Book Title: Aachar Sara
Author(s): Indralal Shastri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

Previous | Next

Page 7
________________ आचारसारे कायोऽयं रसरक्तमांसविसरो मेदोऽस्थिमज्जव्रजो बीभत्सो विततांत्यधातुरुदितः शुक्रार्त्तवाभ्यां क्षयी | जीवाश्लेषवशात्तकान्तिरखिलक्लेशैकनीडो जडः संगोऽनेन सतां दुनोति हृदयं मोदोऽत्र लज्जास्पदम् ॥ ३ ॥ चेतस्त्वं किमिति व्रजस्यतितरां भ्रान्तिस्तवात्राऽस्ति किं मोहोत्पादकमिन्द्रजालललिते कान्तैककान्तेऽक्षजे । सौख्यं ते विरसेऽभिमानसर से कान्ताश्च तद्दर्पणप्रोल्लासिप्रतिबिंबडंबरभराः संमोहदाः केवलम् ॥ ४ ॥ मत्त्वैवं भवदेहभोगजनितक्लेशाग्निहृत्प्लोषण स्तच्छान्त्यै प्रगुणस्तदक्षयपदानन्दामृतान्वेषणः । शुश्रूषाश्रवणादिपुण्यधिषणः सद्भव्यताभूषण चार्वी चारु परीक्षितान्यसमयाप्ताचा रसदूषणः ॥ ५ ॥ युक्त्या युक्तं जिनोक्तं जिनवृजिनजिनं दत्तहस्तावलंब जन्मोदन्वन्निमज्जद्गुरुदुरितभरार्त्ताङ्गिनां तद्दयाढ्यम् । धर्म स्वर्मोक्षशर्मप्रदमपि मुदितः प्राप्य दुःप्रापमीशं प्रीत्यै प्रीत्यर्त्तिपापप्रभवभवकरागारचारातिभीरुः ॥ ६ ॥ सन्नार्थं परिपूर्णनिर्मलकलं सल्लक्ष्मलक्ष्मीकुलं दोषासंगमनंगराजविजयं नित्यं सुवृत्तोदयम् । स्वान्तध्वान्तविनाशिनं कुवलयानन्दामृतस्यन्दिनं प्रीत्योपेत्य मुनीन्द्रचन्द्रमपरं तत्पादसेवापरः ॥ ७ ॥ नत्वा तमीशं विनतार्त्तिनाशं विज्ञापितात्मीयमनोगतार्थः । संगानपेक्षां मम देहि दीक्षां दयामयीं भो ! यतिवल्लभेति ॥ ८ ॥ प्राज्ञेन ज्ञातलोकव्यवहृतिमतिना तेन मोहोज्झितेन प्राग्विज्ञातः सुंदेशों द्विजनृपतिवणिग्वर्णवण्यपूर्णः । १ वैचित्यदाः । २ अत्रानुप्रासः । ३ समुद्र । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 106