Book Title: Aachar Sara
Author(s): Indralal Shastri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

Previous | Next

Page 9
________________ आचारसारे रागलोककथात्यागः सर्वस्त्रीस्थापनादिषु । माताऽनुजा तनूजेति मत्या ब्रह्मव्रतं मतम् ॥ १९॥ चेतनेतरबाह्यांतरंगसंगविवर्जनम् । ज्ञानसंयमसंगो वा निर्ममत्वमसंगता ॥ २० ॥ ईर्याभाषैषणादाननिक्षेपोत्सर्गसंज्ञिकाः। व्रतत्राणाय पंचैताः स्मृताः समितयो यतेः ॥ २१ ॥ पुरो युगान्तरेऽक्षस्य दिने प्रासुकवर्त्मनि ।। सदयस्य सकार्यस्य स्यादीर्यासमितिर्गतिः ॥ २२ ॥ भेदपैशून्यपरुषप्रहासोक्त्यादिवर्जिता। हितमितनिःसन्देहा भाषाभाषासमित्याख्या ॥ २३ ॥ षट्चत्वारिशद्दोषोना प्रासुकान्नादिकस्यया । एषणासमितिभुक्तिः स्वाध्यायध्यानसिद्धये ॥ २४ ॥ ज्ञानोपकरणादीनामादानं स्थापनं च यत् । यत्नेनाऽऽदाननिक्षेपसमितिः करुणा परा ॥ २५॥ दूरगूढविशालाविरुद्धशुद्धमहीतले । उत्सर्गसमितिर्विण्मूत्रादीनां स्याद्विसजनम् ॥ २६ ॥ चक्षुःश्रोत्रघ्राणजिह्वास्पर्शाक्षगोचरे भिक्षोः। रत्यरतिचित्तवृत्ते रोधः स्यादक्षसंरोधः॥ २७ ॥ चेतनेतरवस्तूनां हर्षमर्षाकरक्रिया। वर्णसंस्थानभेदेषु चक्षुरोधोऽविकारधीः ॥२८॥ जीवाजीवोभयोद्भूते चेतोहारीतरस्वरे। रागद्वेषाविलस्वान्तदण्डनं श्रोत्रदण्डनम् ॥ २९ ॥ प्रकृतिप्रयोगगन्धे जीवाजीवोभयाश्रये। शुभेऽशुभे मनःसाम्यं घ्राणेन्द्रियजयं विदुः॥३०॥ गृहिदत्तेऽन्नपानादावदोषे समतायुतम् । गात्रयात्रानिमित्तं यद्भोजनं रसनाजयः ॥ ३१ ॥ जीवाजीवोभयस्पर्शे कर्कशाद्यष्टभेदके। शभेऽशभेऽतिमध्यस्थं मनः स्पर्शाक्षनिर्जयः॥ ३२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 106