Book Title: Aachar Sara
Author(s): Indralal Shastri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

Previous | Next

Page 8
________________ प्रथमोऽधिकारः । भूभृल्लोकाऽविरुद्धः स्वजनपरिजनोन्मोचितो वीतमोहचित्रापस्माररोगाद्यपगत इति च ज्ञातिसंकीर्त्तनाद्यैः ॥ ९ ॥ ततस्तदाज्ञामृतपान पुष्टो निर्बन्धगन्धद्विपवत्प्रहृष्टः । बाह्यान्तरंग परिहृत्य संगं शस्ते मुहूर्ते स्थिरलग्न पूर्ते ॥ १० ॥ प्रीत्या चैत्यगृहादिदक्षिणदिशि क्षोणीतले प्रासुके प्राचीसन्मुखमुत्तरास्यमथवा कृत्वा सरोजासनम् । आसीनश्चिकुरोत्करं भवतां वा दक्षिणावृत्तितः प्रोत्पाद्याविकृतिं जगत्रयनतिं स्वीकृत्य जाताकृतिम् ॥ ११ ॥ प्रदक्षिणीकृत्य जिनेन्द्रगेहे प्रविश्य जैनप्रतिबिंबपार्श्वे । रम्ये स्थले वा व्रतिपाज्ञयैव क्रियां विधायात्तमहाव्रतादिः ॥१२॥ स्थित्वा ततः प्रमुदितो गुरुवामपार्श्वे श्रुत्वा प्रतिक्रमणमीडितयोगिवर्गः । योऽयं जिनोक्तविधिनाऽधिगतागमार्थचारित्रसंपदमुचति तां गुणालीम् ॥ १३ ॥ युक्ताः पंचमहाव्रतैः समितयः पंचाक्षरोधाशयाः C पंचावश्यक षट्कलुञ्चनवराचेलक्यमस्नानता । भूशय्यास्थितिभुक्तिदन्तकपणं चाह्नयेकभक्तं यता वेवं मूलगुणाष्टविंशतिरियं मूलं चरित्रश्रियः ॥ १४ ॥ अहिंसा सत्यमस्तेयं ब्रह्मचर्यमसङ्गता । महाव्रतानि पंचैव निःशेषावद्यवर्जनात् ॥ १५ ॥ जन्मकायकुलाक्षाद्यैर्ज्ञात्वा सत्त्वततिं श्रुतेः । त्यागस्त्रिशुद्धया हिंसादेः स्थानादौ स्यादहिंसनम् ॥ १६ ॥ रागद्वेषादिजासत्यमुत्सृज्यान्याहितं वचः । सत्यं तत्त्वान्यथोक्तं च वचनं सत्यमुत्तमम् ॥ १७ ॥ बह्वल्पं वा परद्रव्यं ग्रामाद्रौ पतितादिकम् । अदत्तं यत्तदादानवर्जनं स्तेयवर्जनम् ॥ १८ ॥ १ सन्दिग्धोऽयं पाठः । २ प्राप्नोति । ३ नैर्वस्त्र्यं । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 106