Book Title: Aachar Sara
Author(s): Indralal Shastri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

Previous | Next

Page 14
________________ द्वितीयोऽधिकारः । संग्रहानुग्रहप्रौढो रूढः श्रुतचरित्रयोः। यः पंचविधमाचारमाचारयति योगिनः॥ ३२ ।। बहिः क्षिप्तमलः सत्त्वगांभीर्यातिप्रसादवान् । गुणरत्नाकरः सोऽयमाचार्योऽवार्यधैर्यवान् ॥३३॥ युग्मम्। संसारज्वरसंतापच्छेदि यद्वचनामृतम् । पीयते भव्यलोकेन प्रीत्या नित्यं स देशकः ॥ ३४॥ प्रभावनाधिकोऽबाधमन्नाद्यैः संघवर्तकः। जगदादेयवाग्मूर्तिवर्तकः कालदेशवित् ॥ ३५ ॥ समयस्थितिसद्गीतिः स्थविरः स्याद्गुणस्थिरः । रणरक्षाक्षमः सूरिर्गुणी गणधरः स्मृतः ॥ ३६॥ तं प्राप्य तद्गणाधीशमभ्यायांतं सहात्मनः। गणेनाऽऽज्ञानतिस्वीकारेच्छावात्सल्यकारणैः ॥ ३७॥ प्रीत्या प्रेक्ष्यातिभक्तया तं प्रणम्य गणमप्यथ । मार्गातिचारनियमं निवान्याः क्रिया अपि ॥ ३८ ॥ वंदित्वा गणिनं गणमप्युचितक्रियया दिनम् । तद्विश्रम्य द्वितीयेऽह्नि तृतीये वासरेऽ थवा ॥ ३९ ॥ गणिनं गुणिनं संघगुणसंघमवेत्य तम्। दयादमशमावश्यकक्रियाकरणादिषु ॥४०॥ सूरि संश्रित्य नत्वेष्टं स्वस्य विज्ञापयेच्छनैः। दत्वाऽस्मै चेतनाचेतनांतरालार्जितोपधिम् ॥४१॥ गुरुसन्तानचारित्रशुद्धो ग्राह्यो यदीतरः।। कृत्वा छेदमुपस्थापनादिशुद्धश्च नेतरः॥ ४२ ॥ शिलाभिन्नघटाजाविडालमृच्चालिनीशुकैः। मशका चाहिमहिरैरपि श्रोतृन समान् त्यजेत् ॥४३॥ मोहादिना निषिद्धस्य श्रोतुर्मन्दमतेरपि। सति प्राविनीतेऽस्मिन् यो व्याख्याति नराधमः॥४४॥ भित्ररत्नत्रयीयानपात्रोऽसौ भूरिगौरवात् । विधूतबोधिः संसारवारिराशौ निमज्जति ॥ ४५ ॥ युग्मम् । Jain Education International For Private & Personal Use Only ___www.jainelibrary.org

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106