादेहस्तद्वेकशते तदा।। विण्मूत्रयोः क्रमाद्धस्तशतपंचाशत्करायते ॥ ६७ ॥ त्रिकं । पंचाक्षे क्लिश्यमानेऽा म्रियमाणे च कर्मसु। त्रसस्थावरघातेषु सत्स्वेकस्मिनिवर्त्तते ॥ ६८ ॥ आसन्ने बालचाण्डालजलदीपानिलुंचने। दवादिधूमे दुर्गन्धे वाति दूरान्न सा भवेत् ॥ ६९ ॥ युग्मम् । १ साहित्ये प्रथमद्वितयिपादयोस्तृतीयचतुर्थपादयोः संयोगस्तु भणितः, परन्तु द्वितीयतृतीयपादयो त्र तद्दर्शनात्साहित्यभंगत्वात् वृत्तदोषः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106