Book Title: Aachar Sara
Author(s): Indralal Shastri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

Previous | Next

Page 26
________________ चतुर्थाधिकारः । परिणामः समस्तिर्यग् खंडमुंडादिगोषु वा। गोत्वं विशेषः पर्यायव्यतिरेकद्विभेदवान् ॥५॥ एकस्य वस्तुनो भावाः पर्यायाः क्रमभाविनः। तोषरोषादयो भावा जीवे वा क्रमभाविनः॥६॥ व्यतिरेको भवेद्भावो वस्वंतरगतोऽसमः। गोमहिष्यादिभावो यो यथा तद्व्यतिरेचकः॥७॥ ज्ञानं मतिश्रुतावधिमनःपर्ययकेवलैः। भिन्नहेतुस्वरूपाथै दैः पंचविधं च तत् ॥८॥ स्वस्यार्थव्यंजनावग्रहेहनाऽवायधारणाः। मननं मतिरर्थस्य यत्तदिन्द्रियमानसैः॥९॥ व्यंजनावग्रहश्चक्षुर्मनसोर्नास्त्यवग्रहः । विषयाक्षसन्निपातानंतराद्यग्रहः स्मृतः॥१०॥ प्राप्ताप्राप्तार्थबोधाववग्रहो व्यंजनार्थयोः। रसरूपपरिज्ञाने रसनानेत्रयोर्यथा ॥११॥ अवग्रहगृहीतार्थविशेषे हीहनं मतम् । संशयांशविनाशोद्यनिर्णयावयवं यथा ॥१२॥ नरस्यावगृहीतस्य कर्णाटादिविशेषणः । भवितव्यमनेनेति विज्ञानं निर्णयावधिः॥१३॥ ईहितार्थस्थलिंगैर्यस्तद्विशेषविनिश्चयः । अवायो लाट एवायमिति भाषादिभिर्यथा॥ १४॥ कालान्तरे परिज्ञातवस्तुस्मरणकारकः। संस्कारो यस्तदुत्पत्तिकारणं धारणाह्वयम् ॥१५॥ १ हि ईहनमिति पदच्छेदः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106