Book Title: Aachar Sara
Author(s): Indralal Shastri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

Previous | Next

Page 28
________________ चतुर्थाधिकारः। यंत्ररचना। एकेन्द्रि- द्वीन्द्रि- त्रीन्द्रि-चतुरि- असंज्ञिपं. सं. पं. स्पर्शदंडं यम् | यम् | यम् |न्द्रियम् | चेंद्रियं योजन ४०० । ८०० | १६०० ३२००६४०० रसनादंड ६४ | १२८ / २५६ | ५१२ योजन ९ घाणदंडं| १०० | २०० / ४०० योजन ९ घाणदंड १०० ४७२६३ चक्षुर्योजनानि श्रोत्रदंडं ८००० योजन १२ चित्रार्धेद्वतिमुक्तकमसूरियवनालिकाः। अनुकुर्वती च बाह्या निवृत्तिः स्पर्शनादिषु ॥ २८॥ चतुःशतानि चापानां चतुःषष्टिः शतं कमात् । योजनत्रिसहस्राण षट्चत्वारिंशता विना ॥ २९ ॥ धनुरष्टसहस्राणि क्षेत्रात्मा द्विगुणो वरः । एकेन्द्रियाद्यसंयंते विषयः स्पर्शनादिषु ॥ ३० ॥ युग्मम् । योजनानि त्रिषु नव श्रेष्ठोंऽकस्थानककमात् । त्रिषट् द्विसप्त चत्वारि चासो द्वादशसंज्ञिषु ॥ ३१ ॥ स्थूलवाग्गोचरानंतरार्थस्य स्थायिनश्चिरम् । प्रत्यक्ष नियतस्यैतद्बोधादभिनिबोधनम् ॥ ३२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106