Book Title: Aachar Sara
Author(s): Indralal Shastri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

Previous | Next

Page 12
________________ द्वितीयोऽधिकारः । पुस्तकातापयोगादेर्या याचा विनयान्विता । स्वपरार्थे यतीन्द्राणां सेच्छाकारः प्ररूपितः ॥ ६ ॥ यन्मया दुष्कृतं पूर्वं तन्मिथ्याऽस्तु न तत्पुरः । करोमीति मनोवृत्तिर्मिथ्याकारोऽतिनिर्मलः ॥ ७ ॥ तत्त्वाख्यानोपदेशादौ नान्यथा भगवद्वचः । तत्तथेत्यादरेणोक्तिस्तथाकारो गुणाकरः ॥ ८ ॥ पूर्वोत्तानशनातापयोगोपकरणादिषु । सेच्छावृत्तिर्गणीच्छानुवृत्तिर्या विनयास्पदा ॥ ९ ॥ स्थिता वयमियत्कालं यामः क्षेमोदयोऽस्तु ते । इतीष्टाशंसनं व्यंतरादेराशीर्निरुच्यते ॥ १० ॥ जीवानां व्यन्तरादीनां बाधायै यन्निषेधनम् । अस्माभिः स्थीयते युष्मद्दिष्टयैवेति निषिद्धिका ॥ ११ ॥ प्रवासावसरे कन्दरावासादेर्निषिद्धिका । तस्मान्निर्गमने कार्या स्यादाशीर्वैरहारिणी ॥ १२ ॥ ग्रंथारंभकचोल्लोचकायशुद्धिक्रियादिषु । प्रश्नः सूर्यादिपूज्यानां भवत्याप्रच्छनं मुनौ ॥ १३ ॥ यत्किंचन महत्कार्य कार्य पृष्ट्वा यतीश्वरान् । विनयेन पुनः प्रश्नः प्रतिप्रश्नः प्रकीर्तितः ॥ १४ ॥ पुस्तकादौ पुरा दत्ते नात्मार्थे यन्निवेदनम् । जिघृक्षायां पुनः सूरिप्रमुखेष्वानिमंत्रणम् ॥ १५ ॥ विनयक्षेत्रमार्गाणां संश्रयः सुखदुःखयोः । सूत्रस्य चेत्ययं पंचप्रकारः संश्रयः स्मृतः ॥ १६ ॥ वीक्ष्याऽऽगन्तुकमायांतं यतिमुत्थाय संभ्रमात् । पदानि सप्त गत्वा च कृत्वा तद्योग्यवन्दनम् ॥ १७ ॥ मार्गश्रान्तिमपोह्यासनप्रदानादियत्नतः । त्रिरत्नसुस्थितादीनां प्रश्नो विनयसंश्रयः ॥ १८ ॥ युग्मम् । १ गृहीत २ ग्रहीतुमिच्छायां । Jain Education International For Private & Personal Use Only 9 www.jainelibrary.org

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106