Book Title: Aachar Sara
Author(s): Indralal Shastri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

Previous | Next

Page 22
________________ तृतीयाधिकारः । आत्मनस्तेन संश्लेषो द्रव्यबन्धश्चतुर्विधः। सः स्यात्प्रकृतिप्रदेशानुभागस्थितिभेदतः ॥३९॥ प्रकृतिप्रदेशयोः स्याद्योगात् स्थित्यनुभागयोः । बंधः कषायतो योगे चाकषाये यतो न तौ॥४०॥ भावद्रव्यात्मकाशेषकर्मनोकर्मणां क्षयात् । भावद्रव्यात्मको मोक्षश्चारुचारित्रसम्पदा॥४१॥ अनंतज्ञानदृग्वीर्यसौख्यात्मस्वात्मलंभनम्। सिद्धिर्नाभावचिन्मात्रनिःशेषात्मगुणक्षया ॥ ४२ ॥ सप्त तत्त्वानि चैतेऽर्थाः पुण्यपापद्वयं विना । तज्जीवाजीवद्रव्यान्तर्भूतं यत्नेगमान्नयात् ॥४३॥ लोकान्यदेवपाखंडिवेदाद्यासादितादलम् । मूढादपोढं सम्यक्त्वं बाढं दृढमिदं भवेत् ॥४४॥ गेहभक्ताभिभूस्वर्णरत्नास्त्राद्यपकारकम् । अनस्य वस्तु यत्तत्र वंद्यधीर्लोकमूढता ॥ ४५ ॥ ब्रह्मोमापतिगोबिन्दशाक्येन्दुतपनादिषु। मोहंकादंबरीमत्तेष्वाप्तधीर्देवमूढता ॥ ४६॥ पाखंडिमूढता दंडपात्रामत्रादिसंगिषु । सन्मतिः स्वागमाभासभ्रान्तस्वान्तान्यलिंगिषु ॥४७॥ पापोपदेशवेदान्यपुराणादिषु सन्मातः। स्याद्वेदमूढता जंतोः संसृतिभ्रान्तिकारणम् ॥४८॥ गुणाः प्रशमनिर्वगसंवेगास्तिकतादयः । स्वदोषगर्दा निन्दाद्याः सम्यक्त्वमणिरश्मयः ॥४९॥ निःशंकत्त्वमकांक्षत्त्वं नैर्जुगुप्स्यममूढता । उपगृहः स्थितीकारो वात्सल्यं च प्रभावना ॥५०॥ १ कापिशायनम् २ जुगुप्सारहितत्वं । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106