Page #1
--------------------------------------------------------------------------
________________
श्रीजिनदत्तसूरिपुस्तकोद्धारफण्डे ग्रन्थाङ्कः ३१ श्रीमदकब्बरसुरत्राणमुपदिश्याषाढीयाष्टाहिकाऽमारिप्रवर्त्तापकसमादृतकठोरतरसाधुक्रियासमाचारश्रीसाहिप्रदत्तयुगप्रधानविरुदधारकश्रीजिनचन्द्रसूरिवरविनेयाग्रणीमहोपाध्यायश्रीजयसोमगणिशिष्यशचनाचार्यश्रीगुणविनयगणिविरचितं निन्हवानन्दप्रखरीपूर्वजधर्मसागरीयेर्या
पथिकीषट्त्रिंशिकाद्यन्तर्गतोत्सूत्रोद्घाटनकुलकस्योत्तरात्मकधर्मसागरीय-उत्सूत्रखण्डनम्
प्रकाशक:श्रीजिनदत्तसूरिज्ञानभाण्डागारस्य कार्यवाहक : पानाचन्द्र भगुभाइ झवेरी. गोपीपुरा-सुरत. मुद्रयिता-सूर्यपुरस्थशङ्करयन्त्रालयाधिपतिः नारायणराव लक्ष्मणराव नीकम, श्री 'शंकर' प्रिन्टींग प्रेस-सुरत.
वीर संवत् २४५९. विक्रम संवत् १९८९. ईस्वीसन् १९३३. मूल्यं १-०-०।
Page #2
--------------------------------------------------------------------------
________________
धर्मसागरीय
***+*+2+20707020211014*
साङ्को विषयानुक्रमः
प्रथममङ्गलाभिधेयप्रयोजनादयः । १ अकालेऽनियमितत्र्त्तुसंभवान्म लिनाङ्गीनां युवतिस्त्रीणां शासनोन्नतिकारक मूलजिनबिम्बस्याङ्गपूजानिषेधाधिकारः । २ जिनभने नर्त्तकी नृत्यनिषेधाधिकारः । ३ मासकल्पाविहाराधिकारः । ४ पौषधोपवासातिथिसंतिभागौ तु प्रतिनियत" दिवसानुष्ठेयौ, न प्रतिदिवसाचरणीयौ इत्यधिकारः पर्वपौषधनिषेधप्रतिकारथ । ५ प्रथमदिने षष्ठादितप उच्चारणप्रतिषेधाधिकारः । ६ गृहिणः पानकाकारोच्चारणप्रतिषेधाधिकारः। ७ श्रावकस्य प्रतिमावहनप्रतिषेधाधिकारः । ८ आचामाम्लमध्ये द्रव्यद्वयाधिकारः । ९ पौषधोपवासव्रतेऽशन प्रतिषेधाधिकारः । १० पौषधमध्ये त्रिकालचैत्यवन्दनप्रतिपादनं । ११ आचार्य मुक्त्वा न प्रतिष्ठेत्यधिकारः । १२ मालारोपणाधिकारः । १३ पटलकाधिकारः । १४ पौषधिकस्य रात्रिपश्चिमभागे सामायिकग्रहणाधिकारः । १५-१६ सामायिकग्रहणे पौषधग्रहणे च सामायिकदण्डकपौषधदण्डकनमस्कारत्रयोच्चारणाधिकारः । १७ यतेर्गृहीण इवोपधानोद्वहनाधिकारः । १८ पाक्षिकचतुर्मासादौ जलच्छटाक्षेप निषेधाधिकारः । १९ सामायिकं कृत्वेर्यापथिकीमतिक्रमणाऽधिकारः । २० पाक्षिक ( चतुर्दशी ) पाते पूर्णिमायां पाक्षिकप्रतिक्रमणाधिकारः । २१ पाक्षिकवृद्धौ च प्रथमतिथौ पाक्षिकं । २२ श्रावणवृद्धौ द्वितीयश्रावणमासे पंचाशत्तमे दिने एव पर्युषणाधिकारः । २३ भाद्रपदवृद्धौ प्रथमभाद्रपदे पञ्चाशत्तमे दिने पर्युषणाधिकारः । २४ गर्भापहारस्य - वीरप्रभोः देवानन्दाकुक्षितस्त्रिशलाकुतौ गर्भतया सङ्क्रामण ( धारण )स्य श्रेयः कल्याणकत्वाधिकारः अकल्याणकत्वप्रतिकारश्च । २५ इहलोकार्थं जिनवरमानने लोकोत्तर मिथ्यात्वं नेत्यधिकारः । २६ चामुण्डाप्रतिबोधनपञ्चनदसाधने न दोष इत्यधिकारः । २७ पर्युषितद्विदलग्रहणाधिकारः । २८ पर्युषितपूपिकाग्रहणाधिकारः । २९ साधुसाध्वीसहविहारनिषेधाधिकारः । ३० सङ्गरबुब्बुलादीनां द्विदलत्वाधिकारः । तत्कृतोपसंहारस्य प्रतिकारः । ग्रन्थकारप्रशस्तिः ।
उत्सूत्रखण्डनम्
॥ १ ॥
Page #3
--------------------------------------------------------------------------
________________
॥ अहम् ॥
नमो नमः श्रीवीतरागेभ्यः पूज्यपादयुगप्रधानसूत्रसम्मतप्ररूपकश्रीमजिनदत्तसूरीश्वरेभ्यो नमः | यवनसम्राटश्रीअकबरपतिबोधकवादीकन्दकुद्दालयुगप्रधानश्रीमज्जिनचन्द्रमूरिविनेयावतंसमहोपाध्यायश्रीजयसोमगणिशिष्यरत्नवाचनाचार्य
श्रीगुणविनयगणिविरचितं निन्हवानन्दप्रखरीपूर्वजधर्मसागरोया-पथिकीपट्त्रिंशिका-ऽन्तर्गतोत्सूत्रोद्घाटनकुलकस्योत्तरात्मक
धर्मसागरीय-उत्सूत्रखण्डनम्.
प्रणम्य रम्यशर्माणां', कारकं विघ्नवारकं । श्रीवामादार पाच, भुवनैश्चर्यधारकम् । १। प्रौदप्रभावसभावा-ऽऽविर्भावकमनुत्तरं । योगिनीनां चतुष्षष्टेः, साधकं निर्विवाधकम् । २। हृदि स्मृत्वा गुणान्धृत्वा, स्फुट विबुधभाषितान् । तस्यैव विविधान् श्रीम-जिनदत्तगुरुं वरम् । ३ । (युग्म)। तदूषकं वचोयुक्त्या , विदूषकमिवोत्कटं । दूषयामस्सतां दोषान् , प्रणयन्तं सुधा मदात् । ४।
१ शर्ममपीत्युणादो।
Page #4
--------------------------------------------------------------------------
________________
धर्म
सागरीय
मात्सर्यै विभ्रतो मूढा, व्यवस्यन्ति सुधा बुधान् । किञ्चिज्ज्ञत्वमदालीढा, अहो !! दूषयितुं कथम् । ५ । नाऽभिभानुरजः क्षेपस्तदात्यै प्रवर्त्तते । केवलं स्वाननं तेन, रजोभिरवगुण्डितम् । ६ । दोषोद्भावनतस्तेन, स्वात्मैव ननु दूषितः । स्वीयाहितकुचेष्टाभिः, कोशकारककीटवत् । ७ । नास्माकं तदुपर्य्यस्ति, कोपः कोऽपीह लेशतः । दूषयामो यदुच्चैस्त-मागमोक्तैर्मुमिब्रुवम् । ८ । उन्मार्ग यत्परित्यज्या - द्रियन्तां वर्त्मसुन्दरं । धर्ममर्मविदश्शिष्टा. भानुभानुप्रचारवत् । ९ । वाचां प्रपञ्च एषोऽत्र, प्रणयन्तां महाधियः । एतदर्थ इति स्पष्टं, मम प्राज्ञजनाग्रतः ॥ १०॥ स्वकीयदूषणोद्धारं कुर्महे नर्महेतुभिः । जानन्तोऽपि समान् दोषान्, दूषयामः परान्न तैः ॥ ११ ॥ यतः “आर्योऽपि दोषान् खलवत्परेषां वक्तुं हि जानाति परं न वक्ति । किं काकवत्तीक्ष्णतराननोऽपि, कीरः करोत्यस्थिवि - घट्टनानि ? । १२ ।" परः शता यतो दोषा, भवत्सु किल सन्त्यमी । तत्रास्माकं त्वया ध्येया, चित्ते गजनिमीलिका । १३ । स्वास्येन स्वापवादस्यो - चारो नैव घटामटेत् । वञ्चनं चापमानं च, मतिमान्न प्रकाशयेत् । १४ । तथापि वैकृतं तस्य वैकृतं स्यान्निराकृतं । तदुक्त्यैव ततोऽस्माभि-विविच्य तदिहोच्यते । १५ । आदौ मङ्गलमारभ्यं, सभ्यैः सन्मार्गगामिभिः । उपद्रवो हि दुष्टानां जनितो मङ्गल क्रिया । १६ । दुष्टदौरात्म्यविच्छेद - स्तद्भावे खळु सम्भवेत् । तद्भावः मूत्रपाठेऽस्मिन् निरासोऽस्मत्कृतोत्तरात् । १७ । तत्रेयं तत्कृता गाथा
पणमिय वीराजणिंदं, सुरिंद इयपयारविंदजुगं । उट्टियमयउस्सुत्तं, दंसेमि गुरूवएसेणं ॥ १ ॥
इह हि सकलयौक्तिकचक्रचूडामणितयात्मानं मन्यमानेन सर्वदाऽपि प्रसभं पोषितस्वाभिमानेन गुणवत्सु विद्वत्सु मत्सरं १ विकृतिरेव बैकृतमिति प्रज्ञादित्वात् स्वार्थे वाऽण
उत्सूत्र
खण्डनम्
॥ १ ॥
Page #5
--------------------------------------------------------------------------
________________
विदधानेन मुग्धजनसमाजेऽत्यूजितस्फूर्जतिमभिदधानेन भवता यत्पूर्वमौष्टिकत्वमुक्तं श्रीजिनदत्तमूरिगुरूणां तदेव न समीचीनतामश्चति, मत्तोन्मत्तमलापवत् , यतो भवद्गुरुणा स्वपक्षसिद्धये श्रीजिनदत्तमूरय एव प्रमाणीकृताः, अत्र · अग्नौकरवाणि ' न्यायेनैकस्य प्रामाण्याभ्युपगमेऽन्यस्यापि प्रामाण्यमभ्युपगतं भवति, यथा कश्चिदाह-'अग्नौकरवाणि' इति, तं प्रत्याह 'कुरु' इति कर्तर्यनुज्ञाते कर्माप्यनुज्ञातं भवति, अपर आह-'अग्नौ करिष्यते' इति, तं प्रत्याह 'क्रियतां' इति कर्मण्यनुज्ञाते कर्त्ताऽप्यनुज्ञातो भवति, तथा श्रीजिनदत्तमुरीणां मामाण्येऽभ्युपगत एव श्रीरत्नशेखरसूरीणामपि प्रामाण्यं सिद्धं बोद्धव्यं, अप्रामाणिकेन प्रामाणिकवस्त्वसिः , तथाह्याचारपदीपकर्तृरत्नशेखरमूरिणा युष्मत्पूर्ववंश्येन कालवेलापरूपणाऽधिकारे-"आचारणया तु रात्रौ द्वे कालवेले-मध्यरात्रे राज्यन्ते च, दिनेऽपि हे-मध्यान्हे दिनान्ते च, खरतरश्रीजिनदत्तमूरिकृते सन्देहदोलावलीसूत्रेऽप्येवमुक्तं-चउपोरिसिओ दिवसो, दिणमझऽते य दुनि घडियाओ । एवं रयणी मज्झे, अंतमि य ताव चत्तारि । १।” (मुद्रितआचारपदीपे ११ पत्रे) इत्यादि वदता श्रीजिनदत्तसूरीणां बहुमानो ददे, तथा "व्याख्याताऽभयदेवमूरिरमलप्रज्ञो नवांग्याः पुन-भव्यानां जिनदत्तमूरिरददादीक्षां सहस्रस्य तु । मौदि श्रीजिनवल्लभो गुरुरधाद् ज्ञानादिलक्ष्म्या पुन-ग्रन्थान् श्रीतिलकश्चकार विविधांश्चन्द्रप्रभाचार्यवत् ।१॥” इति श्रीमुनिसुन्दरसूरयस्त्रिदशतरङ्गिण्यां। अन्यच्च दुर्लभराजसदसि चैत्यवासिनां पुरो वसतिवासव्यवस्थायां प्रकटी क्रियमाणायां विक्रमतोऽशीत्यधिकदशशतममितवर्षे खरतरेति बिरुदं प्राप्ता वयं. न काप्यौष्टिकत्वं प्रणीतवन्तः केचिद् भवतः सैचयिकांश्च विहाय, परं ज्ञायते त्वदीयमानसमेभिर्निर्ममे-"सर्वैरुत्कटकालकूटपटलैः सर्वैरपुण्योच्चयः, सर्वव्यालकुलैः समस्तविधुराधिव्याधिदुष्टग्रहैः । नूनं क्रूरमकारि मानसममुं दुर्मार्गमासेदुपां, दौरात्म्येन निजघ्नुषां जिनपथं वाचैष सेत्यूचुषां ।२६।" (संघ पट्टके ), औष्टिकत्वं त्वयोच्यते यदुष्टमारुह्य ते नेशुस्तदसम्मत, नास्माकं पूर्वजा
Page #6
--------------------------------------------------------------------------
________________
उत्सत्रखण्डनम्
एतत्कर्मसमाचीर्णवन्तः, स्वगृहसर्वस्वं गृहस्वामिन एव विदन्ति, न परे, ततस्त्वयाऽऽगमिष्यदशुभोदयादिदै मलपित, वातिकवद् भक्षितधर्म
हृत्पूरबीजबदा, यतः " दह्यमानाः सुतीक्ष्णेन, नीचाः परयशोऽग्निना । असक्तास्तत्पदं गन्तुं, ततो निन्दा प्रचक्रिरे ॥१॥" सागरीय
तत औष्टिकत्वमेवासिद्धं चेत्तन्मतोत्सूत्रप्ररूपणा निर्मूलैब, औष्ट्रिकमतोत्सूत्रमिति? सपता उत्सूत्रमेव खयाऽऽलापि, उत्सूत्रोत्सूत्रतायां सूत्रोक्तता सिद्धा, दारिद्यदरिद्रतायां श्रीमत्तावद्, इति तामेव तदुक्तोत्सूत्रदूरिकरणेन दर्शयामः, स्थिरीभवोद्वेजिता भवता सर्वेऽपि साधवस्तद्वरनिर्यातनमेकपद एव विदध्महे, कदाचित्कृष्णनिशीथे दस्यूनामवसरो वासरे किल साधव एव प्रगल्भन्ते, 'लवणतरङ्गिणी हि इदगताम्भांसि सर्वाण्यप्येकसमय एव निश्शेषयिष्यतीति न्याय आपन्नोऽस्ति । १। (भवचूरिसहितातत्कृतागाथा)
तं उस्सुत्तं चउहा, परूवणाभेअओ भवे एअं । नूणा' ऽहिया ऽजह-ताण किरियमजहत्थकहणं च ॥२॥
" तदेव उत्सूत्रं प्ररूपणाभेदतश्चतुर्दा भवेत, 'द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकमभिसम्बध्यत' इति न्यायात क्रिया शब्दस्य प्रत्येकमभिसम्बन्ध; IFEI 'नृणाहिय' त्ति न्यूनक्रिया १ अधिक क्रिया २ अयथास्थान क्रिया ३ चेति प्रय, चतुर्थं चायथार्थकथनं ४, वस्तुन इति गम्यं, चः समुच्चये।"
१ वदता तेन स्वकीयं तपौष्ट्रिकमतत्वं निन्हवत्वं सङ्घबाह्यत्वं च दर्शितं, यदुक्तं “कलौ जिनमते जातो, धर्मसागरनिन्हवः । तपौष्ट्रिकमतस्तस्मात् , समुद्भूतः कदाग्रहात् ।।" अनेन तथैवास्य बहुभिः पूर्वजैः उष्ट्रिकामारुह्य खरी चारुह्य पलायनं कृतं, यतः पत्तने तथा स्तम्भनपुरादिषु सभामध्ये मलिन उपदेशो दत्तः यदुत-स्त्रो जिनपूजां कुर्वति अतुवती जाता सातिशयमूलजिनबिम्बं पूजयति तत्र न दोषस्ततस्तत्तिरस्कारदुःखतापेन तथा कृतं, तापानुकूलं नाम जातं स्वीकृतं च पाश्चात्यैरिति जीर्णपत्रे, शतपद्यां "गाढक्रियस्तापसः" इति नाम, सागरोत्पत्तौ विजयतिलकसरिरासे चाधिकं विद्यते ततस्सर्व ज्ञेयम् ।
Page #7
--------------------------------------------------------------------------
________________
तत्थाइमं च इत्थी-जणपूअनिसेहणं च जिणभवणे। नटाइनचनिसेहोरे, मासंकप्पस्स वुच्छेओ॥३॥
१-“ तत्रा दमं च न्यूनक्रियारूपमुत्सूत्र स्त्रीजनपूजानिषेधः” तत्र तावद्दत्तावधानो निरस्तस्वपक्षाभिमानः क्षण माध्यस्थ्यं भजन शृणु, तत्र स्त्रीजनपूजानिषेधः किमस्माभिः सामस्त्येनैकदेशेन वा प्रतिपाद्यते ?, आद्यपक्षे किं सर्वासां स्त्रीणामथ सर्वप्रकारैर्वा !, नाद्यः पक्षः, बालत्वे वृद्धत्वे च तासां तदनिषेधात् , नापि द्वितीयः, तासां वरगन्धधुपादिपूजायाः स्वीकारात् । अथैकदेशेनेति पक्षस्तत्र कासाचित्स्त्रीणां ? केनचित्पकारेण वेति !, तदुभयमपि युक्तमेव, मलिनस्त्रीणां तत्करणं सर्वैरभ्युपगतमेव, युवतीमाश्रित्य मूलपतिमाऽस्पर्शनप्रतिषेधमकारस्तु पूर्वाचार्यैरप्यातस्तथाहि-"सागारमणागार, ठवणा कप्पं वयंति मुणिपवरा । तत्थ पढमं जिणाणं, महामुणीणं च पडिरूव ॥१॥ तं पुण सपाडिहेरं, अपाडिहेरं च मूलजिणबिंब । पूइज्जइ पुरिसे हिं, न इत्थियाए अमुइभावा ॥२॥ काले सुइभूएणं, विसिहपुप्फाइएहि विहिणा उ। सारत्थयथुत्ति गुरुइ, जिणपूआ होइ कायवा ॥३॥ पुरिसेणं बुद्धिमया, मुहबुद्धि भावओ गणितेण । जत्तेण होइया, सुहाणुबंधप्पहाणेणं ॥४॥ संभवइ अकालेवि हु, कुसुमं महिलाण तेण देवाणं । पूयाए अहिगारो न ओहो होइ सुत्नुत्तो ॥५॥ लोगुत्तमदेवाणं, समऽच्चणे समुचिओ इहं नेओ। सुइगुणजित्तणओ, लोए लोउत्तरे पुरिसो ॥६॥ न छिवंति जहा देह, ओसरणे भावजिणवरिंदाणं । तह तप्पडिमपि सयं, पूर्यति न जुवनारीओ ॥७॥" इत्यष्टादशगाथामित-: पूर्वाचार्यकृतविचारसारकुलके पूर्वाचार्या मूलजिनपतिमापाणिस्पर्श प्रतिषेधयाञ्चक्रुः, तथा चर्चरोमकरणे श्रीजिनदत्तमूरयः प्रोचुः-: "जहि न मलिणचेलंऽगिहि जिणवरु पूइयइ, मूलपडिम मुइभूइ वि छिबइ न सावियइ । आरत्तिउ उत्तारिउ जं किर जिणवरह,
Page #8
--------------------------------------------------------------------------
________________
धर्म
सागरीय
उत्सूत्रखण्डनम्
तं पि न उत्तारिज्जइ बीयजिणेसरह ॥१॥” तथा श्रीजिनदत्तमूरिकृतोत्सूत्रपदोघट्टनकुलकेऽप्युक्तं तै:-"पूएइ मूलपडिम पि साविया" त इत्युत्सूत्र । नहि तेषां गुरूणां जिनपूजां कुर्वाणाः स्त्रियः स्नानादिकृत्येन शीतकाले माऽभूवन् दुःखिता इति स्त्रीषु रागोऽपूजामात्र
निषेधकारणं, उष्णकाले स्नानादिना सुखस्यापि तासु सम्भवात , यदि शीतकाल एव तासां पूजा तैनिषिद्धा भवेत्तदा रागमूल| कत्वमपि तनिषेधे भवेत् , मौलपसिद्धमतिमाव्यतिरिक्तानां जिनप्रतिमानां पूजायास्तासु साक्षादनिषेधाच । नापि जिनमतिमासु द्वेषातः स्त्रीणां पूजानिषिद्धा, स्थाने स्थाने विधिचैत्ये विधिपूजायास्तः प्रशंसितखात , अविधिपूजामतिषेधे खविधायेव विद्वेषः, तद् | द्वेषस्य न्याय्यत्वेन नोक्तदोषः । नापि स्त्रीषु पूजाजनितफलं मा भूदिति द्वेषाद्वा पूजा निषिद्धा, सुगन्धिधूपाक्षतकुसुमप्रकरदीपनेवेद्यफलगीतनाव्यवाचादिविधिपूजानां तास्वनिषेधात् , तथा च सातिशयमौल जिनप्रतिमानां जिनशासनोमतिकारिकाणामकालसमुद्भूतमालिन्यभावेन दूषिताया योषितः करस्पर्शनाधिष्ठायकदेवताऽपगयो माभूदिति लाभविशेषमाकलय्य सातिशयमौलपतिमासु तासां स्पर्शेन तैः पूजानिषिद्धेतिx, तथा जिनपतिसूरिभिरप्युक्तं-" इत्थीणं देवपूआ निसेहो १५" तत इयमाचरणा न दोषावहा, चतुर्थी
उक्तं च “श्रीजिन पडिमा पूजा भाँखी, ऋतुवंती नहीं पूजे नार जी। धन हाणी काया रोग इह भवे होवे, शासन मलिनता कारजी ॥ जिन अंग पूजती ऋतुवंती थाय जे, करे देव प्रभाव निसार जी। ते स्त्री न पजे देवाधिष्ठ मूल बिच, जे शासन उन्नति कार जी ॥१॥ आव्या पूर्व नवाणुं आदिजिन, चोमासी अजित शांति कीधीजी । तीरथ आशातना प्रभाव नष्टकारी, ऋतुर्वती पूजा निषेधी जी । सिद्धगिरि जिन दर्शन पूजन, सहुने चोमासे कीम निषेधुं जी।
Page #9
--------------------------------------------------------------------------
________________
पर्युषणापर्ववत् , उत्सूत्रमिदमुदितं तेनेति फल्गुवल्गितम् ।१।१।
२-तथा “ जिनभवने नर्तकी नृत्यनिषेधः" इदमप्यसाधीयो, नर्तकी नृत्यनिषेधः केन क्रियते ?, अस्मद्गुरुभिः श्रीजिनवल्लभमूरिभिः सडपट्टके सप्तमवृत्ते नर्तकी नृत्योपदेशस्य प्रत्युतोक्तवात्तथाहि-"गायद्गन्धर्वनृत्यत्पणरमणिरणद्वेणुगुअन्मृदा-सत्पुष्पगुचन्मृगमदलसदुल्लोचचञ्चज्जनौधे । देवद्रव्योपभोगध्रुवमठपतिताऽऽशातनाभ्यस्त्रसन्तः, सन्तः सद्भक्तियोग्ये न खलु जिनगृहेऽईन्मतज्ञा वसन्ति ।" तथा श्रीजिनदत्तमुरिभिस्तत्पादाम्भोजचञ्चरीकः प्रौढवाराङ्गनानृत्यनिषेधे प्रतिपादितेऽपि चर्चरी प्रकरणे “गुरुवयणि नंदी नच्चाविज्जइय इत्युक्तं, तेन तत्पतिषेधः क कृतः १, अपरं श्रीजिनपतिसूरिभिरुक्तं-"न चेइए वेसानचण" तदपि संवेगरसाकुलितचेतोवृत्तिभिर्मनोभवभवं विकारं निवारयद्भिः प्रौढवेश्यानर्तननिषेधः साधितः, स च साधीयानेव, यत्र लाभप्रकर्षों भवति सो मार्गों दयते महाशयः, नच सूत्रानुक्तत्वात्तद्दर्शने दोषापत्तिस्तदर्शनस्य सूत्रेऽभ्यनुज्ञानात् "तम्हा सवाणुना, सब निसेहो य पवयणे नत्यि । आर्य ब्वयं तुलिज्जा, लाहाकंखिव्व वाणिअओ।१।” इति वचनात् ।१२। अढी कोश ऊंचा गिरि जावानु, कल्पसूत्रे वीरे कीधु जी ॥२॥श्रीसिद्धाचले आदि जिन आव्या, पूर्वनवाणुं वारजी। अजित शांति चोमासु कोg, गणधर मुनि परिवारजी ॥ दर्शन पूजन, भविजन कीर्छ, देशना अमृत पीधुं जो । चोमासे तलाटी देरे, जिन दर्शन पूजन, नर स्त्री किम निषेधु जो ॥१॥” एतज्जिनदर्शनपूजानिषेधं स्वयं कुर्वन्तः पश्यन्तोऽपि न पश्यंति उत्सूत्र आधुनिकाः मूढाः।
तथा श्रीजिनदत्तमरिकृते उपदेशरसायनरासकेऽपिअस्ति एतदर्थसंवादकोऽयं पाठः "जा लहढी सा नशाविज्जद, बडी सुगुरु वयणि आणिज्जा ॥३२॥"
Page #10
--------------------------------------------------------------------------
________________
धर्म
सागरोय
उत्सूत्र खण्डनम्
३-तथा “मासंकप्पस्स वुच्छेओ'त्ति मकारस्यालाक्षणिकत्वान्मासकल्पस्य व्युच्छेदस्तदुत्सूत्र " तदप्यज्ञताबोधकं वचः, इयमाचरणा, यतः पञ्चवस्तुकसूत्रवृत्योरुक्तं-" अवलंबिऊण कज्जं, जं किंचि समायरति गीयत्था । थोवावराहबहुगुण, सम्वेसि ते पमाणं तु ।२७९॥ व्याख्या-अवलंब्याश्रित्य यत्किश्चिदाचरन्ति-सेवन्ते, गीतार्था-आगमविदः, स्तोकापराधं बहुगुणं मासकल्पाविहारवत् , सर्वेषां-जिनमतानुसारिणां तत्पमाणमेव, उत्सर्गापवादरूपत्वादागमस्येति गाथार्थः” एतावता मासकल्पेन योऽविहारः-अविहरणं तद्वदन्याप्याचरणा प्रमाणमेवेति वदता (उक्त) मासकल्पेन न विहियते, इयमाचरणा कथमुत्सूत्रं त्वयोदितं ?, अन्यच्च सहेतुकं मासकल्पाविहरणं पञ्चलिङ्गीप्रकरणेऽपि (५३ पत्रे) द्वादशमगाथा व्याख्याने प्रोचे, तथाहि-"गीतैः-गीतायः प्रमादबाहुल्यकालादिदोषादागमोक्तमपि प्रतिषिद्धंनिवारितं यतीनां सम्मति मासविहारात्मादिप्रमाणकल्पधारणपटलादिग्रहणप्रभृति, मासकल्पपायोग्यक्षेत्राद्यभावेन यतीनां धृतिसंहननादिवैकल्येन शैक्षाऽगीतार्थादीनां भिक्षादिषु मर्यादालोपेन च गीताद्रव्यतो मासकल्पविहारादिप्रतिषेधेनाचरणाकल्पव्यवस्थापनात् , तथा च व्यवहारभाष्यकारः 'घिइसंघयणाईणं, मेराहाणि च जाणिउं थेरा । सेहअगीयत्थाणं, ठवणा अईनकप्पस्स ।।' तथा 'कालाइदोसओ पुण, न दनओ एस कीरइ नियमा। भावेण उ काययो, संथारगवच्चयाईहिं । १।' इत्यादि " इति तृतीय कण्टकोद्धारः १।२३।
मोत्तूणं चउपब्,ि पोसहपडिसेहणं च तस्स मए । छठाइतवुच्चरणं', पढमदिणे तेण पडिसिद्धं । ४।
" तस्य मते चतुष्पवर्वी विना पौषधप्रतिषेधनं” इदमप्युत्सूत्रं वदतस्ते न वक्रं वक्री भवति !, शास्त्रेषु विद्यमानस्य भावस्यापन्हवात् , यतः-"शास्त्रे चतुष्पामेव पौषधभणनात् , चतुर्विधेन शुद्धन, पौषधेन समन्वितं । तत्पर्वदिवसे कृत्य, मऽतिचारविवर्जितं ।११२।
Page #11
--------------------------------------------------------------------------
________________
व्याख्या- 'पर्व दिवसे' अष्टमी चतुदशीपूर्णिमाऽमावास्यापर्युषणादिपुण्यवासरे तत्सामायिकं 'कृत्यं' कार्य, कीदृक् १, समन्विर्त, केन ? पौषधेन, पौषधसामग्रभावेऽपर्व दिवसेऽपि केवलस्यास्य सामायिकस्य कार्यतया प्रतिपादनात् पौषधान्वितं सामायिकं पर्व दिवसेष्वेव कार्यमिति सिद्धं तदुक्तं श्रीसूत्रकृताङ्गे तद्वृत्तौ च (पत्र ४०८ ) - 'चाउद्दसमुद्दिपुण्णमासीणोतु पडिपुण्णं पोस सम्म अणुालेमाणे x x विहरनि टीका- चतुर्दश्यष्टम्यादितिथिषु, उद्दिष्टासु महाकल्याणकसम्बन्धितया पुण्यतिथित्वेन प्रख्यातासु तथा पूर्णमासीषु च तिसृष्वपि चतुर्मासकतिथिषु इत्यर्थः " इति श्रीजिनपतिमूरिपट्टलक्ष्मी तिलक श्री जिनेश्वरमूरिविरचिते श्रावकधर्मप्रकरणे तच्छिष्यलक्ष्मीतिलकोपाध्यायकृतवृत्तौ । तथा तवार्थवृत्तौ - "दिग्देश । नर्थदण्डविरतिसामायिक पौषधोपवासोपभोगपरिभोगपरिमाणातिथिसंविभाग त सम्पन्न (अ० ७ मूलसूत्र १६, टीका) कृतद्वन्द्वा दिगादयस्तैः 'सम्पन्नः' समृद्धः-संयुक्तः, च शब्दः समुच्चयवचनः, प्रतिपन्नाणुव्रतस्यागारिणस्तेषामेवाणुव्रतानां दाढयपादानाय शीलोपदेशः, शीलञ्च गुणशिक्षाव्रतमयं तत्र गुणव्रतानि त्रीणी - दिगुपभोगपरिभोगपरिमाणानर्थदण्ड विरतिसंज्ञान्यणुव्रतानां भावनाभूतानि यथाऽणुव्रतानि तथा गुणव्रतान्यपि सकृद्गृहीतानि यावज्जीवं भावनीयानि । शिक्षापदव्रतानि सामायिकदेशावकाशिकपौषधोपवासातिथिसंविभागाख्यानि चत्वारि प्रतिदिवसानुष्ठेये द्वे सामायिकदेशावकाशिके पुनः पुनरुच्चार्येत इति यावत्, पौषवो पवासातिथिसंविभागौ तु प्रतिनियत दिवसानुष्ठेपौ, न प्रतिदिवसाचरणीयौ, पुनः पुनरष्टम्यादितिथिष्वनुष्ठीयेने " तथा श्रावकमइतिवृत्तौ हरिभद्रसूरिकृतायां (१८२ तमे पृष्ठे ) तथा ( पञ्चाशकवृत्तौ ३० तमे पत्रे ) “तत्र प्रतिदिवसानुष्ठेये द्वे सामायिक देशावकाशिके पुनः पुनरुचार्यते इति भावना, पौषधोपवासातिथिसंविभागौ तु प्रतिनियत दिवसानुष्ठेयौ न प्रतिदिवसाचरणीयाविति" तथा पञ्चाशकसूत्र" एत्थ उ सावगधम्मे, पायमणुब्वयगुणन्त्रयाई च। आवकहियाई सिरुखा-बयाई पुण इतराई ति |३९| व्याख्या- 'एत्थ' ति पुत्र
Page #12
--------------------------------------------------------------------------
________________
धर्म
उत्सूत्रखण्डनम्
सागरीय
भणिए, 'तु' सद्दो विसेसं करेइ, तहाहि-जइ धम्मे महब्बयाणि आवकहियाणि चेव भवति, एत्य पुण सावगधम्मे पायमणुष्वयाणि य गुणब्बयाई च जावज्जीवियाणि भवंति, पायगहणाओ पुण चाउम्मासाइकालपमाणेणवि भवंति, सिरुखावयाणि पुण 'इत्तरियाणि' अप्पकालियाणि, तत्य पइदिवसाणुठेयाणि सामाइयदेसावगासियाणि पुणो पुणो उच्चारिजंति त्ति भणिय होई, पोसहोपवासअतिहिसंविभागा पुण पतिनियतदिवसाणुढे या, न पइदिवसाणुठेया" इति पश्चाशकचूणिः । "एत्य पुण समणोवासगधम्मे पंच अणुब्वयाई तिण्णि गुणव्वयाई आवकहियाणि, चत्तारि सिख्खावयवयाणि इत्तरियाई” इत्यावश्यकसूत्र (पत्र ८३८), अस्य व्याख्या- "अत्र पुनः श्रमणोपासकधर्मे, पुनः शब्दोऽवधारणार्थः, अत्रैव, न शाक्यादिश्रमणोपासकधर्म, सम्यक्त्वाभावेनाणुव्रताधभावादिति, वक्ष्यति च'एत्य पुण समणोवासगधम्मे मूलवत्थुसम्मत्त' मित्यादि, पश्चाणुव्रतानि प्रतिपादितस्वरूपाणि. त्रीणी गुणव्रतानि उक्तलक्षणान्येव. यावत्कथिकानीति-सकृद्गृहीतानि यावज्जीवमपि भावनीयानि, चत्वारीति सङ्कथा, शिक्षापदव्रतानीति 'शिक्षा'अभ्यास्तस्य पदानि| स्थानानि तान्येव व्रतानि शिक्षापदब्रतानि, इखराणीति, तत्र प्रतिदिवसानुष्ठेये द्वे सामायिकदेशावकाशिके पुनः पुनरुच्चार्य इति भावना, | पौषधोपवासातिथिसंविभागौ तु प्रतिनियतदिवसानुष्ठेयो, न प्रतिदिवसाचरणीयाविति" इत्यावश्यकबृहद्वृत्ती (पत्र ८३९)। अत्र (अर्थदीपिकाख्यायां श्राद्ध) प्रतिक्रमणवृत्तौ श्रीरत्नशेखरमूरिभिः श्रावकपञ्चमप्रतिमाऽधिकारे आवश्यकबृवृत्तेः पाठपरावर्तनद्वारा 'न प्रतिदिवसाचरणीया' वित्यत्र नकारो न प्रतिषेधवाचक इत्यूचे, तदयुक्तं, साक्षितया परिकल्पिततयाविधपाठस्यैव तत्राभावात् , परलोकभीरुता रेऽस्तु, साक्षादुक्तपाठोऽपि नेक्षितस्तैः, तथाहि-" ननु 'पौषधोपवासातिथिसंविभागौ तु प्रतिनियतदिवसानुष्ठेयौ, न प्रतिदिवसाचरणीयौ' इति श्रीहरिभद्रसूरिकतावश्यकबृहदृत्ति-श्रावकज्ञप्तित्यादौ साक्षादुक्त एव तभिषेध इति चेत् ?, अहो ग्रन्थ
Page #13
--------------------------------------------------------------------------
________________
काराभिमायाता भवतः !!, नहीदं वचन पन्यिदिनेषु पोपधनिषेधपरं, किन्तु पस पोषधकरणनियमपरं यथा आपकी श्राद्धपञ्चमपतिमाऽधिकारे 'दिवेव ब्रह्मचारी, न तु रात्रौ' इति वचनं दिवसे ब्रह्मचर्यनियमार्थ, न तु रात्रौ ब्रह्मनिषेधार्थ, अन्यथा पञ्चमपतिमाऽऽराधकथादेन रात्रावब्रह्मचारिणव भाव्यमिति पापोपदेश एव दत्तः स्यात् , रात्री ब्रह्मपालमे प्रतिमाऽतिचारश्च प्रसज्येत" (इत्यर्थदीपिकायां १६५ पत्रे), एवञ्चभिः श्रीरत्नशेखरमूरिभिर्विना प्रतिष्ठानं प्रासादोत्तम्भनन्यायः स्मारिता, आवश्यकबृहत्तौ तु (६४७ पत्रे) पाठवाय-" दिया बंभयारी, रातीपरिमाणकडे अपोसहिए । पोसहिए रतिमि य, नियमेणं बंभयारी य ५। इय जाव पंचमासा, विहरति हु पंचमा भवे पडिमा" । समवायाङ्गे (पत्र १९) “दिया बंभयारी, राति परिमाणकडे" तथा प्रवचनसारोदारवृत्तौ-“असिणाणवियडभोई, मउलियडो दिवसबंभयारी य । रति परिमाणकडो, पडियावज्जेस दिवसेस"। (मूल गाथा १८६, पत्र २९४, टीकायां) "प्रतिमावर्जेषु-कायोत्सर्गरहितेष्वपर्वस्वित्यर्थों, दिवसेषु-दिनेष्वित्यर्थः । तथा पञ्चाशकौँ -"जाव पडिमा पंचमासिया न समप्पति ताव दिवसओ बंभयारी, रत्तिं परिमाणं करेति-एग दो तिन्नि वा वारे अपोसहिनी, पोसहिओ रतिपि बंभयारी" तथा स्थानावृत्तौ-"असिणाणवियडभोइ (अस्नानोऽरात्रिभोजीत्यर्थः), मउलिकडो (मत्कलकरछ इत्यर्थः) दिवसबंभयारी य। राई परिमाणकडे, पडिमावज्जेसुदियहेसु ।। झायइ पडिमाइ ठिओ, तिलोयपुज्जे जिणे जियकसाए । नियदोसपञ्चणीय, अन्नं वा पंच जा मासा ।।" एतादृश एव पाठ उपासकदशावृत्तौ । तथाऽऽवश्यकचूयाँ प्रकारान्तरमपि दृश्यते-"राईभत्तपरिन्नाएत्ति पंचमी, सचित्ताहारपारेनाएत्ति षष्ठी, दिवाब्रह्मचारी राओ पारेमाणकडत्ति सप्तमी" एवश्चैषां स्वपक्षसिद्धये यत्माच्याचार्यपाउपरावर्तनं तन्महापापमिति । एवं नियतदिनेषु पौषधविधिप्रतिपादकेषु तदन्यदिनेषु च तनिषेधसाधकेषु शाखषु जाग्रत्सु ये पुनर्नियतदिनान्यदिनेषु
Page #14
--------------------------------------------------------------------------
________________
धर्म
सागरोय
उत्सूत्र खण्डनम्
पौषधं विधापयन्ति भवत्सदक्षास्त एवोत्सूत्रप्रवृत्ति कर्तारः,४ तदेवं तव काकारेरिव प्रतिनियतदिवसग्राह्यपौषधव्रतधाम्नो ध्वान्तात्मकतया तदन्यदिनतद्ग्रहणतमसः प्रकाशात्मकतया च प्रतिमानं विचार्यमाणं कथं न व्याहतं भवति ?, विशेषार्थिनाखस्मद्गुरुश्रीजयसोममहोपाध्यायविहितस्वोपज्ञ 'पौषट्त्रिंशिका' विलोकनिया, स्थानाशून्यार्थमस्माभिर्दिङ्मात्रं दर्शितम् । १।४।
५-“छट्ठाइ तवुचरण-प्रथम दिने षष्ठादितपउच्चरणं प्रतिषिद्धं, आदिशब्दादष्टमदशमादिपरिग्रहः” अत्राय कण्कोद्धारः-तेनेदमुच्यते-यो छुपवासद्वयं विधास्यामीति धृतमतिः स किल प्रथमदिन एव षष्ठभक्तं प्रत्याख्यामीति प्रतिजानीते, यो हि त्रीनुपवासान् करिष्यामीति धृतचुद्धिः सचाष्टमभक्तमेवं पुरतोऽपि वाच्यं, परमस्यायं महता शब्ददर्दरेणार्कविटपिकाष्टिकान्यायेनासारो विचारमकारः, यत इयं चतुर्थषष्ठाष्टमादिसंज्ञा वर्तते, न पत्याख्यानोच्चारे प्रवर्तते, प्रथमदिने चतुर्थमिति संज्ञा. द्वितीयेऽन्हि षष्ठं. तृतीयेऽनह्यष्टममित्यादि, यदि पुनः प्रथमदिन एव षष्ठाष्टमादि संज्ञा स्यात् १, तदाऽष्टमभक्तिकस्य मुनेः प्रथमदिनेऽप्यष्टम भक्तवात् दशाष्टमाध्ययनोक्ततत्तृतीयदिनमायोग्यपानकत्रयमेवोपादेयं भवेत् , न षष्ठचतुर्थमायोग्यपानकानि, अनिष्टश्चतत् , तथा विकृष्टभक्तिकस्यापि साधोः प्रथमदिन एवोष्णविकटमेवोपादेयं स्यात् , नोत्स्वेदिमादिकमिति, असङ्गनश्चतत् , तृतीयदिनापर्येव तच्छरीरं देवताऽधिष्ठितमिति शेषपानकानामस्वीकारः, तथा च दशासूत्र-"विकिपत्तिअस्स भिख्खुस्स कप्पइ एगे उसिण वियडे"। किञ्चौधनियुक्तिवृत्तावपि तथैवाभिहितवात्तथाहि "विकृष्टतपस x अन्यच्चेद-अमावास्यापूर्णिमावृद्धौ सूर्योदययुक्तामुदयचतुर्दशी पर्वतिथिमपि महामिथ्याकल्पनया द्वितीयां त्रयोदशी मत्वा अन्येभ्यः कथयित्वा च तस्यामुदयचतुर्दशीपर्वतियावपि पौषधादिधर्मकृत्यानि ये निषेधयन्ति तदुत्सूत्र स्पष्टमेव ।
Page #15
--------------------------------------------------------------------------
________________
साधुं न व्याहरति, विकृष्टतपश्चाष्टमादारभ्य भवति, तस्य कदाचिद्देवता प्रातिहार्ये करोति अतस्तस्य न दीयते " इत्युद्धरितभक्ताधिकारे (१९१ पत्रे ), किञ्च युगपदष्टमप्रत्याख्याते प्रथमदिने चतुर्विधाहारपरिहारिणोऽन्ययोस्तयोः पानकाहारकर्तुरष्टमप्रत्याख्यातुरायदिने कथं प्रत्याख्यानं भवेत् ?, तथा अष्टमप्रत्याख्यातोपासकः षाण्मासिक तपश्चिन्तनावसरे आद्यदिने अष्टमं कर्त्तुं शक्रोमीत्युक्तौ सत्यां द्वितीयेऽहि किं तपः कर्तुं शक्रोमीति ब्रूयात् १, तथा प्रथमेऽन्हि अष्टमभक्तं प्रत्याख्यामीत्युक्ता वङ्गीक्रियमाणायां एकाभक्तार्थकर्तुः 'सूरे उग्गए उत्थभत्तं पञ्चख्खामीति पाठपठनप्रसङ्गः, पठ्यते च 'सूरे उगए अभ्भत्तह' मित्यादि, आवश्यकसूत्रे (८५३ पत्रे ) तथैवोपलब्धेश्य, तथा च षष्ठाष्टमादिमत्याख्यानेष्वपि 'सूरे उग्गए अभ्भत पच्चख्खामीति पाठो वाच्यो, न 'छट्टभत्तं पच्चख्खामीति पाठः, षष्ठाष्टमादीनां तु सङ्केतमात्रत्वात् तथाऽऽद्यदिने युगपदष्टमप्रत्याख्याते दिनान्तरयोः किं प्रत्याख्येयं स्यात् ?, पानकोच्चारे तु अभक्ते चतुःस्थानताहानिप्रसङ्गः, यदुक्तं - "पढमंमि चउत्थाइ, तेरस बीयंमि तइयपाणस्स । देसावगासतुरिए" इति प्रत्याख्यानभाष्ये, एवं भवदुक्त्या कोटीसहित प्रत्याख्यानमपि नाराधितं स्यात्, तत्स्वरूपञ्चेदं - " गोसे अभ्भत्तछं, जो काउं तं कुणइ बीयगोसे वि । इय कोडीदुगमिलणे, कोडीसहियं तु नामेण । १९११ 'गोसे'त्ति प्रभाते, अभक्तार्थ-उपवासं यः कृत्वा तमुपवासं करोति द्वितीयप्रभातेऽपि इति कोटी द्विकमिलने पूर्वदिनकृतोपवासप्रत्याख्यान निष्ठापनालक्षणाया द्वितीयदिनप्रभातक्रियमाणोपवा समस्थापनालक्षणाया कोटेर्मिलने तस्य कोटीसहितमिति नाम्ना प्रत्याख्यानं, एवमष्टमादिषु एकतः कोटीद्वयं निष्ठापनारूपमन्यतश्च तृतीयोपवासस्य प्रस्थापनारूपमनयोर्मिलने कोटिसहित, एवमाचामाम्ल निर्विकृति फैका सन कैकस्थानेष्वपीति " (प्रत्र० पत्र ४४-४५) । आवश्यकवृत्तावपि (८४२ पत्रे ) " भावत्थो पुण- जत्थ पञ्चख्खाणस्स कोणो कोणो य मिलति, कथं ? - गोसे आवस्सए अभ्भत्तठ्ठो गहितो, अहोरत्तं
Page #16
--------------------------------------------------------------------------
________________
धर्म
सागरीय
उत्सुत्रखण्डनम्
अच्छिऊण पच्छा पुणरवि अभ्भत्तई करेति, वितियस्स पठ्ठवणा पढमस्स निवणा, एते दोवि कोणा एगहा मिलिता"। अन्वय “पढममि चउत्थाइ, तेरस बीयमि तइयपाणस्स । देसावगासतुरिए, चरिमे जहसंभवं नेयं ।८।" प्रत्याख्यानभाष्ये इयं गायाऽऽधुनिककदाग्रहगृहोतकृता सम्भाव्यते, यशोदेवकृतप्रत्याख्यानचूर्णिश्रीआवश्यकवृत्तिमवचनसारोद्धारवृक्ष्यादिष्येवमनुश्चारणात , वृत्तिपाठस्त्वे"प्रथमस्थाने 'चउत्थम अभ्भत्तट्ठ-छट्ठभत्तं अभ्भत्तटुं पच्चख्खामी'त्यादि याव'चउत्तीसमभत्तं पच्चख्खामी'त्यादि, द्वितीयस्थाने 'पाणहारणमुक्कारसहिअं' इत्यादि मागुक्ता एव १३ प्रकाराः, तृतीये 'पाणस्से'ति, चतुर्थे 'देसावगासियं' इत्यादि । तया युगपत्मस्याख्यातुर्दिनत्रयेऽप्येकदिनपत्याख्यानभने सर्वप्रत्याख्यानभङ्गप्रसङ्गश्चेति मौन्यादिदमुत्सूत्रं प्रलपितं यत्प्रथमदिन एव पष्ठाष्टमादिस्वीकारित, संज्ञाचारविध्योः कथमक्यं घटामियर्तीति । १।५।४। गिहिणो पाणागारो-चारनिसेहो अ तम्मए भणिओ। सावयपडिमाधम्मो, बुच्छिन्नोऽथि त्ति तव्वयणं ।५।
६-“ गृहिण : पाणसे'त्याकारोच्चारनिषेधस्तन्मते भणित:" अयमपि तस्यागमाकौशलमेव व्यनक्तीति शृणु स्वस्थीभूय, भूयः सन्देह एव ते यथा न स्यात् , इह केचित्सैद्धान्तिकंमन्या गृहस्थानपि यतीनिव पानकाकारषटकमुच्चारापयन्ति तच्चातीवायुक्त, वृद्धानामसम्मतखातx, नहि गृहस्था धर्मोपहासभीताः सचित्तवर्जका अप्येकासनादिप्रत्याख्याने खजूरादिपानकं वा तिलतण्डुलादिधावनं वा अवस्रावणकाधिकादि
x यदुक्तं बृहत्कल्पभाष्ये “एए छ आगारा साहूणं, न पुण सड्ढाणं" इति, एवं व्यशीत्यधिकैकादशशत (१९८३) वर्षे निर्मितार्या 'चैत्यवन्दनभाष्य'वृत्तौ "एते पानकाकारा यतीनामेव, नतु श्राद्धानां, न खलु श्राद्धाः सर्वविरतयः" इति ।
Page #17
--------------------------------------------------------------------------
________________
वा पिबन्ति, किं तर्हि ?-उष्णोदकमेव वा बिभीतकादिरसभावितोदकमेव वा, तच्च पानकाकारोच्चारणमन्तरेणापि पातुं कल्पत एव, एतच्च प्राग विचारसारचतुष्पदिकावृत्ता'वेव दर्शितं, अथ न कल्पते ? तहि-दिवसचरिमप्रत्याख्यानेऽपि पानकाकारोच्चारणप्रसङ्गः, तत्रापि हि द्विधाहारत्वेन त्रिधाहारत्वेन वा कृते पानकस्य पीयमानखात् . नन्विदं रात्रिप्रत्याख्यानं दिवसचरिमभागे एव क्रियमाणखात् रात्रिभोजननिषेधत्वाच रात्रौ च खजूरादिपानकानि धर्मविरुद्धत्वेन जैनानामपेयान्येवेति कथं पानकाकारोचारण प्रसङ्ग इति चेत् ?, एवं ह्यत्र त्रिधाहारमिति पदमनुच्चार्यमेव, एतदनुयायिखात्पानकाकारोच्चारणस्य, यदुक्तं-"जइ पुणो कुणइ पोरिसि पुरिमेगासणमभ्भत्तहे तिविहआहारे पाणगमुद्दिसिउ लेवाडेणिञ्चेवमाइयं कुणइ आगाराणं छकं, तत्थ य सुत्तं इमं भणियं” इति, अथ शुद्धोदकपानार्थ विधाहारमित्यादि पदमुच्चार्यत एव, अन्यथा संमुग्धवाक्यखादेकस्याप्याहारस्याभक्षणं सर्वेषामपि वा भक्षणं सम्पसज्येत् , एवं तर्हि सिद्ध पानकाकारोच्चारणमन्तरेणापि शुद्धोदकपानं, तथा च यथा दिवसचरिममत्याख्यानेऽनुच्चारितेष्वपि पानकाकारेषु रात्रौ गृहस्थाः शुद्धोदकं पिबंति तथाऽन्येष्वप्येकासनादिषु देवसिकप्रत्याख्यानेषु पिबन्तु, समानयोगक्षेमत्वात् , किञ्च खजूरतिलतण्डुलधावनावश्रावणादीनि पानकानि यथा रात्रौ.गृहिणामपेयानि तथा दिवाऽप्यपेयान्येव, तत्पानस्य धर्मेऽभिमुखानामप्रतिपत्तिहेतुत्वेन. प्रतिपन्नानां विपरिणामहेतुत्वेन. वैधर्मिकाणां जिनधर्मनिन्दाकृतौ प्रेरकत्वेन च महादोषत्वात् , तथा च तेषां पानकाकारोचारणमनर्थकमेव, ननु नानर्थक, यतो यद्यपि फोगरंगदारिमच्छल्यादिभिः पासुकीकृतं जलं त्रिधाहारेण पातुं कल्पत एव, तेषां कषायवृक्षफलछल्लीचूर्णत्वेनानाहारकत्वात् , तथाऽपि विभीतकादिना मासुकीकृतं न कल्पत एव. तस्य स्वादिमाहारत्वादिति, तदर्थ पानकाकारानुचरन्तु गृहस्था इति चेत् ?, न, वस्तुवृत्त्या विभीतकादेरपि कटुफलत्वेनानाहारत्वात् , श्रीजिनदत्तमूरिभिरप्युक्तमुत्सूत्रपदोघट्टन कुलके "अजियजलाहारिगिही पाणागारे समुश्चरइ" इदमुत्सूत्र ।।६।
Page #18
--------------------------------------------------------------------------
________________
उत्सुधा
धर्मसागरीय
७-“श्रावकप्रतिमाधर्मो व्युच्छिन्नोऽस्तीति तद्वचन-चामुण्डिकवचनं” इदमपि तस्य जारगर्भवदनुच्चार्यमेव, पूर्व चामुण्डिकत्वमेव श्रीजिनदत्तमूरीणामप्रसिद्धमस्मच्छास्त्रेषु, न च चामुण्डाराधनं तैः कापि कृतं, ते हि चतुःषष्टियोगिन्यादिसाधकत्वान्मिथ्यात्वभीरवः कथं तदाराधनं विदध्युः ?, स्वत एव तत्पादयोलगन्तिस्म सर्वेऽपि सुराः, तथा चाम्बिकावचोऽम्बडहृदययुगप्रधानत्वनिर्णयाधिकारे
खण्डनम् "दासानुदासा इव सर्वदेवा, यदीयपादाब्जतले लुठन्ति । मरुस्थलीकल्पतरुः स जीयाद्, युगमधानो जिनदत्तमूरिः ।१।" इति,
न च श्रीजिनवल्लभसूरय इदं विदधुस्तेऽपि चित्रकूटे बहिश्चामुण्डादेवकुले चामुण्डाऽवग्रहं गृहीत्वा तस्थुः, ततस्तद्गुणावलोकनावर्जिता प्रतिबुद्धा सती श्राविकेव तत्पादाम्भोजभृङ्गी जज्ञे इति प्रवादः, यदि चामुण्डाप्रतिबोधनेन चामुण्डिकत्वं ?, तदा वर्द्धमानस्वामिनोऽप्यस्थिकग्रामे शूलपाणेः प्रतिबोधनाच्छौलपाणिकत्वं वाच्यं स्यात् , नचैवं चामुण्डिकशब्दनिष्पत्तिरपि, नहि प्रतिबोधे ठप्रत्ययविधानं कापि दृष्ट, 'साऽस्य देवता' (पा० ४-२-२४) इत्याराधनेऽण्मत्ययस्योत्पत्तेरभिधानात् , प्रत्युतोच्छिष्टचाण्डालीदेवताss| राधनं भवत्सूरीणामेव श्रूयते, तेन भवदुक्त्या भवन्त एवोच्छिष्टचाण्डालिका इति, एवमुक्तेन वैरनिर्यातनं त्वया विहितमिति केवलंत्र स्वीयगच्छवासिनां श्रोत्रसुखमेव जनितं, पश्चात् साहिद्वारे पञ्चवर्षी यावद्दुःखसहनमिदमेव महनं तेषां त्वयैव विहितमिति "मुखेन बध्यते कर्म, तद्विपाको हि दुस्सहः । हेलया ध्रियते गर्भो, दुःखेन हि विमुच्यते । १।” गालनावसानत्वं च त्वद्विहितशास्त्राणामत एव विधिना व्यथितः । अथान्तःस्थपदखण्डनं शृणु-'श्रावकधर्मस्य व्यवच्छेद' एतस्यार्थ एव त्वया नाबोधि, तद्व्यवच्छेदवचनमदस्तीर्थोंद्गारप्रकोणके-“साहूणऽग्गोयरओ, वुच्छिन्नो दूसमाणुभावाओ । अज्जाणं पणवीसं, सावगधम्मो य वोच्छिन्नो ।" अर्थस्त्वयं"पूर्व महात्मनां प्रमादाल्पत्वेन 'अग्गोयरउ'त्ति अग्रवेत्तारः (अग्रावतारः)-परिधानविशेषः साधुजनप्रतीतः आसीत् , स सम्मति व्युच्छिन्ना,
Page #19
--------------------------------------------------------------------------
________________
KO+000
कटीपट्टकस्यान्यथाकरणात् कस्मात् ?, दुःषमानुभावात् " । तरुणप्रभसूरिभिरप्ययमेवार्थः समर्थित:- " सम्मति प्रमादबाहुल्यात् वामकूपैरेण चोलपट्टकधरणं न जायते तेन दवरकादिना बद्ध्वा विभ्रति चोलपट्टकं साधवः १” तथा “आर्यिकाणां - साध्वीनां पञ्चविंशत्युपकरणान्यासन् सम्प्रति तानि व्युच्छिन्नानि २” एतद्द्वयं भवताऽपि स्वीकृतं तृतीयपदे तव विपदुद्भवो बभूव, 'श्रावकधर्मः” एकादशप्रतिमावहनरूपो धर्मोऽप्युच्छिन्नः अत्र किमसङ्गतं ? न हि यः सम्यक्त्वमूलद्वादशवतीरूपो धर्मस्तस्य व्यवच्छेदो घटते, तद्विच्छेदस्त्वनगारधर्मेणैव सहभावी, तस्मादयमेत्र युज्यते । तथा पञ्चाशकवृत्तौ (१७६ पत्रे ) श्रीमदभयदेवसूरिभिरस्मद्गुरुभिरप्युक्तं- " जुत्तो पुण एस कमो, ओहेणं संपयं विसेसेणं । जम्हा असुहो कालो, दुरणुचरो संजमो एत्थ । ४९ ।” इति दशमे श्रावकप्रतिमापश्ञ्चाशके, " व्याख्या - यद्यपि क्रमान्तरेणापि प्रव्रज्या स्यात्तथापि युक्तः सङ्गतः, पुनरिति विशेषणार्थः, एषोऽनन्तरोक्तः प्रतिमाऽनुष्ठानादिः क्रमःप्रव्रज्याप्रतिपत्तौ परिपाटिः, कथमित्याह-ओघेन - सामान्येन, न तु सर्वथैव तं विनाऽपि बहूनां प्रव्रज्याश्रवणात् । कालापेक्षया विशेषमाहसाम्प्रतं वर्तमानकाले, विशेषेण विशेषतो युक्त एषः क्रमः, कुत एतदेवमित्याह यस्मात्कारणात्, अशुभोऽशुभानुभावः, कालो दुःषमालक्षणो वर्त्तते, ततश्च दुरनुचरो दुःखासेव्यः, संयमः संयतत्वं, अत्राशुभकाले, अतः प्रवजितुकामेन प्रतिमाऽभ्यासो विधेय इति भावः, इति गाथार्थ: " अत्राप्यभ्यास एवोक्तो, न तद्वहनं, उच्छेदेऽप्यभ्यासो घटत एव यथा जिनकल्पोच्छेदेऽप्यार्यमहागिरिणा तदभ्यासो विदध इति, तथा तिलकाचार्यैरपि स्वसमाचारीग्रन्थे “ चतस्रः सम्प्रति प्रतिमाः श्रावकैरुह्यन्ते, शेषास्त्वष्टम्यादिषु सकलरात्रकायोत्सर्गकरणाशक्तेनचरिताः " एभिरप्यग्रेन प्रतिमानामवहनं उक्तं, तथा श्री जिनपतिमूरिभिरूचे "संपइ काले सावयपडिमाओ न वहिज्जंति" श्रीजिनदत्तसूरिभिरप्युक्तमुत्सूत्रोहन कुलके "पुरिसित्थीओ पडिमा वति तत्थाइमा चउरो" इदमप्युत्सूत्रं शास्त्रानुसारत एव तैः प्रत्यपादीति । १ । ७ । ५ ।
Page #20
--------------------------------------------------------------------------
________________
धर्म
उत्सूत्र खण्डनम्
1 अंबिलपच्चख्खाणे, दव्वदुगहियाण गहणपरिहरणं । पोसहिअगिलाणाणं, भोअणपडिसेहणं च कयं । ६।
८-" आचामाम्लप्रत्याख्याने, गृहिण इति गम्यं, द्रव्यद्वयाधिकानामर्थाद् द्रव्याणां ग्रहणपरिहरणं " एतदप्यनल्पपलालपूलककूटकल्पसागरीय मप्रतिमोत्तरकृशानुकणमात्र साध्य, तथाहि-आचामाम्ले तावद् द्रव्यद्वयग्रहणस्यैव प्रतिपादितत्वात् , अथ तत्साधकशास्त्राणि दयन्ते,
तत्रावश्यकबृहद्वृत्तौ (८५५ पत्रे) पाठस्त्वयं-"एत्य आयंबिलं च भवति आयंबिलपाउम्गं च, तत्योदणे आयंबिलं आयंबिलपाउम्गं च, आयचिला सकूरा, जाणि कूरविहाणाणि आयंबिलपाउग्गं, तंदुलकणियाउ कुहंतो पी पिहुगा पिठ्ठपोवलिया भरोलगा मंडगादि, कुम्मासा पुव्वं पाणिएण उक्कट्टिजति पच्छा उखलीए पीसंति, ते तिविधा-सहा मज्झिमा थूला, एते आयंबिलं, आयंबिलपाउग्गाणि पुण जे तस्स तुसमीसा कणियाउ कंकडुगा य एवमादि, सत्तुया जवाणं गोधूमाण विहिआण वा, पाउग्गं पुण गोधूमभुजिया पिहुगा लाया जवभुजिया, जे य जंतएण ण तीरंति पीसितुं, तस्सेव णिद्धारो कणिकादि वा, एयाणि आयंबिलपाउग्गाणि, तं तिविपि आयंबिलं तिविधं,-उक्कोसं मझिम जहन्नं च, दबतो कलमसाली कूरो उक्कोसो जं वा जरस पत्थं रुञ्चति वा, रालगो सामागो वा जहनो, सेसा मज्झिमा, जो सो कलमसाली कूरो सो रसं पडुच्च तिविधी-उक्कोसो ३, तं चैव तिविपि आयंबिलं णिज्जरागुणं पडुच्च तिविधंउक्कोसो णिज्जरागुणो मज्झिमो जहण्णोत्ति, कलमसालीकूरो दहतो उक्कोसं दव्वं च उत्थर सिएण समुद्दिसति, रसओवि उकोसं तस्सच्चएण वि आयामेण उक्कोसं रसतो गुणतो जहष्णं थोवा णिज्जरत्ति भणितं भवति, सो चेव कलमोदणो जदा अण्णे हिं आयामेहिं तदा दवतो उकोसो रसतो मज्झिमो गुणतो वि मज्झिमो चेव, सो चेव जदा उण्होदएण तदा दवतो उक्कोसं रसतो जहणं गुणतो मज्झिमं चेव,
Page #21
--------------------------------------------------------------------------
________________
17717+11+14+14********
जेण दव्वतो का न रसता. इदाणि जे मज्झिमाने चाउलाणा ते
तमझिम आयलर उस गुणतो मज्झिमा, आयाममा गुणतोचि रसतो मम च उन्होदण दतो मयं रसतो जण्णं गुणतो मज्झं, मज्झिम दति काऊणं, सलगतणका दव्यतो जहणं आर्यविले रसनो उसं गुणतो मझं ते चैव आयामेण दव्वतो जहणं रसतो मझं गुणस्ोयं णिनि भणित होर अहना स्कोमा निष्णि विभासाउक्कोसउक्कोसं उक्कोसमज्झिमं उक्कोस जहणणं, कंजिया आयाम होहिं जहण्णा मक्रिमा उक्कोसा पिज्जग एवं निमु विभासिय" एवं श्रीहरिभद्रसूरिकृत श्रावक धर्मविधिकरणवृत्तावप्येतादृश एव पाठः, तथा "विशेषस्तु कलमशालिचतुर्थरसकायुत्कृष्टः क्रूरः चतुर्थरसकादिश्व मध्यमः, उष्णोदकादिव जघन्यः, गुणतश्च बह्वी निर्जरा उत्कृष्ट मध्यमा मध्यमे, अल्पा जघन्ये चेति एवञ्च स्थिते कलमशालिकरः कलमशालिकाञ्जिकेनोत्कृष्ट उत्कृष्टेन यदा भुज्यते तदा जघन्या निर्जराऽल्येत्यर्थः तथोत्कृष्टं द्रव्यं जघन्यरसेन भुज्यते मध्यमो निर्जरागुण इत्यादिभङ्गका व्याइति, अयमर्थी- द्रव्यरसयोर्द्वयोरुत्कृष्टत्वे जघन्या निर्जश, एकैकोत्कृष्टत्ये मध्यमा द्वयोजघन्यत्वे उत्कृष्टा निर्जरेति, तत्सूत्रं'आयंबिलं पच्चख्खामि अन्नत्थणा सह० लेवा० उखिख० गिह० पारिंडा० महत्तराः सव्वसमाहि० वोसिरामि विशेष उच्यते-लेपद्रव्येनालेपो लेपालेपस्तद्यथा- पूर्वे भाजने लेपकृद्द्रव्यं गृहीतं समुद्दिष्टं वा ततस्संलिखिते भाजने अन्यमानयति न भङ्ग इति उत्क्षिप्तविवेको नामाचा किमपि विकृत्यादि पतति तदोत्क्षिप्यते यदि शक्यते वक्तुं विवेचिते वा न प्रायोग्यं स्यादित्युत्क्षिप्तं भङ्ग इति, तथा गृहस्थनाम fart पकद्रव्य लेपितदवभाजनादिना ददाति तदेहिप्ते न भङ्गो, इस आलिख्यते चेतदा न कल्पते, शेषं पूर्ववत्, Xx द्वात्रिंशत्यभ्यधिका-दशवत्सरने विगतः। नमिसाधुः शिष्यः श्रीशालिमुरीणां |१| " इति नमिसाधुकृत पडावश्यकवृत्तौ
744 4 4 4 4 4 4 4 4
Page #22
--------------------------------------------------------------------------
________________
धर्म
सागरीय
XXXX
तथा (संदेहदोलावल्यां) श्रीजिनदत्तसूरिभिरूचे - “गिहिणो इह विहियायंबिलस्स कप्पंति दुनि दव्वाणि । एगं समुचियमन्नं, बीयं पुण फासु नीरं । १०४ | " अत्र लघुवृत्तौ (८३ पृष्टे) "एकं 'समुचितं' स्वशरीरस्य प्रस्तुततपसो वाऽनुकूलत्वेन प्रायोग्यं 'अनं' उत्तममध्यमजघन्यरूपं कलमशाल्यादि, द्वितीयं पुनः 'प्रासुकं' त्रिदंडोत्कलितत्वेन भावकद्रव्य सम्पर्कोत्पन्नवर्णान्तरितत्वेन वाऽचित्तीभूतं समुचितमिति विशेषणमत्रापि योज्यते, ततश्च मासुकं समुचितं च नीरमित्यर्थः तथा प्रासुकमेव, न तु सचित्तं प्रामुकमपि समुचितमेव, न त्वनुचितं, तिलोदकयवोदकतण्डुलोदककरीरोदकसङ्गरोदकसंस्वेदिमोदकं द्राक्षाखर्जूरदाडिमचिचागुडखण्डादिधावनजलं वा एतानि हि जुगुप्सनीयत्वेन गृहस्थैः पीयमानानि धर्मकुत्साहेतव एवेत्यनुचितानि यतीनां तु भिक्षाचरत्वेनोचितानि, उचितमपि नीरमेव, न तु काञ्जिकावस्रावणतक्रेक्षुरसादीनि तेषां हि पानकाऽऽहारत्वेऽपि शुद्धयहेतुत्वेनाचमनादिकार्यानईत्वात्, अत एव प्रत्याख्यानचूर्णौ जलमेवोक्तं, यथा- जावइयं उवजुज्जर, तावइयं भायणे गहेऊणं । जलनिब्बुर्ड काउं, भुत्तव्वं एस इत्थ विही । १।” तथा 'सूरे उग्गए पुरिमs पञ्चख्खामि चन्विहं तिविहपि आहारं असणं पाणं खाइमं साइमं अन्नत्थ० सह० पच्छन्न० दिसा० साहु० मह० सव्व० आयंबिलं पञ्चख्खामि अन्नत्थ० सह० लेवा० उखित्त० गिहत्थ० पारि० मह० सव्वसमा० एगासणगं पच्चख्खामि तिनिपि आहारं ' इत्यादि 'द्रव्य २ सेस सव्वनियम अन्नत्थ• सह० महत्तरा० सव्वसमा हिवत्तियागारेण वोसिरामि' श्रीजेसलमेरुभाण्डागारे संवत् १२१५ वर्षे लिखितपुस्तिकायामयमाचाम्लपाठः, एतावताऽऽचाम्ले सर्वत्र द्रव्यद्वयमेवोक्तं, तद्द्वयातिरिक्तद्रव्यनिषेधः श्रीजिनपतिसूरिभिरप्युक्तः “आयंबिले पप्पढघुग्घुरिया वेढमिया इड्डरिया तक्काइ निसेहो २५ । " भवत्पक्षे तु हीरविजयसूरिप्रसादी कृतप्रश्नोत्तरसमुच्चये तच्छिष्यपण्डितकीर्तिविजयगणिसमुच्चिते दशमप्रश्नोत्तराधिकारे इदमुक्तं " आचामाम्लमध्ये शुण्ठीमरिचादिकं कल्पते तरिक कारणेन स्वभावेन वेत्ति १ (प्रश्नः), अत्र
उत्सूत्र| खण्डनम्
॥ १० ॥
Page #23
--------------------------------------------------------------------------
________________
कारण विनाऽपि कल्पते इति (उत्तरं)। तथा आचामाम्लमध्ये शुण्ठीमरिचादिक कल्पते, पिप्पलीलविकादिकं च न, तत्किं शास्त्राक्षः परम्परातो वेति ? (प्रश्नः) अत्र आचामाम्लमध्ये शुण्ठीमरिचादिकं कल्पते लविङ्गापिप्पलीहरीतकीपमुखं पुनर्न कल्पते तत्रैतत्कारण ज्ञायतेयल्लविङ्गेषु दुग्धभक्तं दीयमानमस्ति, हरीतकीपिप्पल्यादिकं नालिकातोऽपक्कं सत् शुष्की क्रियते, यथा युगन्धरीगोधूमादिपृथुको राद्धः सन्त्राचामाम्लमध्ये न कल्पते, युगन्धरीगोधूमादिकं तु राद्धं सत्कल्पते, इति (उत्तरं" हीरमने ही० है. मुद्रिते ७७ पृष्ठे), सम्भाव्यते अत्र 'शुण्ठीमरिचादिकं कल्पते' इत्युक्तेः पुरातनशास्त्रोक्तमनङ्गीकुर्वाणाः स्वमतानुरागान्धकारसम्भाविलुप्तविवेकशो भवत्पूर्वजाः विवेकिनामपाकर्णनीया एव भवन्ति, नहीदं शास्त्रमनुसृत्य भव_श्यः प्रणीतं, तस्मादेतदुपदेष्ट्रो रसलम्पटतैव प्रतिभातीति x १८॥
९-"पौषधिकग्लानानां-पौषधिकानां मध्ये ये ग्लाना-असमर्थाः क्षुधं सोदुमशक्का इति यावत्, तेषां भोजनप्रतिषेधनं च कृतं" एतत्स्वण्डमविधिरयं-पौषधे भोजननिषेधः केनाक्रियत ?, अस्मद्गुरुभिः श्रीजिनवल्लभमूरिभिः प्रत्युत पौषधे भोजनप्रतिपादनात , तथाहि-"जो गुण आहारपोसही देसओ सो पुण्णे पच्चख्खाणे तीरिए य खमासमणदुगेण मुहपोत्तिं पडिलेहिय खमासमणेण वैदिय भणइ 'इच्छाकारेण संदिसह पारावह' पोरिसीपुरिमÉ चउबिहारएकासणं निध्वियमायंबिलं वा कयं जा कावि वेला तीए पारावेमि, तओ सक्कत्थरण चेइए वंदिय सज्झायं सोलसं वीसं वा सिलोगे काउं जहासंभवमतिहिसंविभागं दाउं मुहहत्थपाए पडिलेहिय नमुक्कारपुन्बमरत्तदुबो झुंजइ" (पौषधविधिप्रकरणे), परमुपधानमाश्रित्येदं पौषधे भोजनमाहत, यद्यप्युपधानतपसि पौषधवत श्रीमहानिशीथे नोक्तं तथापि समस्तगच्छीवगीतार्थसम्मततया सर्वेष्वपि धर्मगच्छेषु नियतं, यथा स्वस्योपधानदिनप्रमाणतया तत्स्वस्वतपोयोगविधिप्रकरणेषु गीता निबद्ध श्यते, x यतो महानिशीथसूत्रे चूणौं च 'दोहिं दवेहि अंबिल' उक्तं, न तु ढोकलमगदालीपप्पडद्युठीलवणहिंगुमरिचादिबहुद्रव्याणि
Page #24
--------------------------------------------------------------------------
________________
धर्म
सागरीय
उत्सूत्र खण्डनम्
तः कार्यमाणं चोपासकैरुपलभ्यते, तथाहि-"श्रावकश्राविकाणां तु एकस्मिन्नपधाने अव्यूढेऽपि गुज्ञिया अनुशानन्दी विधीयमाना दृश्यते, परमेतैरहोरात्रपौपदिनानि पश्चादपि शीघ्रं सविशेषं पूरणीयानी "ति श्रीमञ्चन्द्रगच्छीयश्रीमदजितदेवमूरिनिर्मितयोगविधिप्रकरणे, तथा “पौषधग्रहणपुरस्सरमुपधानतपो विधेयमित्युपधानविधिरुच्यते” इति श्रीअभयदेवमूरिशिष्यपरमानन्दकृतसामाचारीग्रन्थे, तथा “पौषधक्रिया तु यद्यपि महानिशीथे साक्षानोक्ता, तथापि यथा साधोर्योगेष्वतिशायिक्रियावत्वं सर्वप्रतीतं तथा श्राद्धानामपि उपधानेषु विलोक्यते” इत्याचारपदीपे रत्नशेखरसूरिकृते (१९ पत्रे), अन्यच्च पौषधे उपवासकरणमेव न्याय्य, तथा चोक्तं समवायाङ्गवृत्तौ (१९ पत्रे) श्रीगुरुचरणैः-"पौषधं पर्वदिनमष्टम्यादिस्तत्रोपवासोऽभक्तार्थः पौषधोपवास इति, इयं व्युत्पत्तिरेव, प्रवृत्तिस्त्वस्य शब्दस्याहारशरीर| सत्काराब्रह्मचर्यव्यापारपरिवर्जनेष्विति ध्येयं" अस्मद्विचारणयोपधानतपोविशेषमन्तरेण पौषधे भोजनं न शिष्टं, येषां पुनर्मते भोजनाभ्यनुज्ञा तेषामप्यपवादत एव, नोत्सर्गतस्तथाचोक्तं तपागच्छीयश्रीसोममुन्दरमूरिशिष्यमहोपाध्यायहेमहंसगणिकृतावश्यकबालावबोधे"तृतीयशिक्षाप्रत पौषधोवासः, स च पर्वतिथिष्वहोरात्र यावच्चतुर्विधाहार त्यागेन, तथा न शक्नोति चेत्तदा त्रिविधाहारपरित्यागेन, एवमप्यशक्तावपवादत आचाम्लादि समुच्चार्य भोजनं क्रियते” इदं पौषधव्रतं, अपवादपदं धुत्सर्गमार्गे निक्षिप्यते, तेन भवता पौषधेऽनुक्तं भोजन किमिति स्वीकार्यते ?, विधिपथपवृत्तानामस्माकं हीपात्रमदो वचः, पौषधमनुच्चार्यकासनादितपः क्रियमाणं केन वार्यते ?, अथ च भोजन तत्रोक्तं स्यादस्माभिर्वारितं भवति तदोत्सूत्रं, परमनुक्ताभ्यनुज्ञायां तवैवेदमापतितं, स्वीय एव बाणो भवन्तं प्रहरतीति न्यायः स्मारितः।१।९।६। पोसहिअसावयाणं, जिणभणियतिकालदेववंदणयं । तत्थ उभयं चइत्ता, मज्झण्हे चेव वंदणयं १०।७।। १०- पौषधिकथावकाणां 'जिनेन'तीर्थकृता भणितं त्रिकालदेववन्दनकमस्ति, तत्र प्रात: सन्यायां चेत्युभयं त्यक्त्वा, 'चेव' एवकारार्थे,
Page #25
--------------------------------------------------------------------------
________________
मध्यान्हे एव देववन्दनक” इदमप्यज्ञानविजृम्भितं भवता विभाव्यते विदुषां पुरः, तत्र पौषधमध्ये श्रावकाणां प्रातः सायं प्रतिक्रमणस्यान्ते आदौ च यच्चैत्यवन्दनं तद्विना कापि जीर्णशास्त्रेऽन्यञ्चैत्यवन्दनं नास्ति, सम्पति भवद्भिः प्रातः सायं तच्चैत्यवन्दनात्पृथक् चैत्यवन्दनं यदादिश्यते तद्व्या, जीर्णशास्त्राभिप्रायेण प्रतिक्रमणाद्यन्तचैत्यवन्दने चैत्यगृह एवोपदिष्टे स्तः, यदुक्तं श्रीउत्तराध्ययनेषु षइविंशाध्ययने वृत्तिकृता-“यत्र चैत्यानि तत्र तद्वन्दनं विधेय" तथा "जइ चेईहरे ठिया क्यिालियं कालं पडिकता अकए आवस्सए गोसे कए य आवस्सए चेईए न वदंति ता मासलहू" इति श्रीव्यवहारचूणौँ पीठिकायां, तथा "जइ चेइयाई अत्थि तो वंदति” इत्यावश्यकचूर्णावपि, एतावता देवगृहचैत्यवन्दनव्यतिरिक्तप्रतिक्रमणचैत्यवन्दने न स्तः, आद्यन्तयोश्चैत्यवन्दनयोः सतोर्यवयाऽधिकक्रियोपदेशः क्रियते तत्तवैवोत्सूत्र, मध्यान्हचैत्यवन्दनं तु श्रीजिनवल्लभसूरिभिरप्युक्तं पौषधविधिप्रकरणे-"तो पउणपोरिसीए खमासमणेण संदिसाविय खमासमणपुव्वमेव पडिलेहणं करेमित्ति भणिय मुहणंतगं पडिलेहिता संभविभंडोवगरणं पडिलेहेइ, मज्झे सव्वत्य सज्झाओ, जाव कालवेला, तओ जइ चेईहरे देववंदणं न कयं ? तो ते करेइ चिइचंदणं" इति त्रिकालचैत्यवन्दनं साक्षादेवाख्यातमपलप्य कोऽयं तवाधिकचैत्यवन्दनाऽऽक्षेपः ?, अन्यच्च क्रियाविशेषादधिकं चैत्यवन्दनद्वयमभ्युपगन्तव्यं चेत् ? तर्हि साधूनामपि तपोयोगसमये तदधिक निर्देष्टव्यमायात, क्रियाविशेषस्योभयत्रापि समानखात् । १।१०।७।
आयरियं मोत्तूणं, न जुज्जइ पइठपमुहमहकिच्चं ११-१२ । इचाइ १३ नूणकिरिया, उस्सुत्तं तम्मए णेयं ।८।। ११-१२-१३“आचार्य मुक्त्वा न युज्यते प्रतिष्ठाप्रमुखं 'महःकृत्य महोत्सवकृत्यं, प्रमुखग्रहणान्मालारोपणादिपरिग्रह, इत्यादि न्यूनक्रियारूपमुत्सूत्र ज्ञेयं, आदिशब्दादू गोचर्यादौ पटलकग्रहणनिषेधादिक मन्तव्य " तदप्ययुक्तं, श्रीजिनदत्तमूरिभिरुक्तमुत्सूत्रपदोघट्टनकुलके-"न्हवण
Page #26
--------------------------------------------------------------------------
________________
उत्सूत्रखण्डनम्
सागरीय
यरसिहाबंधो, मुद्दाकलसेसु वासखेवाइ । सूरी विणा पइई, कुणइ अ उस्मुत्तमाईयं ।१" मूरिभिविना प्रतिष्ठा यदि स्यात्तदा प्रतिमानां पवाभागे अमुकसाधुनेयं प्रतिष्ठितोते साक्षात्मतीयेत, नामुकगच्छीयैरमुकाचार्यैः प्रतिष्ठितेति, दृश्यते आचार्यप्रतिष्ठव, प्रयोगश्चात्र-प्रतिमा प्रतिष्ठा मूरिभिरेव कृता भवति, तथैवास्खलत्मत्ययेन प्रतीयमानखात् , यद्यथैवास्खलत्प्रत्ययेन प्रतीयमानं तत्तथैव प्रमाणगोचरतयाऽभ्युपगन्तव्यं, यथा घटो घटरूपतया प्रतीयमानो घटतयैव प्रमाणगोचरोऽभ्युपगम्यते, न पटतया, तथैवेयं प्रतिष्ठा मूरिभिरेव कृताऽध्यक्षेण प्रतीयते, तेन सूरिभिरेव कृताभवति, न च दृष्टऽनुपपन्नं नाम, न च प्रत्यक्षप्रवृत्तावन्यत्प्रमाणं प्रवर्तितुं प्रगल्भते, तदनुगामित्वात्सर्वप्रमाणानां, तथा श्रीउमास्वातिवाचककृतप्रतिष्ठाकल्पे-"रूप्यकच्चोलकस्थेन, शुचिना मधुसर्पिषा । नयनोन्मीलनं कुर्यात् , सूरिः स्वर्णशलाकया ।" इति, तथा त्रिषष्टिशलाकाचरिते द्वितीयपर्वणि श्रीहेमाचार्या अप्यूचुः "गन्धाँश्च चूर्णवासाँश्च, चक्रे चिक्षेप चक्रभृत् । प्रतिमायामिवाचार्या, प्रतिष्ठासमये स्वयं ।।" तथा जीवानुशासनवृत्तावप्याचार्यप्रतिष्ठेवोक्ता, तथा च तत्पाठः (मुद्रिते ६ पृष्ठे) "किश्च आचार्य प्रतिष्ठाकरणे श्रीमदुमास्वातिवाचकसमुद्रसूरिहरिभद्राचार्यादिरचिताः प्रतिष्ठाकल्पाः दृश्यन्ते" इति, अन्यच्च-(तत्रैव) "एमेव य समीणवि, जिणाण पडिमासु पढमपट्टवणे । मा परवाई विग्घ, करेज वाई तओ विसइ ।१। कंठ्या । सावओ कोइ पढम जिणपडिमाए पइठवणं करेइ ?" इति बृहत्कल्पभाष्यचूर्णि (पाठः)xx “अत्र संशिवारेणैव प्रयोजनं, तदर्थ व्याख्यानायाह-तत्य य पढमं ठवणं, पढम णसणं भगति समयविऊ । पुव्वं पइटियाए, रइंमि अणुयाण अहिगारा ।१३। व्याख्या-'तत्र' संज्ञिद्वारव्याख्याने 'च' पुनरयः, प्रथम स्थापनं प्रथम
k न्यासमारोपणमिति यावत् , 'भणंति' जल्पन्ति 'समयविदः' सिद्धान्तज्ञाः, 'पूर्व प्रथमं प्रतिष्ठितायाः क न्यसनं !, 'रथे जिनस्यन्दने | अनुयानाधिकारात् , उक्तलक्षणादेतोरेति गाथार्थः । स्यान्मतं, कथमिदं ज्ञायते ? यदुतास्यायमों, न पुनर्मयोक्तः, अत आह-जइ चुन
॥१२
Page #27
--------------------------------------------------------------------------
________________
पइअत्थो, हवेज्ज तो महुरणयरिगेहेसु । मंगलप डिमापि हु तुम्ह मया पावइ पट्टा | १४ | व्याख्या- 'यदि पुनरिति पराभिप्रायाश्वासनार्थः, प्रतिष्ठालक्षणो 'ऽर्थोऽभिधेयो ' भवेत्' जायेत ततो 'मथुरानगरी गेहेषु मथुराभिधानपत्तन सदनेषु मङ्गलप्रतिमानामपि, न केवलं तव सम्मतानामित्यपि शब्दार्थः, हुः पूरणे, 'युष्माकं' भवतां 'यता' दभिप्रायात्प्राप्नोति प्रतिष्ठा भवत्सम्मता, अत्राप्यस्य विद्यमानत्वादित्यभिप्रायः, मङ्गलप्रतिमाह ता उच्यन्ते यासामकरणे गृहस्योपद्रवादिकं भवति, यथाऽत्र देशरूढ्या गृहद्वारस्योपरि विनायक - मूर्त्तिस्तुविद्योपदेशात् क्रियते तथा मथुरायां गृहे गृहे पार्श्वनाथजिनप्रतिमा ब्राह्मणादिभिरपि गृहद्वारस्योपरि कार्यन्ते, यदि न क्रियन्ते ततो गृहाणां पतनादिकं भवति, तथा च तत्रैव कल्पे भणितं मङ्गलचैत्यप्ररूपणावसरे 'महुराए नयरीए जिणपडिमाओ गि गिहे प विज्जति' प्रतिष्ठाप्यन्ते न्यस्यन्ते इति भवतोऽपि सम्मतं, न हि तासां मिध्यादृष्टिभिस्तव मम च सम्मतं प्रतिष्ठाविधानं क्रियते, एतदिहाकूतं - अस्य शब्दस्यात्र न्यसनमेव वाच्यं किञ्च प्रथमशब्दस्य नैरर्थक्यं प्राप्नोति, नोकस्या एव प्रतिमाया द्वितीया प्रतिष्ठा क्रियते येन तद्युच्छित्तये प्रथमशब्दोपादानं क्रियते, अस्मत्पक्षे तु प्रथमं रथारोपणं संभवत्येव, पूज्यास्तु व्याचक्षते 'अत्र करोतेर्भणनेऽपि कारापणं दृश्यं ततश्च साधुभ्यः सकाशात् श्रावकः प्रतिष्ठां कारयतीत्यर्थः, यथा उमास्वातिवाचकोक्तार्यायामस्यां 'जिनभवनं जिनबिम्ब, जिनपूजां जिनमतं च यः कुर्यात्, तस्य नरामरशिवमुख - फलानि करपल्लवस्थानि |१| अत्र कुर्यादित्युक्तेऽपि कारयेदिति दृष्टव्यं,
श्राद्धः स्वयं जिनमन्दिरं तत्प्रतिमां वा करोति, एवमत्रापि, प्रथमशब्दसाफल्यं त्वेवं कथयन्ति तेन श्रावकेण प्रथममेव प्रतिमा कारिता, शोsपि कारावणस्थाने करणशब्दप्रयोगः स्थाने स्थाने प्रतिपादित एवेति गाथार्थः " श्रीजीवानुशासने प्रथमाधिकारे (९-१०-११पृष्ठे ), अत्र 'साधुभ्यः सकाशात् श्रावकः प्रतिष्ठां कारयती 'त्युक्त्या साधुपदं श्रावकप्रतिष्ठाप्रतिषेधपरं “गिहीणमुचिआ जिणपट्ठा "
Page #28
--------------------------------------------------------------------------
________________
धर्म
उत्सूत्र
सागरीय
खण्डनम्
इत्युत्सूत्रमित्युक्तेः, न खाचार्यप्रतिष्ठाप्रतिषेधपरं, साधुशब्देनात्र आचार्य एव ग्रायो, न तु सामान्यमुनिः “व्याख्यानतो विशेषपतिपत्तिः, नहि सन्देहादलक्षण "मिति महाभाष्योक्तेः, तस्यैव च प्रतिष्ठाविधायिमूरिमन्त्रसद्भावात, न तं विना चैत्यमतिष्ठोपदिष्टाऽस्ति शिष्टः, सूरिहि साधुत्वं न व्यभिचरति, शिंशपात्वे वृक्षववत्, अपरं गौतमपृच्छाटोकायामुक्तं "देवाहिदेवपडिमं, पहाणसिरिखंडदारुणा तेण ।
जह दिलं कारवियं, तो एवमुत्ता महामच्चा ।। देवाहिदेवपडिमं, एवं नवकारियं पइठेही ? । को नाम तं पइ इम, तयणु अमञ्चेहि विनत् ।। - अह रायगिहे देवादिदेव आणं पडिच्छिवि इहेव । सो बंभरिसी कविलो, चिइ नयरीइ तुह आणा । एस सियंवरपवरो, केवलनाणी ka मुणी सयंबुद्धो । तुह पडिमाइ पइठं, करिही पुण्णोदओ अह हि ।४। तोऽचंति पहु अज्झ-थिएण कविलेण मुणिवयंसेण । पहिमा पइठिया सा, जहाविहाणेण तत्थ सयं ।।" एतावताऽपि श्वेताम्बरप्रवरस्य केवलिन एव प्रतिष्ठा मोक्ता, न सामान्यसाधोरिति ।।११॥
१२-१३ 'मरिमन्तरेण मालारोपणं न युज्यते तदुत्सूत्रं तदप्यसत् , सूरिरेव महानिशीथे गुरुशब्देनोक्तस्तथाहि "तो जगगुरूणं जिणिदाणं पृएगदेसाओ गंधड्ढाऽमिलाणसियमल्लदामं गहाय सहत्थेणोभयखंधेसुमारोवयमाणेणं गुरुणा णिस्संदेहमेवं भाणियवं, जहा-भो भो | जम्मंतरसंचियगुरुपुण्णपभ्भारमुलद्धसुविढत्तसुलहमणुयजम्मदेवाणुप्पिया ! ठइयं च नरयतिरियगइदारं तुझं ति, अबंधगो य अजस कित्तीनीयागोत्तकम्मविसेसाणं तुम ति" इत्यादिना पाठेन फलोपदेष्टा गुरुराचार्यः एवेत्यर्थापच्या विदन्नपि किमपलपसि ? कदाग्रह ग्रस्ता, तस्मात्स्वीकुरु मालारोपणमाचार्यकृतमेवेति । तथा आदिपदाक्षिप्तपटलकाग्रहणरूपमुत्सूत्रं x प्रागुक्तमासकल्पाऽविहारप्ररूपणाधिकारे पञ्चलिङ्गीविवरणोक्ताचरणाद्वारेणैव प्रतिक्षिप्तमिति साधूक्तं । १।१२-१३।८। xजीवयत्नादिविधायिनी घट झोलीं विना केवलोद्घाटितघटेन ये जलमानयन्ति तज्झोलिग्रहणनिषेधोत्सूत्र स्वकीयं मूढेन किं न दर्शितं!
Page #29
--------------------------------------------------------------------------
________________
अह बीयमहिअकिरियं, रयणीपोसहियरत्तिअवसाणे । सामइयं कायव्वं , इय भणियं तेण मूढेण ।।
१४-" अथाधिक क्रियारूपमुत्सूत्रं, तथाहि-'रयणीपोसहित्ति विभक्तिलं प व्रजनीपौषधिकेन रात्रिपश्चिमाहरे सामायिक कर्तव्यमिति तेन मूढेन भणितं” तदपि महामोहप्रमादिपलपितप्राय, यतो नाधिका क्रिया क्रियतेऽस्माभिः, यथोक्तक्रियाकरणे दूषकत्वं भवतो दोषायैव, पौषधिकस्य पश्चिमरजन्यां सामायिकग्रहणविधिरयं श्रीजिनवल्लभसूरिभिः पौषविधिप्रकरणे प्रोक्तं "तओ राइए चरमजामे उहिऊण इरियावहियं पडिक्कमिय सक्कथएण चेइए वंदिय पुत्ति पेहिय नमुक्कारपुव्वं सामाइयमुत्तं कट्ठिय संदिसाविय सज्झायं कुणइ, जाव पडिक्कमणवेला, तओ उ पुत्वविहिणा पडिक्कमिय पडिलेहणाइयं करेइ” इति, तथा पञ्चाशकचूर्णावपि "तओ राईए चरमजामे उहिऊण इरियावहियं पडिक्कमिय पुचिच पोति पेहिय नमुक्कारपुव्वं सामाइयमुत्तं कट्ठिय संदिसाविय सज्झायं कुणइ" इति, तथा श्रीजिनप्रभसूरिभिर्विधिप्रपायामप्युक्तं "तो पच्छिमरयणीए उठिय इरियावहियं पडिक्कमिय कुसुमिणदुस्सुमिणकाउस्सग्गं सयउस्सास मेहुणसुमिणे अड्डत्तरसयउस्सासं करिय सक्कत्ययं भणिय पुव्वुत्तविहीए सामाइयं काउं सज्झायं संदिसाविय ताव करेइ जाव पडिक्कमणवेला" इति, एवंविधे रात्रिपौषधिकस्य सामायिकग्रहणविधी विद्यमाने कथं तनिषेधमुखो भवसि ?, अन्यच्च युक्तिरप्यत्र युक्तोच्यते-तरात्रेमुहर्तेऽवशिष्ट एव तेन सामायिकानुगत पौषधं जगृहे, सामायिकस्य च जघन्यतोऽवस्थान मुहूर्त्तमात्रं, ध्यानशतके ध्यानस्यैतत्कालमानत्वेनोक्तखात्, उत्कृष्टतस्त्वष्टौ यामान् यावत् , ततोऽस्यां पौषधिकरात्रौ मुहूर्तावशिष्टायां सामायिकपूर्णता वृत्ता, ततः पूर्वसामायिकावधौ पूर्ण पुनः सामायिक यदि गृहीते तदा न्याय्यमेव, पर्वदिनमाश्रित्य यदि पौषधं जिघृक्षुर्भवति तदा पौषधपि गृन्हन्तु, पौषधग्रहणसमयस्तु मुहूर्तावशिष्टरात्रिभाग एवोत्सर्गतो, यदि तेन च पौषधं न गृहीतव्यं तहि पूर्वगृहीतपौषधं प्रातरपर्वण्यपि पारयत. तत्समय एव तत्पारण विधेरुक्तखात , ग्रहण
Page #30
--------------------------------------------------------------------------
________________
धर्म
सागरीय
तु पर्वण्येव पौषधस्य, पूर्वगृहीत पौषधावस्थानं स्वपर्वण्यपि पारणमपेक्षते इदं तु प्रासङ्गिकमुक्त, यद्गायान्ते भवता मूढत्वमज्ञानिना al प्रतिपादितं श्रीजिनवल्लभसूरीणां तत्तवैवायातं तत्त्वतः ।२।१।९।
उत्सूत्रसामाइयं कुणंतस्स, नमुक्कारतिअदंडकउच्चरणं२-३ । उवहाणुव्वहणं पुण, जइणो गिहिणोव्व इहम हिअं ॥१०॥
खण्डनम् १५-१६-“सामायिकमुपलक्षणात्पौषधं कुवर्त: श्राद्धस्य नमस्कारत्रयपूर्वकं दण्डकोचारणमान्त्रिवारमिति” युक्त्यागमविरुद्धत्वेनेदमपि खण्ड्यमानं शृणु-सामायिकवतं गृन्हता श्रावकेण जू(जीर्णेष्वावश्यकवृत्त्यावश्यकचूर्णिप्रमुखग्रन्थेषु 'नमस्कारोच्चारणं पुरा क्रियत' इत्युक्त | नास्ति, तथापि सम्प्रदायादर्वाक्तनेषु ग्रन्थेषु सामायिकपौषधस्वीकारे नमस्कारपूर्वकता दृश्यते, तथा चोक्तं पौषधविधिप्रकरणे "इच्छा| कारेण संदिसह पोसहमुहपत्तियं पडिलेहेमि त्ति भणिय बीयखमासमणपुव्वं पुत्ति पडिलेहिय खमासमणेणं पोसह संदिसाविय बियखमासमणेणं 'पोसहे ठामि'त्ति भणित्ता खमासमणं दाउं उद्घडिओ ईसिमोणयकाओ गुरुवयणमणुभणतो नमुक्कारमुच्चरिय. भणिय 'करेमि भंते ! पोसहमित्यादि पुणो पोसहेच सामाइयमुहपुत्तिं पेहित्ता खमासमणेण सामाइयं संदिसाविय बीयखमासमणपुब्वं 'सामाइए ठामि'त्ति वुत्तुं खमासमणदाणपुव्वं उद्धावणयगत्तो पंचमंगलं कट्टित्ता भणइ-'करेमि भंते ! सामाइय, सावज जोग'मित्यादि" एवं सर्वगच्छेष्वपि नमस्कारपूर्वकता दरीदृश्यते, अन्यच्चावश्यकबृहद्वृत्तौ (८३२ पत्रे) सामायिकमुच्चरता "एताए विधीए गत्ता तिविधेण णमिजण साधुणो पच्छा सामाइयं करेति-'करेमि भंते ! सामाइयं सावजं जोग पञ्चवामि दुवि तिविहेणं जाव साहू पज्जुवासा मिति" एवं"बोसिरती"- 4
॥१४॥ त्यादिना, तथा पञ्चाशकवृत्तावप्येव-"अनेन विधिना गत्वा त्रिविधेन साधूनत्वा सामायिकं करोति-'करेमि भंते ! सामाइयं सावज जोगं पच्चख्खामि जाव साहू पज्जुवासामि दुविहं तिविहेण"मित्यादिना (२३ पत्रे), तथा आवश्यकचूणौँ (मुद्रितायां उत्तरार्दै २९९ पृष्ठे)
दावणयगतो पहपुत्ति पेहिता वा इसिमोणयका
Page #31
--------------------------------------------------------------------------
________________
a "एताए विहीए गंता तिविहेण साहुणो णमिऊण पच्छा साहुसख्खियं सामाइयं करेति 'करेमि भंते ! सामाइयं सावज जोगं पचरूखामि
दुविहं तिविहेणं जाव साहू पज्जुवासामि'त्ति काऊग, जड चेइयाई अत्थि तो पदम बंदती"त्यादिना, तथा नवपदविवरणे (२४३ पत्रे) श्रीयशोदेवोपाध्यायः “आगतश्च त्रिविधेन साधूनमस्कृत्य तत्साक्षिकं सामायिक पुनः करोति-करेमि भंते ! सामाइयं सावज जोग पच्चख्खामि दुविहं तिविहेणं जाव साहू पज्जुवासामी"त्यादिना, च पाठेन “सामायिकं करोती"त्युक्तं, अत्र बहुत्वं न दर्शितं. यदशात्रित्वे पर्यवसानं भवति 'कपिजलाधिकरण'न्यायेन, तथापि व्यवहारसिद्धान्ते चतुर्थोद्देशके (५८ पत्रे ३०९ भाष्यगाथायाः) “सामाइयं तिगुणमट्ठगहणं चेति पाठव्याख्यायां तट्टीकाकारिभिः श्रीमलयगिरिभिर्दीक्षाग्रहणादौ ("त्रिगुण-श्रीन वारान् सामायिकमुच्चारयती"त्यनेन) त्रि:कृखः सामायिकोच्चारणं दर्शितं, तथा निशोथचूणौँ “एवं अहा(दार्य)जायं वामपासे ठियस्स आयरिओ भणेइ 'इमस्स साहुस्स सामाइयरस all आरुहावणं करेमि काउसगं' अन्ने भणति 'उच्चारावणं करेमि काउस्सगं' उभयधावि अविरुद्ध, अन्नत्थूससिएणं जाव वोसिरामि त्ति,
लोगस्मुज्जोयगरं चिंतेत्ता 'नमो अरिहंताणं' पाढेत्ता पच्छा पवावणऽज्जेण समं सेहो सामाइयं तिख्खुत्तो कट्टइ" एवमिहापि, यथा साधोखि:कृत्वः सामायिकोच्चारणं निर्दिष्ट तथा श्रावकस्यापि तदनुगामिक्रियाकरणत्योपदेशेन विकृत्वः सामायिकोचारणं घटत एव, व्रतोचारणविधिस्तु सर्वेषां सम एव बोधव्यः, सम्यक्त्वशीलवतायुचारे त्रिकुत्या पाठोच्चारणं भवत्पूर्वजैरप्यातमेव, अपरं यत्र सामान्यतः 'सामायिक
मुच्चरती'त्युक्तं तत्रापि त्रीणि सामायिकानोत्यासोयते तथा चोक्तमोघनियुक्तौ (८३ पत्रे) “सामाइय उभयकायपडिलेहा" इति पाठे सामान्यतः RS सामायिकशब्द उक्तः परं वृत्तिकृता श्रीद्रोणाचार्येण “सामाइय ति-सामायिक वारत्रयमाकृष्य स्वपिती"ति व्याख्यातं, तथोत्तराध्ययनेषु
पविशेऽध्ययने (बृहद्धृत्तौ ५४५ पत्रे) प्रतिक्रमणाध्ययनाधिकारे "काउस्सगं तो कुजा" अयं पाठस्तु सामान्यतः कायोत्सर्गाभि
Page #32
--------------------------------------------------------------------------
________________
उत्सूत्र खण्डनम्
धाय्यपि टीकाकृता “कायोत्सर्ग-चारित्रदर्शनश्रुतज्ञानशुद्धिनिमित्तं व्युत्सर्गत्रय, जातायेकवचनं, ततो-गुरुवन्दनादनन्तरं कुर्या "दिति धर्मव्याख्यातस्तदत्रापि सामान्यतः सामायिकाभिधानेऽपि सम्प्रदायात्रित्वमवसेयं, तथा यदा रात्रिपौषधिकश्रावकेभ्यः शयनाभ्यनुज्ञाऽवसरे
वसर सागरीय
सामायिक तोच्चारे कर्तव्ये सामायिकदण्डकत्रयमुच्चार्यते तदा सदा सामायिकव्रतमुच्चारयद्भिः सद्भिः किं न सामायिकत्रयमुच्चार्यते ?, तथा श्रीजिनवल्लभसूरिभिः सामायिकाधिकारे "पंचममलं कट्टित्ता भणइ-करेमि भंते ! सामाइयं" इत्यादि पाठे पुरा नमस्कारकथनपाठस्तथाऽऽवश्यकवृयाद्यनुसारेण सामायिकदण्डकपाठश्च पठित्तस्तदभिमायस्तु तदीयैश्शिष्यरेवावसीयते, न परः, अत एव तदपेक्षया युवापत्यैस्तत्पमकाशनप्रभाकरमायैः श्रीजिनपतिमूरिभिरप्युक्तं “पडिक्कमणमाइसु सामाइयदंडगो नक्कारो य बारतिगं भणिज्जइ" इति गुरुपारम्पर्यमाकलयद्भिर्विबुधैर्जिनपतिसूरिमणीक्सामायिकनवकारत्रयसाक्षादवलोकनरूपहेतुना श्रीजिनवल्लभसूरीणां तत्रित्वप्रणयनाभिप्रायोऽनुमीयते, धूमेन क्षितिधरकन्धरायां विभावसुप्रतिभानवत् , न च गुरुशिष्ययोरभिप्रायो विसंवदत्तीति, एवं श्रीजिनमभसूरिश्रीतरुणप्रभम्ररिप्रभृतिमहानुभावः सामायिकग्रहणाधिकारे इदमेव लिख्यतेस्म, तेन नात्र दोषकणिकासम्भव इति, एवमुपलक्षणोपात्तपौषग्रहणेऽपि सामान्यपाठमवलोक्य न व्यामूर्भाव्य, पूर्वनिदर्शितौधनियुक्त्युत्तराध्ययनाद्यवयवपाठव्याख्यावदत्रापि नमस्कारत्रयं पौषधदण्डकायच व्याख्येयं, व्रतत्वाविशेषात् , एकत्र दृष्टो न्यायः सर्वत्रापि प्रवर्तत इति, तरुणप्रभसूरिप्रभृतिग्रन्थकारकृतग्रन्थेषु तथा दर्शनाच्च ।।२-३।
१७-१८-“यतेर्गृहिण इवोपधानोद्वहनमिहाधिकं, उपलक्षणात्प्रतिदिवसं विशेषत: पाक्षिकचतुर्मासादिपर्वदिवसेषु च जलच्छटाक्षेपादिना शौचाचाराद्यपि योद्धव्यं" तत्र साक्षादुक्तोपधानविधेबहुवक्तव्यत्वादल्पवक्तव्यस्य 'सूचीकटाह'न्यायेनोपलक्षणपदाक्षिप्तजलच्छटाक्षेFx अधिकनियोत्सत्रं अस्यैव नवीनमतेन अस्य मते चैत्यवन्दनध्धे “वारिज्जइ जइवि निआणादि" गाथात्रयाधिकपटनादिकं ज्ञेयं ।
Page #33
--------------------------------------------------------------------------
________________
पादेः परिहारविधिस्त्व- इदश्य ते उन्मत्तबालजल्पितप्रायं वचो न विद्वन्मनोरञ्जनाय प्रवर्त्तते न चायं प्रतिदिवस विशेषतः पाक्षिकतुर्मासकादिपर्व दिवसेषु च जलच्छटाक्षेपेणास्मदीयेषु सामाचारी ग्रन्थेषु प्रोक्तोऽस्ति यदालोक्य समस्मानाक्षिपसि, च्छुप्तिवारणशौचाचरप्रवृत्ती तु सदाचाराणामनिषिद्धे एव स्तः, ये पुनर्मलिनवृत्तयः शौचनामापि न सहन्ते ते तथा प्रवर्त्तन्तां, कस्तान् सत्पक्षान्तः क्षिपतीति शौचाचाराचरणेन यद्युत्सूत्रं स्याचदा सिद्धान्ततपोयोगाधिकारे ( * " तबतब सीस सयलोडिय(१)लदिचम्म रुहिराण महदंत मंस केस किस भिओहडावणऽत्थं करेमि काउस्सग्ग' मिति पठनं तदपनयनमपि कार्यं न स्यात्तच्च व्याख्याप्रज्ञप्ती पटनसमये स्पष्टतयोपदिष्टमस्ति, तवापीदं सम्मतमेवेति ) । तथा गृहिण उपधानवहनमस्ति, न यतीनां तदप्यसमीक्षिताभिधायित्वं स्वस्य स्वैरेव वाक्यैः प्रणयसि, (अति) साघोरयुपधा नवहनमदस्तथाहि श्री आचारमदीपे (१९ पत्रे) "तदेवं साधुभिः श्राश्रोपधानतपोऽवश्यकृत्यतथा समस्तान्यतपोभ्यः प्रथममेव सम्यगाराध्यं, निर्वाहार्थं बहुगृहकृत्यादिवैयग्रयेण प्रमादादिना वा ये उपधानं नोद्वहन्ते तेषां नमस्कारगुणनदेववन्दनेपथिकी प्रतिक्रमणादिजन्ममध्ये कदापि न शुद्धयतीति, भवान्तरे तेषां तल्लाभोऽपि दुस्सम्भवो, ज्ञानविराधकानां ज्ञानदुष्प्राप्यतायाः प्रतीतत्वात् तेन ज्ञानाराधनार्थिभिरुपधानविधौ सर्वशक्त्या यतनीयं” तथा योगविधिप्रकरणेऽपि तथा ये शक्तिमन्तो धृतिमन्तथ ते पढप्येतान्युपधानानि तत्र पूर्वभणिततपोभिरेव विच्छेदमकुर्वाणा वहन्ति, अन्ये त्वन्येन तपसा सान्तरमप्येतत्परिमाणं तपः पूरयन्तितरां,
पुनरुपधानमध्ये विकृतिं न गृन्हन्ति, द्विभक्तमेकभक्तं वा, आलोचनापाक्षिकादितपोमध्ये न लगति, किञ्च श्राद्धः श्रद्धालुविशुद्धx एतत्काँउंसस्थपाठस्थाने " योगवाहिनां स्वाध्यायकारिणां च साधूनामशुचिरुधिरामिषास्थ्यादीनामपि दूरापसारण न भवेदयमपि atmiere एव, सोsपि निषिद्धो भवतु भवत्पूर्वजैश्च तदपनयनं योगविधिमकरणेऽभ्युपगतमिति " प्रत्यन्तरे पाठान्तरम् ।
Page #34
--------------------------------------------------------------------------
________________
धर्मसागरीय
मनास्तथाविधतपःशक्तिरहितो द्विभक्तादिनाप्युपधाननपः पूरयति, यतः “ एक्केण सुद्धअच्छे विलेण इयरेहि दोहि उनवासो | नवकार सहि एहि, पणयालीसाउ उववासो |१| आयरणाओ नेयं, पुरिमडिहि सोलसेहि उववासो । एकासणगा चउरो, अठ्ठ य बिकासणा तह | २|" इत्यादि नन्द्यां भणितं, विशेषेणासौ सावद्यव्यापारं विकथां रौद्रध्यानश्च परिहरन् विश्राममकुर्वन् अत्यन्तमुपधानत (स्त) पः कुरुते, यत उक्तं - "अव्वावारो विगहाइ, वज्जिओ रुद्दझाणपरिमुको । विस्सामं अकुर्णतो, उवहाणं कुणइ उवउत्तो |१| " तथा " निखिलनमस्काराद्युपधानाविश्रामवहनानन्तरं षण्मासमध्ये एतेषामनुज्ञानन्दी विधीयमाना विलोक्यते, श्रावकश्राविकाणां तु एकस्मिन्नुपधाने अव्यूढेऽपि गुर्वनुज्ञया अनुज्ञानन्दी विधीयमाना दृश्यते, परमेतैरहोरात्रपौषध दिनानि पश्चादपि शीघ्रं सविशेषं पूरणीयानी" ति साधोरप्युपधानवहनमाख्यातं, तदेतत्ते नभसि विचित्रचित्र विश्चन मित्र कस्य नाम न हास्यावहं साधूपधाननिषेधविकल्पनं १ ।२।४-५।१०।
अह अजहठ्ठाणकिरिया, तइयं उस्सुत्तमत्थि दुत्थमए । काऊणं सामइयं, इरियावहियापडिकमणं १ । ११ ।
१९–“अथायथास्थान क्रियारूपमुत्सूत्रं दुःख्यमते - वराकमते, वर्त्तत इति गम्यं तथाहि - सामायिकं कृत्वा ईर्यापथिक्रीप्रतिक्रमणं, अयथास्थानत्वं च स्थानपरावृत्त्या भवति तथाहि ईर्यायाः स्थानं सामायिककरणात्पूर्वसमय: सामायिकस्य च स्थानं ईर्याप्रतिक्रान्त्यनन्तरः समयः, तयां विपर्ययकरणात्तज्ज्ञेयं, एवमग्रेऽपि " x अत्रैतद्वृचिकृता सुत्रे 'अस्ती'ति क्रियायां विद्यमानायां 'वर्त्तत इति गम्य' मित्यलेखि तत्सूत्र x आवश्यकचूर्णिटीकाकारादिपूर्वाचार्यैः प्राकू 'करेमि भंते !' इत्यादिना सावद्यपापमलवर्जनं पश्चादीर्या पथिक्या शुद्धिं विधाय आलोचनगुरुवन्दनपठनादि महानिशीथेऽपि चैत्यवन्दनसज्झायध्यानादि प्रोक्तं तदप्यनेन खरीजेन दुःस्थवराकमतलंठेन अयथास्थानकियोत्सूत्रं भणितं ।
उत्सूत्र
खण्डनम्
॥ १६ ॥
Page #35
--------------------------------------------------------------------------
________________
पाठमनवलोक्यैव, “स्थालिपुलाक"न्यायेन यथा तव स्वयं साक्षादुक्तेऽपि न प्रत्ययस्तथाऽन्यत्राप्यन्यथाऽवस्थिते वस्तुन्यन्यथा प्रत्ययः सर्वत्राप्यवगम्यते, तत्रायं खण्डनप्रकार:-सामायिकं कृत्वैवेर्याप्रतिक्रमणं सर्वशास्त्रेषु पश्योत्पश्यीभूय मा तिष्ट, तथा आवश्यकबृहवृत्ती श्रीहरिभद्रसरिकृतायां तथा आवश्यकचूणौँ तथा नवपदप्रकरणबृहद्वृत्तौ तथा प्रतिक्रमणचूणौँ तथा श्रावकमज्ञप्तीवृत्तौ तथा श्रावकधर्मविधिप्रकरणे तथा योगशास्त्रवृत्तौ तथा श्रीहरिभद्रसूरिकृतपञ्चाशकवृत्तौ (श्रीखरतरगच्छगगनाङ्गणनभोमणिश्रीमदभयदेवसरिकृतायां) तथा श्रावकदिनकृत्यवृत्तौ तथा धावकदिनकृत्यसूत्रे तथा पश्चाशकचूणौँ सामायिकपाठादन्वेवेर्यापाठो दृश्यते, तत्रावश्यकबृहद्वृत्ति(पत्र ८३२ गत) पाठस्त्वयं "इह सावगो दुविधो-इडिपत्तो अणिढिपत्तो य, जो सो अणिढिपत्तो सो चेइयघरे साहुसमीवे वा घरे वा पोसहसालाए वा जत्थ वा विसमइ अच्छति वा निवावारो सवत्थ करेति, तत्थ चउसु ठाणेसु णियमा कायर्व-चेइयघरे साधुमूले पोसहसालाए घरे आवासगं करेंतो ति, तत्थ जइ साहुसगासे करेति तत्थ का विही १, जइ परं परभयं णत्यि जइवि य केणइ समं विवाओ पत्थि जइ कस्सइ ण धरेति मा तेण अंछवियच्छियं कज्जिहि त्ति, जइ य धारणगं दण ण गिप्हइ, मा भंडिहित्ति, जइ वावारं ण वावारेति, ताहे घरे चेव सामाइयं काऊण वच्चति एवं-पंचसमिओ तिगुत्तो इरियाए उवउत्तो जहा साहू भासाए सावज परिहरंतो, एसणाए कई वा लेहुँ वा पडिलेहिउँ पमज्जिउं, एवं आयाणे णिख्खेवणे खेलसिंघाणए ण विगिचति, विगिचंतो वा पडिलेहेति य पमज्जति य, जत्थ चिकृति तत्यवि गुत्तिणिरोहं करेति, एताए विधीए गत्ता तिविधेण णमिऊण साधुणो पच्छा सामाइयं करेति'करेमि भंते ! सामाइयं, सावज्जं जोगं पच्चख्खामि, दुविह तिविहेणं जाव साहू पज्जुवासामिति काऊण पच्छा इरियावहियाए पडिक्कमति, पच्छा आलोएत्ता वंदति आयरियादी जहारायणिया, पुणोवि गुरुं वैदित्ता पडिलेहित्ता णिविहो पुच्छति पढति वा, एवं चेइयाइएसवि, |
Page #36
--------------------------------------------------------------------------
________________
सागरीय
उत्सूत्र खण्डनम्
जया सगिहे पोसहसालाए वा आवासए वा तत्थ णवरि गमणं णत्थि । जो इड्डीपत्तो सो सञ्चिट्ठिए एति, तेण जणरस अत्या होई, आढिया य साहुणो सुपुरिसपरिग्गहेण, जति सो कयसामाइओ एति ताधे आसहत्थिमादिणा जणेण य अधिकरणं वट्टति, ताघे ण करेलि, कपसामाइएण य पाएहिं आगंतव्वं, तेण ण करेति, आगतो साधुसमीवे करेति, जइ सो सावओ तो ण कोइ उठेइ, अह अहामी एति ता पूया कया होउ ति भण्णति, ताहे पुव्वरइयं आसणं कीरइ, आयरियाणं उहिया ये अच्छति, तत्थ उठेतमणुढेते दौसा विभासियव्वा, पच्छा सो इट्टीपत्तो सामाइयं करेति अणेण विधिणा-'करेमि भंते ! सामाइयं सावज्ज जोगं पचरुखामि दुविहं तिविहेगें जाव नियम पज्जुवासामि'त्ति, एवं सामाइयं काऊण पडिकतो वंदित्ता पुच्छति, सो य किर सामाइयं कुणतो मउड अवणेति कुंडलीणि णाममुई पुप्फतंबोलपावारगमादी वोसिरति" इत्येवं श्रीहरिभद्रमूरिभिश्चतुलपि स्थानेषु सामायिकाधिकारे ऋद्धिमाप्तानृद्धिमाप्तयोः श्राद्धयोः सामायिकदण्डकपाठादव्यवहित एवेर्यापथिकापाठः स्पष्टीकृतः, तथा आवश्यकचूर्णिपाठलेशस्त्वयं (मुद्रितायामुत्तरार्दै २९९ पृष्ठे) "एताए विधीए गंता तिविहेण साहुणो णमिऊण पच्छा साहुसख्खियं सामाइयं करेति. 'करेमि भंते ! सामोइयं, सावज जोग पञ्चख्खामि, दुविहं तिविहेणं जाव साहू पज्जुवासामिति काऊण, जइ चेइयाई अस्थि तो पढमं वदति, साहूणं सगासातो रयहरण णिसिज्ज वा मग्गति, अह घरे तो से उवग्गहिय रयहरणं अत्थि, तस्स असति पोत्तस्स अंतैणं पमज्जइ, पच्छा इरियावहियाए पडिकमति, पच्छा आलोपत्ता बंदति आयरियादी जहारायणियाए ति" तथा (श्रावकधर्मप्रकरणवृत्तौ) “चैत्यालये स्वे: निशान्ते, साधनामन्तिकेऽपि वा । कार्य पौषधशालायां, श्रादैस्तद्विधिना सदा ।शव्याख्या-'चैत्यालये' विधिचैत्ये, 'स्वे निशान्ते' स्वगृहेऽपि विजनस्थान इत्यधी, ('साधूनामंतिके' ) साधुसमीपे. पोषो ज्ञानादीनां धीयतेऽनेनेति 'पौष,' पर्वानुष्ठान, उपलक्षणात्सर्वधर्मानुष्ठानार्थ 'शाला गृह
॥१७॥
Page #37
--------------------------------------------------------------------------
________________
पौषधशाला, तत्र वा तत्सामायिक कार्य श्राद्धैः, सदा-नोभयसन्ध्यमेवेत्यर्थः, कथं ?, विधिना-खमासमणं दाउ 'इच्छाकारेण संदिसह भगवन् ! सामाइयमुहपत्तिं पडिलेहेमि'त्ति भणिय बीयखमासमणपुव्यं पुत्तिं पडिलेहिय खमासमणेण सामाइयं संदिसाविय बीयखमासमणपुष्वं 'सामाइए ठामि त्ति वुत्तुं खमासमणदाणपुव्वं अद्धावणयगत्तो पंचमंगलं कट्टित्ता करेमि भंते ! सामाइय, सावज जोगं पञ्चख्खामि, जाव नियम पज्जुवासामि दुविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामिति सामाइयमुत्तं भणइ, तओ पच्छा इरियावहियं पडिक्कमई'इत्यादि पूर्वसरिनिर्दिष्टविधानेन, अत्र ईर्यापथिकीं प्रतिक्रम्यैच सामायिकसूत्रोच्चारणं यत्केचिदाचक्षते तत्सिद्धान्तोत्तीर्ण, यत उक्तं आवश्यकचूर्णिबृहत्वृत्त्यादौ-'करेमि भंते ! सामाइयं सावज जोगं पञ्चख्खामि दुविहं तिविहेणं जाव साहू पज्जुवासामि त्ति काऊण x x पच्छा इरियावहियाए पडिक्कमइत्ति, इच्चाइणायव्वं " तथा "आवश्यकचूर्व्याधुक्तसामाचारी वियं-सामायिक श्रावकेण कथं कार्य ? तत्रोच्यते श्रावको द्विविधोऽनृद्धिमाप्त ऋद्धिप्राप्तव, तत्राद्यचैत्यगृहे साधूसमीपे पौषधशालायां गृहे वा, यत्र वा चित्तं विश्राम्यति तिष्ठति वा निर्व्यापारस्तत्र करोति, चतुषु स्थानेषु नियमेन | करोति-चैत्यगृहे साधुमूले पौषधशालायां गृहे वाऽऽवश्यकं कुर्वाण इति, एतेषु च यदि चैत्यगृहे साधुसमीपे वा करोति, तत्र यदि केनापि सह विवादो नास्ति. यदि भय कुतोऽपि न विद्यते. यदि कस्यापि किश्चिन्न धारयति. मा तत आकर्षापकर्षों भूतां, यदि| वाऽधमर्णमवलोक्य न गृन्हीयान्मा भाजीदिति बुद्धया. यदि वा गच्छन्न किमपि व्यापार व्यापारयेत्तदा गृह एव सामायिकं गृहीखा | चैत्यगृहं साधुमूलं वा. यथा साधुः पञ्चसमितिसमितस्त्रिगुप्तिगुप्तस्तथा याति, आगतश्च त्रिविधेन साधूनमस्कृत्य तत्साक्षिकं सामायिक | पुना करोति. 'करेमि भंते ! सामाइय, सावज जोगं पञ्चख्खामि, दुविहं तिविहेण जाव साहुं पज्जुवासामी'त्यादिसूत्रमुच्चार्य तत ईपिथिको
साधुः पञ्चसमितिसावा गच्छन्न किमपि व्यायातः मा तत आकर्षाप
Page #38
--------------------------------------------------------------------------
________________
धर्म
उत्सूत्रखण्डनम्
साध्वादिसमीपे विधिना भवन्ति, प्रनितपूजकखालोक स्वत्यानि च द्रव्यभाव
प्रतिक्रामत्यागमनं चालोचयति, तत आचार्यादीन् यथारत्नाधिकतयाऽभिवन्ध सर्वसाधुनुपयुक्तोपविष्टः पठति पुस्तकवाचनादि वा करोति, चैत्यगृहे तु यदि साधवो न सन्ति तदेर्यापथिकीपतिक्रमणपूर्वमागमनालोचनां विधाय चैत्यवन्दनां करोति, ततः पठनादि विधचे, साधुसद्भावे तु पूर्व एव विधिः, एवं पौषधशालायामपि, केवलं यथा गृहे आवश्यकं कुर्वाणो गृन्हाति तथैव गमनविरहितं, न चावश्यक श्रावकस्य न सम्भवतीति वाच्यं, 'समणेण सावरण य, आवस्सकायव्वं हवइ जम्हा' इत्यादिवचनप्रतिष्ठितवादस्य, मुखवत्रिका प्रत्युपेक्षणपुर्वञ्च सर्वत्र सामायिकं साध्वादिसमीपे विधिना ग्राह्यमिति । ऋद्धिमाप्तस्तु चैत्यगृहं साधुमूलं वा महद्धर्थैति, येन लोकस्यास्था | जायते, चैत्यानि साधवश्च सत्पुरुषपरिग्रहेण विशेषपूज्या भवन्ति, पूजितपूजकखाल्लोकस्य, अतस्तेन गृह एव सामायिकमादाय नागन्तव्य
अधिकरणभयेन हस्त्यश्चाद्यनानयनप्रसङ्गात् , आयातश्च चैत्यालये विधिना प्रविश्य चैत्यानि च द्रव्यभावस्तवेनाभिष्टत्य यथासम्भव साधुसमीपे मुखपोतिकामत्युपेक्षणपुर्व 'करेमि भंते ! सामाइयं सावज जोगं पच्चख्खामि दुविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि जाव नियमं पज्जुवासामी'त्याधुच्चार्य-पथिकी प्रतिक्रम्य यथारानिकतया सर्वसाधूवाभिवन्ध प्रच्छनादिकरोति" इति पञ्चाधिकैकादशशतवर्षविहितायामोकेशगच्छीयकक्कसरिसन्तानीयोपाध्याययशोदेवविरचितायां नवपदप्रकरणवृत्तौ (मुद्रितायां २४३तमे पत्रे) तथा श्रावकमतिक्रमणचूर्णावपि चन्द्रगच्छीयश्रीविजयसिंहाचार्याः “वंदिऊण य गुरुणो च्छोभावंदणएण संदिसापिय सामाइयदंड| गमणुकट्टइ, जहा-'करेमि भंते ! सामाइयं, सावन जोगं पचख्खामि, जाव नियमं पज्जुवासामि, दुविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि, तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि' तओ इरियावहियाए पडिक्कमिउं आगमणं आलोइए, पच्छा जहाजेठं साहुणो वंदेऊणं पढइ सुणइ वत्ति" एवं सर्वत्र समाचो विधिः, तथा भवत्पूर्वजैः श्रीदेवेन्द्राचार्यैरपि (श्रावक)
Page #39
--------------------------------------------------------------------------
________________
दिनकृत्यपकरणे प्रोक्तं-"काऊण य सामाइय, इरियं पडिक्कमिय गमणमालोए । वंदित्तु सरिमाई, सज्झायावस्सयं कुणइ ॥३०॥" अत्रापि सामायिककरणादन्वेवेर्याप्रतिक्रमणं दर्शितं, तदेवं नभसि स्फटिते कियन्ति थिग्गलानि दास्यसि ?, विशेषार्थिना वस्मद्गुरुश्रीजयसोममहोपाध्यायविरचितस्वोपज्ञेर्यापत्रिंशिका विलोकनीया, तत्राक्षेपपरिहारौ निस्तुषतया प्रतिपादितौ स्तः, तवाऽत्र भ्रान्तिध्वान्तपदं श्रीमहानिशीथसिद्धान्त एव, तथाहि-"अपडिकताए ईरियावहियाए न कप्पइ चेव काउं किंचि वि, चियवंदणसज्झायज्झाणाइअं फलासायमभिकंखुगाणं" इत्यादि, "ईर्यापथिकायामप्रतिक्रान्तायां न कल्पत एव किश्चिच्चै यवन्दना स्वाध्यायध्यानादि" इत्यागमवाक्येनास्माभिरेवमेवावधारित-यच्चैत्यवन्दनकादिवत् किञ्चिच्छब्दसूचितानि सर्वाण्यपि धर्मकृत्यानि ईर्यापथिकाऽऽदिकान्येव, तेन सामायिकमपि तदादिकमिति तवाभिप्रायः, परमसत्मायः, कथं १, “अपडिकताए इरियावहियाए” इत्यादिसामान्यसूत्रं विशेषसूत्रमपेक्ष्य प्रवर्त्तते, यत्र विशेषविषयता न भवति तत्र सामान्यसूत्रप्रवृत्तियंत्र पुनर्विशेषविषयता तत्र सामान्य न प्रवर्त्तते, यथा शब्दानुशासने “कर्मण्यण् (पा० ३-२-२)" इति सामान्य सूत्रं त्रिविधमपि कर्म यत्र भवति तत्र प्रवर्त्तते, यथा-कुम्भकारः शरलावः चर्चापारः, यथाऽत्राण् तथा 'गोदः कम्बलद' इत्यत्राप्यण प्राप्नोति, उपपदे कर्मणः सद्भावात् , तत्मतिषेधस्तु "आतोऽनुपसर्गे कः (पा०३-२-२)" इति सूत्रेण, तथाऽत्रापि, यहा साक्षाच्छिष्टेन लैङ्गिकस्य बाधः, यथा “अनचि च (पा०८-४-४७)" इति सूत्रेण यरन्तर्भावाद्रकारस्यानुमानिके द्वित्वे प्राप्ते "अचोरहाभ्यां द्वे (पा. ८-४-४६)" इति सूत्रेण निमित्तत्वेन कार्यिखस्य बाधा, यथा वा यतिसामायिकसूत्रे सर्वसावद्ययोगव्यापारनिषेधरूपसामान्यसूत्रस्य "एगं पायं जले किच्चा एगं पाय थले किच्चा" इत्यादिसूत्रं विशेषतः प्रतिपादनाद्वाधकं भवति, तथाऽत्रापि सामायिके “पच्छा ईरियावहियाए पडिक्कमइ” इत्यादिसूत्रेण साक्षाच्छिष्टेन "अपडिताए ईरियावहियाए" इति
Page #40
--------------------------------------------------------------------------
________________
उत्सूत्र खण्डनम्
सागरीय
सूत्र बाध्यते, तेनेदं भवता यद्यदुक्तं तत्तत्सर्वं युक्तिमुक्तमेवेति, (यतः सामायिके प्रागनुक्तेर्याकरणाच्च सज्झायमागुक्तेर्याऽकरणात् ।।१।११ पख्खियपडणे पुण्णिम, पख्खियपडिक्कमणमजहठाणम्मि। वुदीए पढमतिहि, पख्खियमेअस्स कुविकप्पो३।१२।
२८-"पाक्षिकपाते पूर्णिमायां पाक्षिकप्रतिक्रमणं, अयथास्थाने, झेयमिति गम्यं” एतदप्यसारं निर्विचारश्च सचिवान् , कथं?, यदि पूर्णिमा न पर्वतिथिस्तदा चतुर्दशीहानौ चतुर्दशीकृत्यं त्रयोदश्यां विधीयेत, "क्षये पूर्वा तिथिम्रंो"ति वचनात् , परं पूर्णिमाऽपि पर्वतिथिः, | आचरणया हि पूर्णिमाविधेयं चतुर्दश्यामानिन्ये, तथाचोक्तं(श्रीहेमाचार्यगुरु)श्रीदेवचन्द्राचार्यैः श्रीठाणावृत्तौ"एवं च कालगायरिएहिं चउत्थीए । पज्जोसवणं पवत्तियं समत्तसंघेण य अणुमणियं, तबसेण य पख्खियाईणि वि चउद्दसीए आयरियाणि, अण्णहा आगमुत्ताणि पुण्णिमाए" त्ति, तथा द्वादशकुलकवृत्तावप्युक्तं-"तत्र यदुक्तं कुग्रहस्वरूपाभिधानप्रस्तावे यदुत पौर्णमास्यामेव पाक्षिकादिप्रतिक्रमणमिति तयद्यागमोक्तत्वेनाभिधीयते तदा पर्युषणापर्वापि पञ्चम्यामेव विधेयं स्यात् , अथ तस्य चतुर्थ्यामाचरितत्वेन तच्चतुर्थ्यामेव तर्हि पाक्षिकाद्यपि चतुर्दश्यामेव, यतस्तैरेव गीतार्थैः कालिकाचार्यैश्चतुर्थ्यां पर्युषणानिहाय चतुर्दश्यामेव तदाचरितं. अन्यथा हि सिद्धान्ताभिहितस्य पञ्चकदशकस्य दशमपञ्चकस्यापरिपूत्तौं तच्चतुौँ न निर्वहेदिति विचारः, तत्सिद्धमेतत् पाक्षिकादिप्रतिक्रमणं चतुर्दश्यामेव कर्त्तव्यं, गीतार्थाचरितत्वात् , चतुर्थ्यां पर्युषणापर्यवदिति" (द्वितीयकुलकद्वादशमगाथाव्याख्याने ), "अन्यच्च पृज्या इहार्थं वदन्ति-यदा साँवत्सरिक पश्चम्यामासीत्तदा पाक्षिकाणि पञ्चदश्यां सर्वाण्यभूवन , xx साम्प्रतं चतुर्थ्यां पर्युषणा ततश्चतुर्दश्यां पाक्षिकाणि घटन्ते" इति श्रीजीवानुशासनवृत्तौ तृतीयाधिकारे (२१ पृष्ठे), तेन चैत्यपरिपाटिमुनिजनवन्दनपाक्षिकातिचारालोचनस्थानीयचतुर्थतपोविशेषविधानादिपाक्षिककृत्यं पाक्षिकपर्वत्वेनाचरितायाश्चतुर्दश्या हानौ सदागमाविगीतपूर्णिमारूपपाक्षिकतिथौ कार्यमिति सम्पदायः, सत्याञ्च चतुर्दश्यां
॥१९॥
Page #41
--------------------------------------------------------------------------
________________
पूर्वाचार्याचरणाविशेषात्तस्यामेव पाक्षिककृत्यं विधेयं, आचरणाया अपि कथञ्चिदागमानुपातित्वात, त्रयोदश्यां तु तत्कृत्यकरणे आगमाः चरणयोरन्यतरस्याप्य नाराधितत्वं स्यात्, चतुर्मासकचतुर्दशीहानौ श्रीजिनमभाचार्यैरप्येतस्या एव युक्तेरंशेन आश्रितत्वात् तथाहि - " नवरं |चाउम्मासिए चउदसीहा से पुण्णिमा जुज्जइ, तेरसीगहणे आगमआयरणाणं अन्नतरंपि नाराहियं होज्जा" इति, नन्वष्टम्या हानौ सप्तम्यामष्टमीकृत्यं कथं क्रियते ?, उत्तरतिथावेव क्रियतां चतुर्दशीहासे पूर्णिमायामिव ( इति चेत् ) न, दत्तोत्तरत्वात्, पर्वतिथित्वं राकाया न गतमस्ति, तेन तद्धानौ तत्र क्रियते, अत्रत्वर्वागुत्तरतिथ्योर पर्वत्वे समानेऽपि सप्तम्यां तद्भोग बहुत्वेन वरं सप्तम्यामेवाष्टमीकृत्यकरणं, एतत्संवादिका इमा गाथा अपि श्रूयन्ते, तथाहि - 'पज्जुसणे चउमासे, पख्खियपद्यहमी कायद्या । जाए उदए सूरो, ताउ तिहीओ न अन्नाओ । १ । ” इति सूर्यप्रझतौ, " भवइ जहिं तिहिहाणी, पुव्वतिहीविद्धिया य सा कीरइ । पख्खी न तेरसीए, कुजा सा पुणिमासी । १ । ” इति श्रीहरिभद्रसूरिकृत 'तत्वविचारसार 'ग्रन्थे, “तिहिपडणे पुव्वतिही, कायव्वा जुत्ता धम्मकज्जेसु । चाउद्दसी बिलोवे, पुष्णिमियं पख्खि पडिकमणं |१| तत्थेव पोसहविही, कायव्वा सावगेहिं सुहहेऊ । न हु तेरसीहिं कीरह, जम्हाऽणाऽऽणाइणो दोसा । २।” आचारवल्लभायां उमास्वातिवाचककृतायां, तथा "छट्टिसहिआ न अट्ठमि, तेरसिसहिअं न परिव्खयं होइ । पडिवयसहियं न कया वि इअ भणियं वीरागेहिं |१| " ज्योतिष्करण्डके, ( अमावस्यापूर्णिमाहानौ चतुर्दश्यां पर्वतियां पौषधोपवासपाक्षिकमतिक्रमणादि न करणं किन्तु त्रयोदश्यां तत्करणं अयथास्थाने कुविकल्परूपं ज्ञेयं अस्य तपोभूतस्य सागरस्य ) । ३ । २ ।
२१- "वृद्धौ च प्रथमतिथि: पाक्षिकमित्येतस्य - खरतरस्य कुविकल्पः " इदमप्यन्तर सारं, खरपुरीषवत्, वृद्धौ प्रथमा तिथिः कथं न गृह्यते ?, उदयास्वमनयोरपि तत्तिर्वर्त्तमानत्वात्प्रयमातिक्रमे कारणाभावाच्च भवता हि वृद्धौ योत्तरा तिथिः सा तावदल्पाऽपि गृशते तत्र
Page #42
--------------------------------------------------------------------------
________________
धर्म
सागरीय
उत्सूत्रखण्डनम्
किं बीजं, न च वाड़मात्रतः प्रोक्तं प्रमाणी करोति कश्चित् , वृद्धि विनाऽन्या तिथिरादित्योदयवेलायामल्याऽपि ग्राह्या, तथाचोक्तं 'नारदीयपुराणे' रुक्माङ्गचरित्रे तिथिनिर्णयाधिकारे-"एतच्छ्रुतं मया दिन !, कृष्णदीपायनात्पुरा । आदित्योदयवेलायां, या च स्तोका | तिथिर्भवेत् । पूर्णा इत्येव मन्तव्या, प्रभूता नोदयं विना । पारणे मरणे नृणां, तिथिस्तात्कालिकी स्मृता । पैत्र्येऽस्तमनवेलायां, स्पृशन् पूर्णैव गम्यते ! । न तत्रोदयिनी ग्राह्या, देवे ह्यौदयिकी तिथिः" इति, अन्यच्च वृद्धौ (पूर्वतियौ) पाक्षिकं क्रियते इदं किं ?, सर्वा अपि तिथयो वृद्धौ पूर्णखात्पूर्वा एव मान्यत्वेन ग्राह्याः सन्ति, किमेकदेशदूषणाय तवेयं प्रवृत्तिः ?, (अमावास्यावृद्धौ एवं च पूर्णिमाद्धौ | पापकृत्यकरणाय चतुर्दश्यां पौषधोपवासादिधर्मकृत्यानि पाक्षिकप्रतिक्रमणं च निषेध्य प्रथमअमावास्यायां प्रथमपूर्णिमायां च पाक्षिकप्रतिक्रमणादिकरणं अस्य तपोभूतस्य सागरस्य अयथास्थाने अस्य मतेन उत्सूत्ररूपं अनेन मानितं अंगीकृतं )।३।३।१२।।
सावणबुढीए पुण, पजोसवणंपि सावणे तस्स। भदवयवुदि पढमे, भदवए तेण तं वुत्तं ॥१३॥
२२-"श्रावणवृद्धौ श्रावणमास एव 'पजोसवणं ति पर्युषणापर्व, 'अपिः' एवार्थे द्रष्टव्यः" इदमपि महाशवदागाडम्बरपल्लवितं, पूर्व श्रावणस्य जैनसिद्धान्तापेक्षया वृद्धिरेव नास्ति, पौषाषाढयोरेव वृद्धिश्रवणात् , सम्पति(लोके)सकलमासवृद्धौ श्रावणस्यापि वृद्धिस्सम्भवति, तत्र च तवृद्धावपि पञ्चकदशकव्यवस्थायां पञ्चाशता दिनैरेव पर्युषणा कर्त्तव्याः, तथाचोक्तं श्रीकल्पसूत्रे (दे० ला० पु. ६० द्वारा मुद्रिते ५८ पत्रे) "तेणं कालेणं तेणं समएणं समणे भगवं महावीरे वासाणं सवीसइराए मासे विइक्वते वासावासं पज्जोसवेइ” विशेष(बृहत्) कल्पभाष्यचूर्णावप्येवं-"एत्य उ पणयं० गाहा-आसाढचाउम्मासिए पडिकते पंचहि पंचहि दिवसेहि गएहि जत्य जत्थ वासावासजोगं खेतं पडिपुग्नं तत्थ तत्थ पज्जोसवेयव्वं, जाव सवीसइराओ मासो, इय सत्तरी कहं भवइ ?, सवीसइराय मासं हिंडियाणं लद्धं
Page #43
--------------------------------------------------------------------------
________________
खेत, भद्दवयसुद्धपंचमीए पज्जोसवेत्ता कत्तियपुण्णिमाए पडिक्कमेत्ता बिइयदिवसे णिग्गया, जइ भद्दवयअमावसाए पज्जोसर्वेति. पंचसत्तरी भवइ, जइ भद्दवयबहुलदसमीए ठिया तओ असीति भवइ, एवं जाव आसाढपुण्णिमाए ठिया ताहे वीसत्तरं सयं भवइ" तथा आषाढदौ श्रावणस्यैव विंशतिदिनेषु गतेषु पर्युषणा कर्तव्या भवति, तथाचोक्तं तत्रैव-"जइ अहिगमासो पडिओ तो वीसइरायं
गिहिणायं कज्जति, किं कारणं ? इत्य अहिगमासो चेव मासो गणिज्जति, स वीसाए समं सवीसतिराओ मासो भण्णति चैव ति" Pal तथा “समणे भगवं महावीरेवासाणंसवीसइराए मासे विइक्वते वासावासं पज्जोसवेइत्ति कल्पसिद्धान्तोक्त्या आषाढवृद्धावपि विंशतिरात्र
पर्युषणायां बोधितायामधिकमासस्य गणनात्सविंशतिरात्रमास एव पर्युषणाऽऽयाता, तथा च दिनगणनया श्रावणसितपञ्चम्येव पर्युषणायां मूर्दाभिषिक्ताऽभूत, खदभिप्रायस्त्वयं-यद्भाद्रपद एव पर्युषणा युज्यते, तेन श्रावणवृद्धौ द्वितीये श्रावणे भवत्पक्षे कथं सा घटते ?, परं । त्वया काणकरिणेव द्वितीयदिग्नाऽऽलोकि, यदधिकमासे श्रावण एव कथं पर्युषणा व्यधीयतेति, तेन नायं नियमो-यद्भाद्रपद एव पर्युषणा विधेयेति, लौकिकटिप्पनकानुसारेण श्रावणवृद्धावाषाढवृद्धाविव श्रावणे विधीयमाना सा युक्तेति सिद्धान्तपक्षस्य कक्षीकृतत्वात, तथा 'सङ्घपट्टक' (अष्टाविंशतितमकाव्य) वृत्तौ श्रीजिनपतिसूरिकृतायां (५२४ पृष्ठे) “यच्छास्त्रबाधाकर-सिद्धान्तविरोध्याधाकमौंदेशिकभोजनादि, यथा चौद्देशिकादीनां शास्त्रबाधितत्वं तथा प्रागेवोपपादितं, अथवा आषाढचतुर्मासकात्पश्चाशत्तमदिनप्रतिपादितस्य पर्युषणापर्वणः श्रावणाद्याधिक्यवति वर्षेऽशीतितमेऽन्हि विधानं, यदुक्तं-'वृद्धौ लोकदिशा नभस्यनमसोः सत्यां श्रुतोक्तं दिनं, पञ्चाशं परिहत्य ही शुचिभवात्पश्चाच्चतुर्मासकात् । तत्राशीतितमे कथं विदधते ? मूढा महं वार्षिकं, कुग्राहाद्विगणय्य जैनवचसो बाधां मुनिव्यसकाः ।।” इति, तथाऽस्मद्गुरवोऽप्येवमेवोचुस्तथाहि-"पर्युषणायां मासस्य दिनानां विंशतेश्च भणात्. तथा पञ्चकदशकेन पञ्चाशद्दिनसम्भवो मूलसूत्रोक्तो,
Page #44
--------------------------------------------------------------------------
________________
धर्मसागरीय
उत्सूत्र खण्डनम्
न तावन्मासनामग्रहणमकारि, तेनात्र नाधिकमासाऽगणनाऽवकाशः, कार्तिकचतुर्मासकाऽधिकारे तु चन्द्रसंवत्सरापेक्षया पर्युषणातो दिनैस्ससत्यैव तस्य सम्भवः, अभिवधितवर्षे जैनाम्नायेन पौषापाढयोरेव वृद्धौ शतदिनैरेव तस्य सम्भवः, लौकिकटिप्पनकानुसारेण तु श्रावणभाद्रपदाश्वयुजवृद्धौ दिनशतसम्भवः स्यात्, दीपमालिकाऽनन्तरमेव चतुर्मासकसम्भवात् , शैलकज्ञाते कार्तिकपूर्णिमायां चतुर्मासकप्रतिक्रमणस्योक्तत्वात्” इति, तथा श्रीजिनपतिसूरिभिरप्युक्तं-"सावणे भद्दवए वा अहिगमासे चाउम्मासाओ पप्णास इमे दिणे पज्जोसवणा कायदा, न असीइमे” इति, तेन त्वमशीत्या दिनैः कुरुषे पर्युषणावं तत्सिद्धान्तोत्तीर्ण, सविंशतिरात्रमासस्य सूत्रोक्तस्योलडितत्वादिति (न कल्पते पर्वोल्लंघनं उक्तश्व-"सवीसइराए मासे विइकते वासावास पज्जोसवेमो, अंतरावि य से कप्पइ, नो से कप्पइ तं रयणि उवायणावित्तए"त्ति, एवं चातुर्मासिकपर्वेऽपि नोक्तमिदं "अंतरावि य से कप्पइ, नो से कप्पइ तं रयणि उवायणावित्तए"त्ति । तिथिक्षयात्तस्मिन्नेव पक्षे वा पूर्वापरपक्षेऽधिकतिथिः त्वयाऽपि गण्यते एव, यथा तृतीयाक्षये त्रयोदशीवृद्धौ च पूर्वापराऽधिकतिथिः, एवं अधिकमासस्य अधिकपक्षौ अधिकदिनरात्रयश्च. पाक्षिकप्रतिक्रमणादौ मासपक्षादिमध्ये गण्यन्ते एव, यतः श्रीभगवद्गणितं न मिथ्या भवति उक्तश्च-"गोयमा !० अभिवढियसंवच्छरस्स छन्वीसाई (२६ पख्खाई) पव्वाई" इति ।)।३।४।
२३-तथा “भाद्रपदवृद्धौ प्रथमभाद्रपदे 'तेन' औष्ट्रिकेन तत्' पर्युषणापर्व उक्तं" एतदपि ते न सङ्गतिमऽङ्गति, दत्तोत्तरत्वात् , पञ्चाशता दिनैः पर्युषणाया उक्तत्वात्तदुल्लहानमऽकुर्वद्भिरस्माभिः कथमागः प्राप्तं ?, तवैवेयं विशिष्य दोषावप्तिः, न च भाद्रपदवृद्धौ द्वितीयभाद्रपदशुक्लचतुर्थी पर्युषणा कर्त्तव्येत्युक्तमस्ति, किन्तु पञ्चकदशकगणनयेति, तेन प्रथमभाद्रपदशुक्लचतुर्थ्यवायाता, अमृतं पिब, न च "असङ्क्रान्तिमासोऽधिमासः स्फुटं स्यात्” इति भास्करसिद्धान्तोक्तत्वादसङ्क्रान्तिमासे कथं पर्युषणापर्खे ? ति वाच्यं, तस्मिन् लग्नकार्यस्यैव
Page #45
--------------------------------------------------------------------------
________________
निषिद्धत्वात् तद्धि दीक्षास्थापना प्रतिष्ठालक्षणं, नान्यद्धर्मकर्म, यत उवतं नारचन्द्रीय द्वितीयप्रकरणे - "रविक्षेत्रगते जीवे, जीवक्षेत्रगते खौ । दीक्षां च स्थापनां चापि प्रतिष्ठाँश्च न कारयेत् । ५१।" वर्षशुद्धिः - "हरिशयनेऽधिकमासे, गुरुशुक्रास्ते न लग्नमन्येष्यं । लग्नेशांशाधिपयोनचास्तगते न च शुभं स्यात् । १।” इति ततो नासङ्क्रान्तिमासे पर्युपणाकरणप्रतिषेधो घटत इति किमेवमसद्दोषारोपणेनात्मानं दुःखागारे प्रवेशयसि ?, बुध्यस्व कस्यापि प्रबुद्धबुद्धेर्बचसा, 'औष्ट्रिकेन' इत्यपशब्दः, 'औष्ट्रिकेण' इति भवति (अत्र तथा किरणावल्यां भाद्रपदवृद्ध द्वितीयभाद्रपदे तेन सागरोष्ट्रिकेण तत्पर्युषणापर्व मानितं तथा जैन सिद्धांतेन पौषाषाढवृद्धौ विंशतिदिनेषु गतेषु श्रावणे पर्युषणापर्व, अतः लौकिकश्रावण भाद्रपद्रादिवृद्धौ दिनपश्चाशतैव पर्युषणापर्व श्रीवीरभद्रबाहु पूर्वधर वृद्धैरुक्तं तत्तु अनेन खरीजेन घृष्टेन सागरोष्टिकेण निन्हवेन सूत्रास्तिकताहीनेन मिथ्यादृष्ट्या अयथास्थानोत्सूत्ररूपं प्ररूपितं, श्रीवीरवचनं सत्यं एव वीरे सित्तर छोडि. अंदर पचासे कही. संवच्छरी उपर नहीं कल्पे जो, सर्व तीर्थकर दिन पक्ष मास वर्ष. अधिक गिनतीमां जल्पे जी ज्योतिषकरंड. नूर चंद पन्नसीए, चुर्णिए भाखे जिनभाण जी, श्रुतदेवी शुद्ध बुद्धि देवे. श्रीजिनवचन प्रमाण जी । १ । ) । ३।५।१३।
अह वत्थुवितहणणं, चउत्थमुस्सुत्तमेवमेअस्स । गम्भापहाररूवं, छं कलाणगं वीरे १ । १४ ।
२४ - " अघ 'वस्तुवितथभणनं' वस्तुस्वरूपस्य विपरीतभाषणं चतुर्थमुत्सूत्रं, 'एवं' वक्ष्यमाणप्रकारेण 'एतस्य' चामुण्डिकस्य तत्र वीरे गर्भापहाररूपं पष्ठं कल्याणकं " x इदमपि ते वचनरचनामात्रमेव, पूर्व ' कल्पकिरणावल्यां' यदलेखि भवता लेखकेनेव तदस्मद्युक्ति* अस्मिन् विषये पत्र ७ मूलकल्पसूत्रे " सेयं खलु ममवि समणं भगवं महावीरं० तिसलाए खत्तिआणीए वासिठ्ठसगुताए च्छिसि गम्भताए साहरावितए" इति इन्द्रेण तथा श्रीभद्रबाहुश्रुतकेवलिभिः मोक्तं, अतएव पत्र १५७ पश्चाशके पंच महा
Page #46
--------------------------------------------------------------------------
________________
NANOJ
उत्सत्र
सागरीय
खण्डनम्
शक्तिमिवातमासनिधनं शृणु, 'प्रतिपक्षनिरासे हि स्वपक्षसिद्धिरिति भणनात् "पंचहत्थुत्तरेत्ति, व्याख्या-हस्तादुत्तरदिशि वर्तमानत्वाद्धस्व उत्तरो यास वा हस्तोपलक्षिता वा उत्तरा हस्तोतरा-उत्तरफल्गुन्यः, बहुवचनं फल्गुनीशब्दस्य प्रायो बहुवचनान्तप्रयोगात् , यथा 'सिंहस्तु समघा पूर्वाफाल्गुन्यः पाद उत्तराणाञ्चे'त्यादौ, पायो ग्रहणात्कचित् हारिभज्यादौ 'हस्तोत्तराया'मिति दर्शनेऽपि न व्यामोहः, यत्तु परम, कल्लाणा-श्रेयांसि, भुवणऽच्छेरयभूया-भुवनाश्चर्यभूतानि, कल्लाणफला य-कल्याणफलानि च, जीवाणं-जीवानां, गम्भेत्ति गर्भाधाने (गर्भधारणे) कल्याणं श्रेयरूपं कथितं श्रीमदभयदेवसूरिभिः, किरणावल्या ३४ पत्रे स्थानांगवृत्तौ च ५२३ पत्रे "गभ्भ हरणं-'गर्भस्य' उदरसत्त्वस्य 'हरणं' उदरान्तरसङ्क्रामणं गर्भहरणं" तथा कल्पदीपिकायां "गर्भस्य-श्रीवर्द्धमानरूपस्य हरणंविशलाकुक्षौ सङ्क्रामणं गर्भहरणं" तथा "कल्याणानां-शुभसमृद्धि विशेषाणां हेतुत्वादथवा कल्यं-नीरोगतामणन्ति-गमयन्तीति" | (तैः कल्याणस्वप्नैः सह) त्रिशलाकुक्षौ श्रीवीरतीर्थकररूपगर्भधारणं कल्याणरूपं “तत् श्रेयः" इति सुबोधिकायां उक्तमस्ति एतत्पुनः किरणावल्यां सुबोधिकायां च वस्तुवितथभणनं-वस्तुस्वरूपस्य विपरीतभाषणं तद्यथा-"अकल्याणकभूतस्य गर्भापहारस्य-नीचैर्गोत्रविपाकरूपस्य अतिनिद्यस्य आश्चर्यरूपस्य गर्भापहारस्यापि कल्याणकत्वकथनमनुचित"मिति प्रोक्तं, तथा | गुरुतत्त्वप्रदीपे “करोषि श्रीमहावीरे, कथं कल्याणकानि षट् ? । यत्तेध्वेकमऽकल्याणं, विप्रनीचकुलत्वतः ।। " एतत् श्रीमहावीरे ब्राह्मणनीचकुलत्वतः अकल्याणं कथनं उच्चकुलेऽपि श्रीवीरगर्भापहार-संक्रामणं-धारणं-नीचैर्गोत्रविपाकरूपं अतिनिन्द्य कल्याणकत्वकथनमनुचितं अकल्याणकभूतं. एतद्वस्तुवितथभणनं-वस्तुस्वरूपस्य विपरीतभाषणं चतुर्थमुत्सूत्र एवं उक्तप्रकारेण एतस्योच्छिष्टचाण्डालिकस्य, तत्र श्रीवीरे गर्भापहाररूपं षष्ठं अकल्याणकं सूत्रविरुद्धं नवीन प्ररूपितमस्ति ।
॥२२॥
Page #47
--------------------------------------------------------------------------
________________
कश्चित् 'बहुवचनं बहुकल्याणकापेक्ष तदुपेक्षणीयमेव, प्रतिफल्गुनीमेकैकहस्तमपेक्ष्य हस्ता उत्तरा यासामिति विगृह्य बहुव्रीह्यापत्ते"रित्यादि, अत्रेयं खण्डनप्रक्रिया-पूर्व ( यत् ) समासद्वयं श्रीजिनप्रभसूरिभिर्व्याख्यातं तत्प्रमाणमेव, तस्य घटमानखात् , "हस्तोपलक्षिता वा उत्तरा हस्तोत्तरा-उत्तरफल्गुन्यः" अयं समासो न घटामटाट्यने, अनुक्तखाद्युक्त्यसङ्गतत्वाच्च, कथं ?, अत्र पूर्वसमासद्येऽप्युत्तरशब्द 'उत्तरफल्गुनी' वाचको नास्ति, किन्तु दिग्देशकालवाचकः, तत्र तु द्वयोः समासयोर्दिक्कालवाचकत्वं, तृतीये तु समासे 'उत्तर'शब्दो न दिक्कालवाचक: किन्तु त्वदभिप्रायेण 'उत्तरफल्गुनी' वाचकः, स च न घटते, अनेकार्थसङ्घहे तदर्थानभिधानात, यतः "उत्तरं प्रबरोद्धयोः। (श्लोक ११२४) उदीच्यप्रतिवचसो, रुत्तरस्तु विराटजे" इति, अभिधानकोषेऽपि “सा तूत्तरार्यमदेवा" इति पाठव्याख्यायां ""सा'फल्गुनी उत्तरा' उत्तरेति विशेषणविशिष्टा, उत्तरफल्गुन्यौ उत्तरफल्गुन्य इत्युक्त्यापि उत्तरशब्दः कालवाचकत्वेनोक्तः, पूर्वफल्गुन्युद्गमनापेक्षयोत्तरकाले उद्गमनादुत्तरफल्गुन्य”इति, तेन तव कल्पितोऽयं तृतीयोऽर्थः सर्वथाऽपि न घटते, तथा यद्भवतोक्तं "बहुवचनं फल्गुनीशब्दस्य प्रायो बहुवचनान्तप्रयोगा"दिति, इदमप्ययुक्त, शब्दानुशासने पाणिनिना द्वित्वे विकल्पेन बहुत्वाभिधानात, पायो ग्रहणं शब्दानुशासनानभिज्ञत्वमेव तव द्योतयति, श्रीहेमाचार्येणापि "फल्गुनी योनिदेवते"ति पाठव्याख्यायां नाममालावृत्तावुक्त-"यद्वाचस्पति-पूर्वफल्गुनी योनिदेवता, शाब्दिकास्तु पूर्वफल्गुन्यौ पूर्वफल्गुन्य इति मन्यन्ते, 'फल्गुनी प्रोष्ठपदस्य भे' (२-२-१२३) इति द्वित्वस्य वा बहुत्वविधानात् , तथाच तत्सूत्र अस्मदो द्वयोश्चेति द्वित्वमनुवर्त्तते, फल्गुनीमोष्ठपदानाञ्च नक्षत्रे द्वयोरनुकर्षणार्थः, फल्गुन्योईयोः प्रोष्ठपदयोश्च योनक्षत्रे बहुवचनमन्यतरस्यां भवति, कदा 'पूर्व फल्गुन्यौ' कदा 'पूर्वाः फल्गुन्यः' कदा 'पूर्व प्रोष्ठपदे' कदा 'पूर्वाः प्रोष्ठपदा" इति, “यत्तु कश्चिद्बहुवचनं बहुकल्याणके"त्यादि तदप्यनवबोधाविर्भावकं, "बहुवचनं बहुकल्याणकापेक्षं” इदमेव घटते, द्वित्वे बहुत्वमस्तीति तव्य
Page #48
--------------------------------------------------------------------------
________________
DAILYHIKSHA
धर्म
सागरीय
उत्सूत्र खण्डनम्
वच्छेदाय तद्व्यवच्छेदकस्य पञ्चेति पदस्य पश्चान नवजागरूकत्वात् , “पञ्चसु कल्याणवेषु हस्तादुत्तरस्यां दिशि वर्तमानत्वात् हस्तोत्तरा हस्त उत्तरो यासां वा ता हस्तोत्तरा-उत्तरफल्गुन्यः” इत्युक्त कल्पावचूरौ कुलमण्डनमूरिभिः, तथा “प्रतिफल्गुनीमेकैक हस्तमपेक्ष्य हस्ता उत्तरा यासामिति विगृह्य बहुव्रीह्यापत्ते"रिति भवदीयपाठे "प्रतिफल्गुनी"मित्यपपाठः, भवति च "प्रतिफल्गुनी"ति, अव्ययीभावादतिरिवदिति, अर्थापेक्षया त्वयं दोषः-"एकै हस्तमपेक्ष्य हस्ता उत्तरा यासा"मित्युक्त तत्रान्यपदार्थबहुत्वे किं समस्यमानपदानामपि बहुत्वं न्याय्यं ? येन "हस्ता उत्तरा यासा"मित्युच्येत, एवञ्च "चित्रा गौर्यपा”मिति समासे एकगोस्वामित्वे अन्यपदार्थापेक्षया "चित्रा गाव" इति प्रसक्तं स्यात् , अन्यच्च "बहुव्रीह्यापते"रित्यसङ्गतमेवेष्टत्वात्तस्य, “हस्त उत्तरो यासा"मिति बहुव्रीहेरेवाश्रयणात् , न चान्यपदप्रधानविग्रहमन्तरेणोत्तरफल्गुन्य उपलभ्यन्ते, तथा अवधिमतो बहुत्वे किमवधेरपि बहुत्वेन भाव्यं ?, हस्तादुत्तरस्यां दिशि उत्तरफल्गुनीनां विद्यमानत्वेन किं हस्तस्यापि बहुत्वं घटमानं ?, ध्रुवाद्रौव्येण तत्तद्दिगाद्युपलक्षितमन्दिरादिवस्तुवृन्दं वर्त्तते इति कि मन्दिरादिवस्तुबाहुल्ये ध्रुवस्यापि बाहुल्य केनचित्परिकल्प्येत १, ततो नैवविधो विग्रहाश्लिष्टो विग्रहकारी बहुव्रीहिरुदयमासादयेदिति कुतस्तदापत्तिविपत्तिरिति, तथा चतुर्णी च्यवनादीनां कल्याणकत्वं गर्भापहारस्य नेति कुत उपलब्धिः ?, पश्चहस्तोत्तरो भगवानभूदिति कथनात् भवनं तु सर्वत्र समान मेव, यदि चत्वारि कल्याणकानि तदा भक्तोऽनिष्टोऽप्ययं गर्भापहारः कल्याणकत्वेन समापतित एव, सन्नियोगशिष्टानामन्यतरा(भावे)पाये उभयोरप्यभाव एवेति महाभाष्योक्तेः, यदि गर्भापहारस्याकल्याणकत्वं ? तदा तन्मिश्रितत्वात्तदन्येषां चतुर्णामप्येषामकल्याणकत्वं तव पक्षे बलादायातं, अपि च यद्याश्चर्यभूतत्वेन न मन्यसे गर्भापहारे कल्याणकत्वं ? तहि मल्लिस्वामिनोऽपि स्त्रीत्वे तीर्थकृत्त्वं न स्वीकरणीयमाशाम्बरक्त् , तत्राप्याथर्यभूतत्वरय समानत्वात् , तदुच्छेदे च तव गर्भश्रादेणेव गलिता तमधिकृत्य
Page #49
--------------------------------------------------------------------------
________________
पञ्चकल्याणकव्यवस्था, तथा भवद्गुरुणा कुलमण्डनाचार्येणापि समं भवतो विरोधो दुनिरोधस्समापन्नः, तेन हि पञ्चानामपि कल्याणकत्वं स्वीचक्रे, त्वया च प्रतिषिध्यते, अहो !! गुरुशिष्ययोर्वर्य पारम्पर्य, अथ गर्भापहारे च्यवनादिवस्तुचतुष्कवत् कल्याणकत्वव्यवस्थापिकामनेकशास्त्रसम्मतिं दर्शयामः, पत्तनज्ञानकोशे ताडपत्रपुस्तिकायां चन्द्रकुले श्रीशीलभद्रमूरितच्छिष्यधर्मघोषसूरितच्छिष्ययशोभद्रसूरितच्छिष्यदेवसेनगणितच्छिष्यपृथ्वीचन्द्रसूरिकृते पर्युषणाकल्पटिप्पनके " हस्त उत्तरो यासां ताः, बहुवचनं बहुकल्याणकापेक्षं, योगचन्द्रेण सह सम्बन्धः" । तथा श्रीविनयेन्दुसूरिणा श्रीपर्युषणाकल्पाध्ययननिरुक्ते श्रीविक्रमात्तत्त्वगुणेन्दु(१३२५)वर्षनिर्मिते-" तेणं कालेणं ति-तस्मिन्काले, यः पूर्वतिर्थकरैः श्रीवीरस्य च्यवनादिहेतुतिः कथितश्च, यस्मिन्समये तीर्थकरश्च्यवति स एव समय उच्यते, समयः कालनिर्धारणार्थों, यतः कालो वर्णोऽपि" तथा "हस्त उत्तरो यासां ता हस्तोत्तरा-उत्तरफल्गुन्यो. बहुवचनं बहुकल्याणकापेक्षं, तस्यां हि विभोरच्यवन-गर्भाद्गर्भसङ्क्रान्तिः-जन्म-व्रत-केवलश्चाभवत् , निवृतिस्तु स्वातौ"श तथा दशाश्रुतस्कन्धाष्टमाध्ययनचूणौँ"तेणं कालेणं ति-जो भगवता उसभसामिणा सेसतित्थगरेहि य भगवतो वद्धमाणसामिणो चवणादीणं छण्हं वत्थूणं कालो गातो दिहो वागरिओ य तेणं कालेणं, तेणं समएणं ति-कालान्तर्गतः समयः समयादिश्च कालः, सामण्णकालतो एस विसेसकालो समतो, हत्थस्स उत्तरातो-हत्योत्तरातो गणणं पडुच्च हत्थोत्तरो जासिं ताओ हत्थोत्तराओ-उत्तरफागुणीओ, छट्टी पख्खेणं ति"शयच वर्द्धमानस्वामिनः पञ्चाशकवृत्तावस्मद्गुरुभिः श्रीअभयदेवमूरिभिः पञ्चैव कल्याणकान्सुक्तानि, तत्र हि-"सेसाणवि एवं चिय, नियनियतित्थेसु विष्णेया।३६॥ व्याख्या-शेषाणामपि-न वर्द्धमानस्यैव, ऋषभादीनामपि वर्तमानावसर्पिणीभरतक्षेत्रापेक्षया, एवमेव इह तीर्थे वर्द्धमानस्येव, निजनिजतीर्थेषु स्वकीयस्वकीयमवचनावसरेषु, विज्ञेयानि-ज्ञातव्यावसरेषु ज्ञेयानि-ज्ञातव्यानि. मुख्यवृत्या विधेयतयेति, इह च यान्येव गर्भादिदिनानि जंबू
Page #50
--------------------------------------------------------------------------
________________
धर्म
उत्सत्रखण्डनम्
सागरीय
चात्तस्य, यदत्र वीरस्य पष्ट कन्या च तदभावे मुक्तिरित्यतो न्यूनवाभावालात, न चाच्युतस्य जन्म,
बीपभारतानामृषभादिजिनानां तान्येव सर्वभारतानां सर्वैरवतानां च, यान्येव च एतेषामस्यामवसर्पिण्यां तान्येव च व्यत्ययेनोत्सर्पिण्यामपीप्ति गाथार्थः" (मुद्रिते पत्र १५९) "पंच महाकल्लाणा, सव्वेसिं जिणाण हवंति निययेण । भुवणऽच्छेरयभूया, कल्लाणफला य जीवाणं ॥३०॥" इति, तन्नियमविधायकं वचः, पञ्च भवन्त्येव, न न्यूनानीति, न्यूनखस्याघटमानखात्, न चाच्युतस्य जन्म, न चाजातस्य दीक्षा, न च तीर्थकृतो दीक्षामप्रतिपन्नस्य केवलं, न च तदभावे मुक्तिरित्यतो न्यूनखाभावे नियमः, आधिक्ये तु नियमो नास्ति, साक्षादवलोक्यमानत्वात्तस्य, यदत्र वीरस्य षष्ठे कल्याणके विशेषरूपे विद्यमानेऽपि पञ्चकल्याणकातिपादनं तदतिदेशार्थ, उभयसाधारणपदापेक्षत्वादतिदेशस्येति, यथा श्रीपञ्चमाङ्गे-"जति णं भंते ! सक्के देविदे देवराया जाव महिड्डीए जाव एवइयं च णं पभू विकुचित्तए, ईसाणेणं भंते ! । देविदे देवराया के महिडीए ?, एवं तहेवत्ति" अत्र 'एवं तहेवत्ति'अनेन यद्यपि शक्रसमानवक्तव्यमीशानेन्द्रप्रकरणं सूचितं तथापि विशेषोऽस्ति,
सचाय-"से णं अट्ठावीसाए विमाणवाससयसहस्साणं असीइए सामाणियसाहस्सीणं जाब चउण्हें असीइणं आयरख्खदेवसाहस्सीण"ति, यथा वा स्थानाङ्गे-"पंच य हत्थुत्तरो वीरो" इत्युक्त्या किं स्वातौ वीरनिर्वाणकल्याणकाभावः प्रतिपादितः ?, किन्त्वेककनक्षत्रोत्पन्नपञ्चपञ्चकल्याणकप्रतिपादनाधिकारात्सदपि षष्ठं वीरनितिकल्याणकं नोक्तं, तद्वदत्रापि न दोषः। तथा सन्देहविषौषध्यां श्रीजिनप्रभसरिकृतायां-"पञ्चसु च्यवनगर्भापहारजन्मदीक्षाज्ञानकल्याणकेषु हस्तोत्तरा यस्य स"५। तथा तपाकुलमण्डनस्किनकल्पावचूरौ-"पञ्चसु कल्याणकेषु हस्तादुत्तरस्यां दिशि वर्तमानत्वात् हस्तोत्तरा हस्त उत्तरो यासां वा ता हस्तोत्तरा-उत्तरफल्गुन्यः"६। तथा श्रीस्थानाङ्गे पञ्चमस्थाने (३०७ पत्रे) प्रथमोद्देशके-"पउमप्पभस्स चित्ता, मूलो उण होइ पुप्फदंतस्स । पुवाइ आसाढा, सीतलस्सुत्तर विमलस्स भहवया ।। रेवति ता अणंतजिणो, पूसो धम्मस्स संतिणो भरणी । कुंथुस्स कत्तिताओ, अरस्स तह रेवतीतो य ।२। मुणिसुव्वयस्स
Page #51
--------------------------------------------------------------------------
________________
सवणो, अस्सिणि णमिणो य नेमिणो चित्ता । पासस्स विसाहाओ, पंच य हत्थुत्तरो वीरो समणे भगवं महावीरे पंच हत्थुत्तरे व होत्या, तंजहा-हत्थुत्तराहिं चुए. चइत्ता गम्भं वकते, हत्थुत्तराहिं गभ्भाओ गम्भं साहरिए, हत्थुराहिं जाए, हत्थुत्तराहिं मुंडे भवित्ता जाव
पब्बइए, हत्युत्तराहि अणते अणुत्तरे जाव केवलवरनाणदसणे समुप्पन्ने” अत्र गर्भापहारस्यान्यचतुष्कसमतोद्देशेन कल्याणकत्वं स्वत एव
निर्दृढं । अत्र केचित्यतिपादयन्ति-प्रथमतीर्थकरस्योत्तराषाढामु जम्बूद्वीपप्रज्ञप्त्यां राज्याभिषेक उक्तः सोऽपि कल्याणकत्वेनास्तु, मैवं, तस्य 5मासतिथ्योरनुक्तत्वात्कस्मिन्मासे कस्मिस्तिथावाराधनं कुर्मः ?, गर्भापहारे च आवश्यकनियुक्तौ मासतिथिनक्षत्राणामुक्तत्वात् , स्थानाङ्गे | किमिति पञ्चमस्थानके पद्मप्रभादिवदेकनक्षत्रेऽस्यापि(राज्याभिषेकस्यापि)प्रतिपादनं नाकारि?,समानयोगक्षेमत्वात् , तथाऽन्येषामपि तीर्थकृतां
राज्याभिषेक उक्तोऽस्ति परं न कल्याणकत्वेन न्यगादि, जम्बूद्वीपप्रज्ञप्त्यामयं पाठः-"उसभेणं अरहा कोसलिए पंच उत्तरासाढे अभीइछठे होत्था, तजहा-उत्तरासाढाहिं चुए. चुइत्ता गम्भं वकते, उत्तरासाढाहिं जाए, उत्तरासाढाहिं रायाभिसेयं पत्तो, उत्तरासाढाहिं मुंडे भवित्ता
आगाराओ अणगारियं पवइए, उत्तरासाढाहिं अणते जाव (केवलवरनाणदंसणे) समुप्पण्णे, अभीइणा परिनिव्वुए"। तथा आगमिकa श्रीजयतिलकसरिविरचिते 'सम्यक्त्वसम्भव'नाम्नि महाकाव्ये-सुलसाचरिते सम्यक्त्वपरीक्षणनाम्नि षष्ठे सर्ग-"सिद्धार्थराजाङ्गजदेवराज !,
कल्याणकैः षभिरिति स्तुतस्त्वं । तथा विधेह्यान्तरवैरिषटकं, यथा जयाम्याशु तब प्रसादात् ।२०। इति स्तुखा जिनाधीश, त्रिप्रणम्याम्बडो मुनिः । विस्मितास्यः सभासीनो-ऽश्रौषीत्तद्धर्मदेशनां ५॥” इति ८ । तथा श्रीजिनदत्तसूरिभिरप्युक्तं-"गभ्भापहारकल्लाणगंपि नहु होइ वीरस्स” इत्युत्सूत्रं, तथा 'सङ्घपट्टक' (३३ मूलकाव्यस्य) बृहद्वृत्तौ (मुद्रिते ५९६ पृष्ठे चित्रकूटीयमहावीरचैत्यप्रशस्तिव्याख्याने)"क्षुद्राणां लिङ्गिनामाचीर्णानि, सिद्धान्तोक्तमपि श्रीमहावीरस्य षष्ठं गर्भापहारकल्याणकं लज्जनीयत्वान्न कर्तव्यमित्यादिका आचरणा"
Page #52
--------------------------------------------------------------------------
________________
धर्म
उत्सूत्र खण्डनम्
सागरीय
कल्याणं, गर्भक
गर्भकल्याणक
कल्लाणा होति का इति श्रीजिनभद्रा
a इति, तदेवं सिद्धान्तपक्षमुररीकृत्यापि तत्प्रतिक्षेपायोद्यच्छन् सतां कथं नोपहास्यतां यासि ? (यत एवं वीरगर्भः कल्याणस्तवयोग्यः
वन्दे वीरं गर्भरूपं, सदा कल्याणरूपकं । मन्यन्ते भाग्यवन्तः कि-मऽकल्याणकरूपकं ? ।। यत उक्तं गुरुतत्त्वदीपे “करोषि श्रीमहावीरे, कथं कल्याणकानि षट् ? । यत्तेष्वेकमऽकल्याणं, विमनीचकुलत्वतः ।।" कल्पकिरणावल्यां "अकल्याणकभूतस्य गर्भापहारस्य” कल्पसुबोधिकायां "नीचैर्गोत्रविपाकरूपस्य अतिनिन्धस्य आश्चर्यरूपस्य गर्भापहारस्यापि कल्याणकत्वकथनमनुचितं"। विमनीचकुलाश्चर्यगर्भापहारकारणैः। गर्भाधानमकल्याणं, गर्भकल्याणकं कथं ? ।२आश्चर्यमपि कल्याणं, श्रीमल्लिवीरयोर्मतं । नीचनिंद्याऽशुभैक्यि ,
रऽकल्याणं कथं भवेत् ? ॥३॥ कल्याणं च्यवनं प्रोक्तं, गर्भकल्याणकं तथा । अवतरणकल्याण-मकल्याणं कथं भवेत् १।४। यत उक्त | "गभ्भे जम्मे य तहा, णिख्खमणे चेव णाणणिव्वाणे । भुवणगुरूण जिणाणं, कल्लाणा होति णायव्वा ।३२॥” इति पंचाशके । “अवयरणजम्मणिरुखमण, णाणणिव्वाणपंचकल्लाणे । तित्थयराणं नियमा, करंति ऽसेसेसु खित्तेमु ११” इति श्रीजिनभद्रीयबृहत्संग्रहण्यां । नीचकुलेऽवती) हि. वीर: कल्याणको मतः । उच्चकुलाऽऽगतो वीरः, किमऽकल्याणको मतः१५॥ चेत्क्षत्रियकुलागतो, गर्भः कल्याणको मतः। विप्रकुलेऽवती) हि, किमऽकल्याणको मतः १।६। देवानन्दोदरे गर्भो, यथा कल्याणरूपक-स्तथैव त्रिशलोदरे, गर्भः कल्याणको मतः ।७। हरणं चापहारस्तत्, त्रिशलोदरधारणं । गर्भधारणकल्याणं, तच्चकल्याणक कथं ?।। तावदपहृतो गर्भः, त्रिशलाकुक्षिसंहृतः। अतो गर्भापहारो हि, श्रेयः कल्याणसूचकः ।। गर्भस्योदरसत्वस्य, इति स्थानांगवृत्तितः । हरणमुदरांतरे, सङ्कामणं तु श्रेयसे ।१०। उक्त इन्द्रेण मूलकल्पसूत्रे "तं सेयं खलु ममवि समणं भगवं महावीरं तिसलाए खत्तियाणीए वासिहसगुत्ताए कुच्छिसि गम्भत्ताए साहरावित्तए इति । त्रिशलोदरगो गर्भः, पंचकल्याणमध्यतः। प्रोक्तः श्रीभद्रबाहुभिः, स्वप्नः कल्याणको हि सः।११श मोक्तः पंचाशके गर्भो, यथा
Page #53
--------------------------------------------------------------------------
________________
कल्याणरूपकः । तथा पुनरपि प्रोक्तः, त्रिशलोदरगो हि सः ।१२। सुष्ठु प्रोक्तं हि कल्याणं, जिनवल्लभसूरिभिः । दुष्टमुक्तमकल्याणं, त्वत्पूज्यद्वेष्यता हि सा ॥१३॥ प्रोक्तः पंचाशके गर्भः, कल्याणफलसूचकः ! कल्पसूत्रेऽपि सः स्वप्नैः, कल्याणफलसूचकः ।१४। सूत्रार्थमपर नास्ति, येनाऽकल्याणकं भवेत् । धृष्टाः ब्रुवंति मूढाश्च, कर्मबंधनहेतवे ।१५। देवानंदोदराद्गर्भो, त्रिशलाकुक्षि(धारणात् )मोचनात् । ज्ञेयो गर्भो यथा पूर्व, तथा कल्याणको हि सः।१६। हरणं त्रिशलाकुक्षौ, विभोः न मन्यते तदा । कल्याणानि तु पश्चैव, अन्यथा तु षडेव हि ।१७। हरणं त्रिशलाकुक्षौ, मन्यते श्वेतवाससः । दिगंबरा न मन्यते, देवानन्दोदराद्विभोः ।१८। मातृकुक्ष्यागतो जिनः, स्वप्नैः | कल्याणसूचकः । त्रिशलाकुक्षिगो गर्भो, नास्त्यकल्याणको हि सः ॥१९॥ "पंच महाकल्लाणा (श्रेयांसि), सव्येसि जिणाण हवंति णियमेण । भुवणऽच्छेरयभूया, कल्लाणफला य जीवाणं ।३०।” वचः (इदं) पश्चाशके पंच, महाकल्याण(श्रेय)दर्श। त्रिशलाकुक्षिगं गर्भ, नाsकल्याणमलापकं ।२०। उक्तगाथाद्विके गर्भो, महाकल्याणनिश्चितो। कथं भवत्यकल्याणः, त्रिशलोदरगो हि सः १।२१॥ हरणमपहारश्चेवयाऽकल्याणको मतः। धारणं मातृकुक्षौ किं, खयाऽकल्याणक मतं ? ।२२। भगवद्वीरगर्भश्चे-प्ययाऽकल्याणको मतः । श्रीवीरो गर्भरूपश्च, किमऽकल्याणको मतः १।२३। उक्त दिनमनुक्त तत्, कल्याणकमशाश्वतं । तेन किं त्रिशलाकुक्षौ, वीरोऽकल्याणको भवेत् ॥२४॥ पंचशाश्वतकल्याणाः, एकेनाशाश्वतेन षट् । कल्याणकमशाश्वतं, केनाकल्याणकं भवेत् ? ॥२५॥ पंचकल्याणतः षष्ठ-मऽकल्याणं कथं भवेत् ?। पंचमहाव्रतात् षष्ठ-मऽव्रतमऽपि किं भवेत् ।२६। पंचमहाव्रतात्पष्ठं, रात्रावभोजनं व्रतं । पंचकल्याणतः षष्ठं, कल्याणं गर्भधारणं ॥२७॥ जिनराज्याभिषेकस्तु, नास्ति कल्याणपंचके । गर्भधारणकल्याण-मऽस्ति कल्याणपंचके ।२८। सर्वगुणी जिनेन्द्रेऽस्मिन् , वीरेऽकल्याणभाषणं । अकल्याणं तु तत्तस्य, प्रभोः अवर्णवादतः ॥२९॥ कल्याणं शुभसमृद्धि-विशेषाणां हि कारणात् । नीरोगत्वमणन्तीति, कल्याणं
Page #54
--------------------------------------------------------------------------
________________
धर्म
उत्सूत्रखण्डनम
सागरीय
श्रेयसं मतं ॥३०॥ द्विमातृपितरः ऋद्धि, भुक्त्वाऽगुः स्वर्गमोक्षयोः। श्रीवीरस्य हि कल्याण-मऽकल्याणं कथं ब्रुवे ? ॥३१॥ कल्याण से श्रेय उक्तं हि, श्रेयः कल्याणकं मतं । मोक्षे वीरवियोगेऽपि, मोक्षकल्याणकं मतं ॥३२॥)।४।१॥१४॥ | इह लोगस्स निमित्तं, जिणवरभोगाइमाणणं अस्थि । लोउत्तरमिच्छतं, न होइ तस्सेवमुवएसो १५/
२५-"इहल्टोकस्य निमित्-इहलोकार्थे जिनदरभोगादिमाननमस्ति, परं लोकोत्तरमिथ्यात्वं न भवति, एवमेतस्योपदेशः" एतस्य विशरारुतां दर्शयामोऽवधानं विधाय श्रवोगोचरीचरीकृहि, पूर्व लोकोत्तरमिथ्यात्वमेव न बुद्धं त्वया, तथाहि-लोकोत्तरदेवगतमिथ्यात्वमाह "लोउत्तरो वि वज्जइ परतित्थियसंगहिय(जिण)विये, जत्थ जिणमंदिरम्मिवि निसिप्पवेसोऽवलाण समणाणं. वासो य, नंदिबलिदाणन्हाणणट्ट पइहा य. तंबोलाई आसायणा उ जलकीलदेवयं दोलं. लोइयदेवगिहेसु व वट्टइ असमंजसं एवं. तत्थवि सम्मदिहीण सायरं सम्मरख्खणपराण कप्पइ सवसाण नो गमण” इति मिथ्यात्वस्थानकुलके सप्रत्ययश्रीस्तम्भनकपादेः पुरतो माननादेमिथ्यात्वस्वरूपता न प्ररूपिता, तपारत्नशेखरमूरिविरचित(श्राद्ध)अतिक्रमणवृत्तौ (अर्थदीपिकायां ३४तमे पत्रे) पुनः-"लोकोत्तरदेवगतं तु परतीर्थिकसंग्रहीतजिनबिम्बार्चनादिसप्रत्ययश्रीशान्तिनाथपार्श्वनाथादिप्रतिमाणामिहलोकाथै यात्रोपयाचितमाननादि च" इत्युक्तं तदप्रमाणमेव, तत्र तद्वीजं गवेष्यं, भवत्सदृक्षा भवत्पक्षीया यदीदं कुर्वन्ति हठमठास्तदा किं सर्वैरपि प्रमाणपथमानेतव्यं ?, यच्च तिलकाचार्येणागमिकेन। साधुप्रतिक्रमणवृत्तौ प्रत्यपादि-"मिथ्यादर्शन-मिथ्यात्वं, शरीरादिकारणेन स्तम्भनकादिनमस्करणक्षणकरण"मिति तदप्यसुन्दरं. तवापि | निन्हवत्वेन समानत्वात्तस्य, न चाप्रामाणिकस्योपदेष्टुर्वचः प्रमाणं भवति, वाचां प्रामाण्यस्य वक्त्रधीनत्वात्, अन्यथा सर्वमपि वाक्यं प्रमाण स्यात् , तथाऽऽपन्निस्तरणार्थ जिनानां पुरः श्राविकाया उपयाचितककरणस्य श्रीवसुदेवहिण्डौ (मुद्रिते २९३ पत्रे) प्रत्युतोपदर्शितत्वात्तन्न
Page #55
--------------------------------------------------------------------------
________________
लोकोत्तरमिथ्यात्वं, तथाहि-"ततो राया वसुमित्तसुसेणामञ्चेहि सम संपहारेऊण चारुचंदकुमार लवइ-गच्छ तुम तावसासमं, तत्य
जण्णस्स परिरख्खणं कुणह, ततो सो कुमारो विउलवाहणबलसमग्गो बहुजणेण समं संपत्तो। तम्मि य जण्णे वट्टमाणे चित्तसेणा | कलिंगसेणा अणंगसेणा कामपडागा य संघसरण पेच्छाओ दलयंति, दुम्मुहो य दासो कामपडागाए वारगं जाणित्ता सूईनट्ट आणवेइ, || ताओ य सईओ विसेण संजोइत्ता कामपडागाए नचणठाणे ठवेइ, तं च कामपडाया जाणिऊण उवाइयं करेइ-जइ नित्थरामि पेच्छं तो जिणवराण अठ्ठाहियं महामहिमं करिस्सामि, चउत्थभत्तेण य तं नित्थरइ पेच्छं, ता य सूईओ विससंजुत्ताओ देवयाए अवहियाओ, अह चारुचंदो कुमारो कामपडागाए नट्टम्मि परितुहो"इत्यादि "पंच अणुबयाणि पासम्मि तस्स सामिदत्तस्स सावयस्स कामपडाया अहं (च) सोऊण जायाओ सावियाओ"एतदन्त, इति श्रीवसुदेवहिण्डावष्टादशलम्भे (२९७ पृष्ठे), यदीदं लोकोत्तरमिथ्यात्वमभविष्यत्तदा सा श्राविका कथमिदं माननमकरिष्यत् , अपरं व्यवहारभाष्यवृत्तावपि (षष्ठोद्देशके २१ पत्रे) मूरिरक्षणाधिकारे-"कस्मादेवं रक्षा क्रियते इति चेत् ? कुलस्य तदायत्तत्वात् , उक्तं च-'जम्मि कुलं आयतं, तं पुरिसं आयरेण रख्खाहि' इत्यादि, कथं पुनः स रक्षितव्य ? इत्यत
आह-"जह राया तोसलिओ, मणिपडिमा रख्खए पयत्तेण । तह होइ रख्खियबो, सिरिघरसरिसो उ आयरितो ।११४॥ व्याख्याPal यथा राजा तौसलिको मणिप्रतिमे च प्रयत्नेन रक्षति तथा भवत्याचार्यों रक्षितव्यो, यतः श्रीगृहसदृश एष आचार्यः, अथ के ते
प्रतिमे ? इत्यत आह-पडिमुप्पत्ती वणिए, उदही उप्पातो उवायणं भीतो । रयणदुगे जिणपडिमा, करेमि जइ उत्तरेऽविग्धं ॥११॥
उप्पाउनसमउत्तर-णमविग्धं एक पडिमकरणं वा । देवयछदेण तओ, जाया तिएवि पडिमा तो।११६। व्याख्या प्रतिमयोरुत्पत्तिर्वक्तव्या, में सा चैव-एकस्य वणिजः समुद्रं प्रवहणेनावगाढस्योत्पात उपस्थितः, ततः स वणिक् भीतः सन् औपयाचितकं करोति, यथा-यदेत
Page #56
--------------------------------------------------------------------------
________________
धर्म
उत्सूत्र खण्डनम्
दौत्पातिकमुपशाम्यति अविघ्नेनोत्तरामि च ततोऽनयोर्मणिरत्नयो मणिमय्यौ जिनप्रतिमे कारयिष्यामि, एवमौपयाचितके कृते देवता
ऽनुभावेनौत्पातिकमुपशान्तमविघ्नं समुद्रोत्तरणमभृत् , सचोत्तीर्णः सन् लोभेन एकस्मिन्मणिरत्ने एकां जिनप्रतिमां कारयति, ततो देवतया सागरीय
द्वितीयेऽपि मणिरत्ने द्वितीया जिनप्रतिमा कारिता, तथा चाह-देवताछन्देन ततो जाता द्वितीयेऽपि मणिरत्ने प्रतिमा । तो भत्तीए | वणिजो, सुस्सूसइ ता परेण जत्तेण । ता दीवएण पडिमा, दीसंतिहराउ रयणाई ।१२७१ व्याख्या-ततः प्रतिमायकारापणानन्तरं
ते प्रतिमे वणिम् भक्त्या परेण यत्नेन शुश्रूषते, ततस्तयोश्च प्रतिमयोरिदं प्रातिहार्य-ते प्रतिमे यावद्दीपकः पार्थे ध्रियते तावद्दीपकेन Rall हेतुना प्रतिमे दृश्येते, 'इतरथा' दीपकाभावे सपकाशेऽपि प्रकाशे मणिरत्ने दृश्यते । सोऊण पाडिहरं, राया घेत्तण सिरिहरे छुहति । | मंगलमत्तीइ तओ, पूएति परेण जत्तेण ।११०" इत्यादिपाठेनाप्यौपयाचितककरणं प्रत्यपादि श्राद्धस्येति, अन्यच्चोपपत्तिकामपि | तवारोचमानामपि कर्णपथातिथिं कुर्महे, तथाहि-इह लोकार्य यदि तीर्थकृतः सप्रभावस्य पुरतो भोगादिमाननं विहितं तदा तस्य तावदेव
फलं, तदधिष्ठातारश्च सुराः पूरयन्ति तत्कामितं, तथा च मिथ्यात्वं कथं भवति ?, अदेवे देवबुद्धिर्हि मिथ्यात्वं, अत्र तु अईत्यहत्प्रत्यय Pal एव तस्यास्ते, विपरीतप्रत्ययाभावात्सम्यक्त्वमेव, न मिथ्यात्वं, यदि पुनर्मानितवस्त्वप्राप्तौ जिनेष्ववमाननमपि स्यात्ततो मिथ्यात्वहेतु
त्वान्मिथ्यात्वं ? तर्हि क्षेत्रपालादिभ्योऽप्युपयाचितायभ्युपगमे तदिष्टाप्राप्तौ तत्राकिञ्चित्करत्वावबोधे तन्माननमपि सम्यक्त्वं प्रसज्जेत् , अदेवेष्वदेवत्वबुद्धेनिमित्तत्वात् , समानयोगक्षेमत्वान्नैकोऽपि पर्यनुयोक्तव्यः, तथा स्वदेवान् परिहृत्य परदेवानां पुरतो माननादिर्यदि विदधीत तदा मिथ्यात्वमनेन प्रथितं भवति, लोका मिथ्यात्विन इति प्रतिपद्यन्ते यदेषां देवानां मध्ये किमपि सातिशयत्वं नास्ति अतएवामी अस्मद्देवसेवा हेवाकिनो बभूवुरिति स्वीयदेवेषु तेषां विशेषतो माननं स्यात् , 'स्वगृहं ज्वालयता परगृहज्वालनमपि तेन चक्र
Page #57
--------------------------------------------------------------------------
________________
वक्रेणे'ति न्यायः स्मारितः, स्वयं मिथ्यात्वं गच्छता परेऽपि तद्दायमापादिताः स्युरिति, स्वीयदेवमानने तु यदि विप्रत्ययो भविष्यति तदा तस्यैव मिथ्यात्वं, न परे श्रावका अपि परदेवमाननान्मिथ्यात्वं लभेरन् , बहुलाभोपस्थितावल्पव्ययस्यापीष्टखाद्, वणिकव्यवहारेऽपि तथोपलब्धे, राजकरं दखाऽपि ते व्यापार सूत्रयन्ति, यदेव मिथ्यात्वं तदेवोत्सूत्रं, इदं हि लोकोत्तरमिथ्यात्वं न भवति तेन नोत्सूत्र, | यदि पुनः स्वदेवे माननादभ्यधिकं शक्रस्तवादिविशेषा! विरचयति तदा तेन सम्यक्त्वमप्युज्वालित स्यात, भस्मनाऽऽदर्शवत् ।४।२।१५॥ एवं चामुंडाई-आराहणमत्थि नत्थि किर दोसो। बलिबक्कुलाइविहिणा, पंचनईसाहणं च पुणो ३ ॥१६॥
२६-"एवं-अमुना प्रकारेण, चामुण्डाद्याराधनमस्ति, आदिशब्दात क्षेत्रपालाद्यपि, नास्ति किल दोषः, तथा बलियाकुलादिविधिमा पञ्चमदीसाधनं, च पुनः" इदमपि ते अनुपासितगुरोर्वचो विद्वन्नर न रञ्जयति, यत्त्वया 'चामुण्डायाराधनमस्ती'त्युक्तं तच्चामुण्डाराधन केन विदधे ?, श्रूयते चब-श्रीजिनवल्लभसूरिभिश्चित्रकूटे चामुण्डादेवकुले तस्थिवद्भिदृष्टतच्चारित्रिखातिशयगुणावर्जिता चामुण्डा प्रतिबोधिता | सम्यक्त्वं प्रापिता, कथं पुनस्ते शुद्धचारित्रिणो मिथ्यासुर्याचामुण्डाया आराधनं विदध्युः १, प्रतिबोधस्तु मिथ्याखिना तीर्थकृद्भिरपि विहितो वर्त्तते, नात्र दोपकलिकाऽपि समुन्मीलति, चक्षुरौषधं कर्णयोः क्षिपन् कि शिल्पिकौशल लप्स्यसे ?, विदधे चामुण्डापतिबोधस्तत्यक्खा परोन्नतिमसहमानेन तदाराधनं विदध इत्युक्तं भवता, आदि शब्दात क्षेत्रपालाचाराधनं नास्मत्पूर्ववंश्यैर्विदधे, श्रूयन्ते दृश्यन्ते चैवं तत प्रवादाः-'पदस्थध्यानबलेन श्रीजिनदत्तसूरिभियुगप्रधानगुरुभिः क्षेत्राधीशाद्या अत्युग्रा अपि सुरा वशं निन्यिरे, त्रिकोटीह्रींकारजपस्तैश्चक्रे, ततः सुराः सर्वे प्रह्वीभूता'इत्युक्तेः, एवञ्च श्रीजिनशासनप्रभावनार्थ देवानां वशीकरणे न मिथ्यात्वं सम्भाव्यते, तथा हेमाचार्यमबन्धे-“अन्यदाऽम्बडेनोदयनश्रेयसे भृगुकच्छे 'शकुनिकाविहारे' उध्धृते श्रीहेमसूरिपार्थात्प्रतिष्ठापिते नृपे गुरौ पत्तनादिसङ्केषु च स्वस्थान
Page #58
--------------------------------------------------------------------------
________________
उत्सूत्रखण्डनम्
सागरीय
प्राप्तेषु भृगुपुरस्थस्याम्बडस्य विषमो देवीदोषोऽभूत् , तत्परिचारकैः सद्यः श्रीसूरेस्तत्स्वरूपविज्ञप्तिलेखः पहितः, तत्स्वरूपं ज्ञात्वा यशश्चन्द्रगणिना सहाचार्याः प्रदोषे खगत्या भृगुपुरं प्राप्ताः, प्रतिष्ठासमये भोगवल्याद्यदानस्ष्टाः सैन्धवादिदेव्योऽनुनेतुं कायोत्सर्गस्थान् गुरूँस्ताभिदेवीभिरवगणनास्पदं नीयमानान् दृष्ट्वा यशश्चन्द्रगणीरुदूखले शालितण्डुलान् क्षिप्त्वा प्रहारान् ददौ, आद्यपहारे देवीप्रासादकम्पः, द्वितीयपहारे देवीमूर्तय एव स्वस्थानादुत्पत्य 'वज्रपाणे ! वज्रप्रहारेभ्यो रक्ष रक्षे'त्युच्चरन्त्यो गुरोश्चरणयोः पेतुः, अम्बढो निरुक् जातः” तथा “एकदा श्रीगुरुभिः श्रीसिद्धचक्रमन्त्रः साम्नायः समुपदिष्टः, स च पद्मिनीकृतोत्तरसाधकत्वेन विविधविधिपूर्वं त्रिभिरपि साधितः, तस्याधिष्ठाता श्रीविमलेश्वरनामादेवः प्रत्यक्षीभूयोवाच-'स्वेप्सितं वरं वृणु' ततः श्रीहेमसूरिणा राजपतिबोधः देवेन्द्रसरिणा कान्तिनगर्याः प्रासाद एकरात्रे ध्यानबलेन सेरीसकग्रामे समानीतः, मलयगिरिणा सिद्धान्तवृत्तिकरणवर इति त्रयाणां वर दया देवः स्वस्थानमगात्" एवं च जिनशासनोनत्यर्थ स्थाने स्थाने देवतासाधनं श्रूयते, यदि चैवं मिथ्यात्वं स्यात्तदा सर्वेऽपि भवदुक्त्या मिथ्यात्वभाजो भवेयुः, अन्यच्च श्रीज्ञाताओं प्रथमज्ञाते (७ पत्रे) सुधर्मस्वामिवर्णनाधिकारे "विजापहाणा मंतप्पहाणा” इति पाठव्याख्यायां "विद्याः-प्रज्ञप्त्यादिदेवताऽधिष्ठिता वर्णानुपूर्व्यः, मन्त्रा-हरिणेगमेष्यादिदेवताऽधिष्ठितास्ता एव, अथवा विद्याः ससाधनाः साधनरहिता मन्त्रा इति" तत्साधनेनैव तत्प्रधानत्वमाकलनीयं, इदमपि स्मृतिप्रमोषपदे तवापतितं, तथा 'पञ्चनदीसाधन'मित्युक्तं तदेवावैयाकरणत्वं तब स्फुटयति, कथं ? " नदीभिश्च (२।१।२०)” इत्यत्र पाणिनिसूत्रे “नदीभिः (सह) संख्यासमस्यते, सोऽव्ययीभावः, समाहारे चायमिष्यते, सप्तगङ्गं द्वियमुनं पञ्चनद सप्तगोदावर"मित्यादिकथनात् 'पञ्चनदसाधन मिति स्यात् , तत्र पश्चनदसाधनमिति कोऽर्थः ?, तदधिष्ठाभ्यः पञ्चदेवता वर्तन्ते तासामवग्रहयाचनमकृत्वा कथं पुनस्तदुपकण्ठक्षेत्रेषु यतिना विहर्त्तव्यं ?, इति शय्यातरावग्रहयाचनबत्तदवग्रहयाचनं प्रति
Page #59
--------------------------------------------------------------------------
________________
पादितमस्ति, यदीदं मिथ्यात्वं तदा क्षेत्रदेवताकायोत्सर्गोऽपि तवाकर्तव्यः स्याद् भ्रान्त्या मिथ्याखभीरोः, क्रियते च क्षेत्रदेवताकायोत्सर्गः, तथाचोक्तं 'हेतुगर्भे' तपागच्छपतिजयचन्द्रसूरिकृते. "ननु श्रुतक्षेत्रदेवतादीनां कायोत्सर्गकरणं न युक्तं, मिथ्यात्वप्रसक्तेः, नैव-पूर्वधरादि | कालेऽपि एतत्कायोत्सर्गस्य क्रियमाणत्वेन सम्भाव्यमानत्वात्, यतः-'आवस्सयलहुगुरु, वित्तिचुन्निभासेमु पख्खियाईसु । पवयणसारुद्धारे, सुयदेवयमाइउस्सग्गो ।' तथा 'प्रणिपत्य जिनवरेन्द्र, वीरं श्रुतदेवतां गुरुन् साधुन् । आवश्यकस्य विवृत्ति, गुरूपदेशादहं वक्ष्ये ।१।' इति श्रीआवश्यकबृहद्वृत्तौ श्रीहरिभद्रसूरिकृतो नमस्कारः, 'आयरणा सुयदेवयमाईणं होइ उस्सग्गो'इति पञ्चवस्तुके, श्रीवीरनिर्वाणाद्वर्ष | सहस्रे पूर्वश्रुतं व्यवच्छिन्नं, श्रीहरिभद्रसूरयस्तदनु पञ्चपञ्चाशता वर्दिवङ्गताः, ग्रन्थकरणकालाचाचरणायाः पूर्वमेव सम्भवात् श्रुतदेवताऽऽदिकायोत्सर्गः पूर्वधरकालेऽपि सम्भवति, अतो युज्यते क " तथा तत्रैव पुनरुक्तं "ननु श्रुतरूपदेवतायाः श्रुतसमृद्धयर्थं युक्तः कायोत्सर्गः, श्रुतभक्तेर्ज्ञानावरणादिकर्मक्षपणद्वाराश्रुतसमृद्धिहेतुत्वेन सुप्रतीतत्वात्, श्रुताधिष्ठातृदेवतायास्तु व्यन्तरादिप्रकाराया न युक्तः, तस्याः परकर्मक्ष
पणेऽसमर्थत्वेन श्रुतसमृदयहेतुत्वात् , श्रुतरूपदेवतायास्तु तृतीयकायोत्सर्गे स्मृतिः कृतैव ?, तन्न-श्रुताधिष्ठातृदेवतागोचरशुभप्रणिधानस्यापि a स्मर्तुः कर्मक्षयहेतुत्वेनाभिहितत्वात् , तदुक्तं 'सुयदेवयाइ जीए, संभरणं कम्मख्खयकर भणि।नस्थित्ति अकज्जकरी व,एवमासायणा तीए।१।'
एवञ्च क्षेत्रदेवताऽपि स्मृतिमर्हति, यस्याः क्षेत्रस्थितैविधीयते (साध्वादिभिः स्वक्रियाऽनुष्ठान), ततस्तस्याः कायोत्सर्गानन्तरं स्तुति भणति, यच्च प्रत्यहं क्षेत्रदेवतायाः स्मरणं तत्तृतीयव्रतेऽभीक्ष्णावग्रहयाचनरूपभावनायाः सत्यापनार्थ सम्भाव्यते" तेन पञ्चनदसाधनं क्षेत्रावग्रहयाचनरूपं बोधव्यं, संयमपालनमन्यथा न स्यात्, तदसाधने च तृतीयमहाव्रतमेव तैः खण्डितं स्यात् । अन्यच्च बल्यादिकं तेभ्यो दीयते | तद्धि श्राद्धकृत्यं, प्रहृष्टः शिष्टः श्रावकैस्तदवग्रहयाचनात्समुखं श्रीगुरूणां तत्र देशे विहारप्रवृत्तौ जातायां तासां देवतानामपि स्वसाधर्मिक
मिर्हति यया क्षेत्रस्यदेवयाइ जीए, संभरणोत्सर्ग स्पतिः कृतवात सन्मन्तरादिप्रकाराया मद
Page #60
--------------------------------------------------------------------------
________________
धर्मसागरीय
उत्सूत्र खण्डनम्
त्वमिव मन्यमानः पूजा क्रियते तदा साधना किमायातं ?, सम्प्रत्यपि साहिद्वारे भवद्गुरूणां साहिवादनसमये साहेमधुकरमकरमौक्तिक मालादिश्राद्धस्त्वदीयविते(नि)रे तदपि मिथ्यात्वं प्रसक्तं, यद्यत्वं मुखरीभूय प्रलपसि तत्तत्सर्वं त्वनिगरणे एव निपततीति ।४।२१६॥ पज्जुसियबिदलमाई-गहणम्मि न तस्स दोसपडिवत्ती-५ । दोसस्स वि पडिवत्ती, ससमणसमणी विहारम्मिः ॥१७॥
२७-“पर्युषितद्विदलादिग्रहणे तस्य दोषप्रतिपत्ति:-दोषाङ्गीकारो नास्ति, आदिशब्दात पर्युषितपूपिकाऽदिग्रहणं” तदियता गुरोरशिक्षितनृत्यस्य कलापिन इव पश्चाद्भागप्रकटनरूपविगोपनं तव प्राप्त, अत्र 'पर्युषितपूपिकादिग्रहण मिति न घटते किन्तु सप्तम्यन्तत्वेनार्थ| घटना विधेयेति, पर्युषितद्विदलादिग्रहणे दोषाभावस्तु त्वत्पूर्वजैरेव स्वीचक्रे स्वस्थीभूय शृणु, श्राद्धविधिप्रकरणवृत्तौ विधिकौमुदीनाम्न्यां (मुद्रितायां १५८ पत्रे) चातुर्मासिकाभिग्रहाधिकारे श्रावकानधिकृत्य “पर्युषितद्विदलपूपिकापर्पटवटकादिशुष्कशाकतन्दुलीयकादिपत्रशाकटुप्परकखारिकीखर्जूरद्राक्षाखण्डशुण्ठ्यादीनां फुल्लिकुन्थ्विलिकादिसंसक्तिसम्भवाच्यागः, औषधादि विशेषकार्ये तु सम्यकशोधनादियतनयैव तेषां ग्रहण"मित्यादि, एतावता चतुर्मासके पर्युषितद्विदलादीनां निषेधं वदताऽऽचार्येण शीतकालादौ तदप्रतिषेधात्तद्ग्रहणं बलादापतितं, तथा श्रीसूत्रकृताङ्गे (३३३ पत्रे) क्रियास्थानकाधिकारे साधुवर्णके “अदुत्तरं च णं उख्खित्तचरगा xx अंतचरगा पंतचरगा xx अंताहारा पंताहारा अरसाहारा विरसाहारा लूहाहारा तुच्छाहारा अंतजीवा पंतजीवा" इत्यादि, तथा श्रीऔपपातिके च बाह्यतपोऽधिकारे | "तेणं कालेण"मित्यादि (३४ पत्रे) तावत् "अनगिलायए" (३८ पत्रे), ततश्च "अरसाहारे विरसाहारे अंताहारे पंताहारे लूहाहारे से तं रसपरिचाए" इत्यादि, "व्याख्या-'अन्नगिलायए'त्ति अन्न-भोजनं विना ग्लायति अन्नग्लायका, स चाभिग्रहविशेषात्मातरेव दोषाऽन्न भुगिति" इत्यादि (३९ पत्रे), "अरसाहारे ति-'अरसो' हिग्वादिभिरसंस्कृत आहारो यस्य स, तथा 'विरसाहारे चि विगत
Page #61
--------------------------------------------------------------------------
________________
| रसः-पुराणधान्यौदनादिः, 'अंताहारे'त्ति अन्ते भवमन्त्य-जघन्यधान्यं वल्लादिः, 'पंताहारे'त्ति प्रकर्षणान्त्यं वल्लाद्येव भुक्तावशेष पर्युषित
वा” इति (४० पत्रे), पर्युषितवल्लग्रहणाभ्यनुज्ञानात्पर्युषितद्विदलग्रहणं जातमेव, तथा आचारांगचूर्णी "सूचिते णाम कुसणि तं असूचित भक्तं, सीतपिंडो-वासी. तत्कूरो पुराणकुम्मासोवि पज्जुसियकुम्मासो अदु बक्कसं पुलागं वा लद्धे पिंडे अलद्धए दविए एकतो पुराण धनं बक्कसं पुराणसतुगा वा पुराणगोरसो वा पुराणगोधूममंडगो वा, पुलागं णाम अवयवो णिप्फावादि लद्धेवि पज्जत्ते, दवितो णाम न रागं गच्छति" इत्यादि, तथा आचाराङ्गे प्रथमश्रुतस्कन्धे नवमाध्ययने चतुर्थोद्देशके (३१४ पत्रे) “अविमुइयं वा मुक्कं वा सीयं पिंड पुराणकुम्मासं । अदुबुक्कसं पुलागं वा, लद्धे पिंडे अलद्धे दविए ।१३। व्याख्या-'सइयं ति दध्यादिना भक्तमार्दीकृतमपि तथाभूतं शुष्क वावल्लचनकादि, शितपिण्डं वा-पर्युषितभक्तं, तथा 'पुराणकुल्माष वा बहुदिवससिद्धस्थितकुल्माष, 'बुक्कसं ति चिरन्तनधान्यौदनं यदि वा पुरातनसक्तुपिण्ड, बहुदिवससम्भृतगोरसं गोधूममण्डकं चेति, तथा 'पुलाकं' यवनिष्पावादि, तदेवम्भूतं पिण्डमवाप्य रागद्वेषविरहाइविको भगवान् , तथाऽन्यस्मिन्नपि पिण्डे लब्धेऽलब्धे वा द्रविक एव भगवान् इति, तथाहि-लब्धे पर्याप्ते शोभने वा नोत्कर्ष याति, नाप्यलब्धेऽपर्याप्तेऽशोभने वाऽऽत्मानमाहारं दातारं वा जुगुप्सते" तथा श्रीआचाराङ्गे नवमाध्ययने(३१३ पत्रे) "अण्णगिलाइमेगया भुंजे" इति, "व्याख्या-'अण्णगिलाई ति पर्युषितं, तदेकदा भुक्तवानित्यर्थः” तथा श्रीभगवत्यां नवमशतके त्रयस्त्रिंशत्तमोद्देशके-"ततेणं तस्स जमालिस्स अणगारस्स तेहिं अरसेहि य विरसेहि य अंतेहि य पंतेहि य लूहेहि य तुच्छेहि य कालातिकतेहि य पमाणातिकतेहि य सीएहिं पाणभोय| णेहिं अन्नये"त्यादि, "व्याख्या-'अरसेहिय'त्ति हिंग्वादिभिरसंस्कृतत्वादविद्यमानरसैः 'विरसेहिय'त्ति पुराणत्वाद्विगतरसैः 'अंतेहिय'त्ति अरसतया सर्वधान्यांतवर्तिभिर्वल्लचनकादिभिः पतेहि यत्ति तैरेव भुक्तावशेपत्वेन पर्युषितत्वेन वा प्रकर्षणान्तवनिखात्मान्तः" तथा श्री
Page #62
--------------------------------------------------------------------------
________________
धर्मसागरीय
उत्सूत्रखण्डनम्
स्थानाङ्गे चतुर्थस्थानके द्वितीयोद्देशके (२१९ पत्रे) “चउबिहे आहारे पन्नते, तंजहा-उवख्खरसंपण्णे उवख्खडसंपण्णे सभावसंपण्णे परिजुसियसंपण्णे, व्याख्या-उपस्क्रियते अनेनेत्युपस्करो हिग्वादिस्तेन सम्पन्नो युक्तः उपस्करसम्पन्नः, तथा उपस्करणमुपस्कृत-पाक इत्यर्थः,
तेन सम्पन्न ओदनमण्डकादिः उपस्कृतसम्पन्नः, पाठान्तरेण 'नोउवख्खरसंपन्ने' हिंग्वादिभिरसंस्कृत ओदनादिः, स्वभावेन-पाक विना से सम्पन्नः-सिद्धः द्राक्षादिः स्वभावसम्पन्नः, 'परिजुसिय'त्ति पर्युषितं-रात्रिपरिवसनं तेन सम्पन्नः पर्युषितसम्पनः इइडरिकादिः, यतस्ताः
पर्युषितकलनीकृताः अम्लरसा भवन्ति, आरनालस्थिताम्रफलादिति” तथा श्रीज्ञाताधर्मकथायां पञ्चमाध्ययने "तते णं तस्स सेलगस्स a रायरिसिस्स तेहिं अंतेहि य पंतेहि य तुच्छेहि य" इत्यादि (१११ पत्रे) “व्याख्या-'अंतेहि येत्यादि-अन्तर्वल्लचनकादिभिः, प्रान्तैस्तैरेव 5 भुक्तावशेषैः पर्युषितैर्वा" इत्यादि (११३ पत्रे), ओपनियुक्तिसूत्रवृत्योः (मुद्रितायां ६७ पत्रे) "खित्तं तिहा करित्ता, दोसीणे नीणिअंमि
उ वयंति । अन्नो लद्धो बहुओ, थोवं दे मा य रूसेज्जा ।१४५। अहव न दोसीणं चिय, जायामो देहि दहि घयं खीरं । खीरे घयगुडपेज्जा, थोवं थोवं च सत्वत्थ ।१४६। व्याख्या-'क्षेत्रं त्रिधा कृत्वा' त्रिभिर्भागैविभज्य एको विभागः प्रत्युषस्येव हिण्ड्यते, अपरो मध्यान्हे हिण्ड्यते, अपरो अपरान्हे, एवं ते भिक्षामटन्ति, 'दोसीणे निणियंमि उ वयंति' 'दोसीणे' पर्युषिते आहारे निस्सारिते सति वदन्ति-'अण्णो लद्धो बहुओ' अन्य आहारो लब्धः प्रचुरः, ततश्च 'थोवं दे'त्ति स्तोकं ददस्व-स्वल्पं प्रयच्छ ‘मा य रूसेज्ज'त्ति मा वा रोष ग्रहीष्यस्यनादरजनितं, एतच्चासौ परीक्षार्थ करोति, किमयं लोको दानशीलो ? न वेति” । तथा तत्रैव "अंतंत भोख्खामि त्ति, बेसए मुंजए य तहचेव । एस ससारणिविठो, ससारओ उहिओ साहू ।५७१॥ व्याख्या-इदानीं ससारः कदाचिद्भोजनार्थमुपविशन् भवति कदाचिदुपविष्टः कदाचिदुत्थितः, एतत्मदर्शनायाह-'अंत' अन्त्य-प्रत्यवरं बल्लचणकादि, तदप्यन्त्य-पर्युषितं चणकादि अन्त्यमप्यन्त्यं अन्त्यान्त्यं भक्षयि
20
Page #63
--------------------------------------------------------------------------
________________
प्यामीत्येवं विधेन परिणामेनोपविष्टो मण्डल्यां भुङ्क्ते यस्तथैव एष साधुः शुभपरिणामत्वात्ससार उपविष्टः ससारश्वोत्थितः, तस्य शुभपरिणामस्याप्रतिपतितत्वात् । एवमेव य भंगति, जोएयव्वं तु सारनाणाई । तेण सहिओ ससारो, समुद्दवणिएण दिलुतो ।५७२। व्याख्या-एवमेव भङ्गत्रितयं योजनीय, तत्र प्रथमो भङ्गः ससारो निविठ्ठो ससारो उठिओ १, ससारो निविट्ठो असारो उहिओ बितिओ
भंगो २, असारो निविठ्ठो ससारो उडिओ तइओ ३, असारो निविठ्ठो असारो उढिओ एस चउत्थो ४, सारश्चात्र ज्ञानादिः, आदिग्रहजणाद्दर्शनं चारित्रं चेति, तेन ज्ञानादिना सहितो यः साधुः स ससारो भण्यते” इत्यादि (मुद्रितौघनिर्युक्तौ १८८ पत्रे)।४।४।।
२८-तथा पर्युषितपूपिकानां निषेधस्तपागच्छनायकश्रीरत्नशेखरसूरिकृतायां 'विधिकौमुदी'नाम्न्यां श्राद्धविधिप्रकरणवृत्तौ न कृतः किन्तु पर्युषितद्विदलपूपिकानिषेधः, तत्पाठस्त्वयं (मुद्रितायां ४१ पत्रे) “पर्युषितद्विदलपूपिकादिकेवलजलराद्धकूरादिः, तथा अन्यदपि सर्वत्र कुथितान्नं पुष्पितौदनपक्कान्नादि चाभक्ष्यत्वेन वर्जनीयं” तनिषेधश्चास्माभिरपि क्रियते, को नाम पर्युषितद्विदलपूपिका स्वीकारयति ?, एवं सर्वत्र सूत्रानुसारेण पर्युषितद्विदलग्रहणे साक्षात्स्फुरति सति यदस्मान् पर्युषितद्विदलग्रहणेन दृषयसि आत्मानं च पर्युषितपूपिकाया अग्रहणेन दूषितमपि न लक्षयसि, अहो !! ते शुभदिनवैपरीत्यं रामोपस्थितौ दशाननवज्जज्ञे, यद्विद्यमानामपि शास्त्रपद्धति साक्षात्सुरसुन्दरी मन्दोदरीमिवावगणय्याविद्यमानां वचनरचनां सती सीतामिव समीहसे ततस्त्वत्तः परः क उत्सूत्रभाषि ? इति विमृश ।४।५।।
२९-"अपि-पुनर्दोषस्य प्रतिपत्तिरङ्गीकारोऽपि, क्व ? 'सश्रमणश्रमणीविहारे'ससाधुसाध्वीविहार इत्यर्थः, एवमुपलक्षणात्सांगरिकबुबुलादीनां द्विदलत्वेनोपदेशोऽपि वस्तुवितथभणनं ज्ञेयमिति, अत्र यद्यपि प्रागुक्तात्रयोऽपि प्रकाराश्चतुर्थेऽन्तर्भवन्ति, सर्वेषामपि वितथवस्तुप्ररूपणारूपत्वात, तथापि क्रियाया आधिक्ये तावन्न कश्चिद्दोषः प्रत्युताप्रमत्ततेति कस्यचिन्मुग्धस्य व्यामोहो भवति, तद्व्युदासार्थ भेदकथनं, तथा च न्यूनाधिक
Page #64
--------------------------------------------------------------------------
________________
उत्सूत्र
खण्डनम्
क्रिययोरुत्सूत्रत्वमाश्रित्य तुल्यतेति भावः' भत्रायं खण्डनप्रकारोऽखण्डरसेक्षुदण्डखण्डचर्वणादप्यतिमधुरताऽऽधारः, पूर्व ताव(चोत्सूत्रधर्म
HS वृश्योरेव दुष्टताऽऽविष्क्रियते-'दोषस्य प्रतिपत्ति'मिति पाठं प्रतिपद्यस्व, अथ साधुसाध्वीनां सहविहारविकारमकाराः शक्रेणापि दुष्परिहारा सागरीय
दयन्ते-"जे भिख्खू आगंतागारेसु जाव परियावहेसु वा xx एगो एगिथिए सद्धि विहारं वा करेज्ज. सज्झायं वा करेज्ज. असणं वा पाणं वा खाइमं वा साइमं वा आहारेज्ज. उच्चारं वा पासवर्ण वा परिहवेति. अन्नयरं वा अणारियं निहुरं अस्समणपाओग्गं कह कहेइ कहेंत वा सातिज्जति, तं सेवमाणे आवज्जइ चाउम्मासियं परिहारहाणं अणुग्घाइयं" (इति)निशीथेऽष्टमोदेशके, "उक्तः सप्तमः इदानीमष्टमः तस्स इमो संबंधो कहितो- कहिया खलु आगारा, ते उ कहिं ? कतिविदा ? य बिन्नेया । आगंतागारादीमुं, सविगारविहारमादीया ।१। सत्तमस्स अंतसुत्ते (इ)त्थी पुरिसागारा कहिता, ते कहिं हवेज्ज ?, आगंतागारादिसु, ते आगंतागारादी इहं समति कतिविहा गामे आगारा निण्णेया ?, इह अपुव्वरूवियाणि-एगो साहू एगाए इत्थियाए सद्धिं समाणं गामाओ गामतरं विहारो अहवा गतागतं चंकमणं सज्झायं करेति असणादियं वा आहारेति उच्चारं पासवर्ण वा परिहवेति, एगो एगित्थियाए सद्धि वियारभूमि गच्छति अणारिया कामकहा णिरंतरं वा अप्पियं कहं कहेति काम निठुरकहाओ, एता चेव असमणपाडग्गा, अथवा देसभत्तकहादी जा संजमोवकारिका ण भवति सा सबा असमणपाउग्गा । आगंतागारे आरा-मागारे कुलावसथे। रिसिस्थिएगणेगे, चउक्कभयणा दुपख्खेवि ।२। एगो एगित्थिए सदि एगो अणेगित्थि(हिं)ए ? सद्धि अणेगा एगित्थिए सद्धि अणेगा अणेगिस्थिहि सदि । जा कामकहा सा उ होई, अणारिया लोइयलोउत्तरिया। निठुरभल्लीकहणं, भागवयपदोसखामणया ।३। अपि मायापि सर्दि, कहावि एगाणियस्स पडिसिद्धा। किं पुण ? अणारिगादी, तरुणित्थीणं सहगयरस ।४ा माइभगिणिमादीहिं अगम्मित्थीहिं सद्धिं एगाणियस्स
Page #65
--------------------------------------------------------------------------
________________
धम्मकहावि काउंण वति, किं पुण अण्णाहिं तरुणित्थीहिं सद्धिं ? । अण्णावि अप्पसत्यासु थीसु कहा किमुयऽणारिय असभ्भ । चंकमणपाणभोयण, उच्चारेसु तु सविसेसो ५। भयणपयाण चउण्हं, अण्णयजुत्ते य संजते संते । जे भिख्खू विहरेज्जा, अहवा वि करेज्ज सज्झायं ।६। भयणपदा चउम्भंगो पुब्बुत्तो । असणादि वाऽऽहारे, उच्चारि च आचरिज्जाहि । निठुरमसा(हु)जहुत्तं, अन्नयरकह च जो कहइ ७ सो आणा अणवत्थं, मिच्छत्तविराहणं तहा दुविहं । पावति जम्हा तेणं, एए पया विवज्जेज्जा ।८। दिहे संका भोइगादि, जम्हा एते दोसा तम्हा ण कप्पति विहाराइ काउं, कारणे पुण करेज्जा वि । बितियपदमणप्पज्झे, गेलण्णुवसम्गरोहद्धाणे । संभमभयवासासु य, खंतिखमादीण निख्खमणे ।। दारमाहा । अण्णचऽणप्पज्झो सो सव्वाणि विहारादीणि करेज्जा, इयाणिं गेलण्णे
उद्देसम्मि चउत्थे, गेलण्णे जो विही समख्खातो । सो चेव य बितीयपदे, गेलण्णे अट्ठमुद्देसे ।१०। कंठा। इयाणि उवसग्गेत्ति, तत्थिमं - उदाहरणं-कुलवंसंमि पहीणे, ससगभसगेहि होइ आहरणं । सुकुमालियपत्वज्जा, सपञ्चवाया य फासेणं ।११॥” इत्यादि निशीथR| भाष्यचूर्पोरष्टमोद्देशके, यत्र संयत्यो भवन्ति तत्र क्षेत्रेऽप्यनवस्थानं साधूनामास्तां विहारादि, तथाचोक्तं बहत्कल्पभाष्यवृत्तिषु द्वितीय
खण्डे (प्रथमोद्देशके दशमसूत्रव्याख्याने) “से गामसि वा जाव रायहाणिसि वा एगवगडाए एगदुवाराए एगनिख्खमणपसाए नो KE कप्पइ निग्गंयाण य निग्गंथीण य एकतओ वत्थए, अथास्य सूत्रस्य का सम्बन्ध ? इत्याह-गामनगराइएK तेसु अ खेत्तेसु कत्य वसियत्वं ?, न
जत्थ न वसंति समणीमभ्भासे निम्गमपहे वा, ग्रामनगरादिषु तेषु पूर्वसूत्रोक्तेषु क्षेत्रेषु कुत्र वस्तव्यमिति चिन्तायामनेन सूत्रेण प्रतिपाद्यते-'यत्राभ्यासे' प्रतिश्रयासन्ने 'निर्गमपथे वा' निर्गमद्वारे श्रमण्यो न वसन्ति तत्र वस्तव्यमिति, xx जहा तस्स रायपुत्तस्स वेज्जेहि Fi| अंबगा अपस्थिति काउं पडिसिद्धा, तहा भगवयावि साहूणं अब्बभसेवा इह परत्थ य अपस्थित्ति का पडिसिद्धा, तप्पडिहारिणो
Page #66
--------------------------------------------------------------------------
________________
धर्म
सागरीय
वाओ अ इत्थीपमुपंडगसंसत्ताए वसहीए संजइखेत्ते य ण ठायचं.” एतावता साधुभिः साध्वीभिः सार्द्धं न विहर्त्तव्यं, ये च साध्वीभिः सार्द्ध विहारं न प्रतिषेधयन्ति प्रत्युत यैः कैश्चिदपि समं विहारं कारयन्ति ते किल सिद्धान्तोत्तीर्ण वदन्ति, यत्र क्षेत्रान्तरं नयन्ति साधवः साध्वीस्तत्राप्यमी नयन्ति, न परे, यदुक्तं - "पञ्चानामाचार्योपाध्यायप्रवर्त्तकस्थविरगणावच्छेदकानामेकतरः संयतीर्नयति, ताथ स्त्रीसार्थेन समं संविज्ञेन परिणतवयसा नेतव्याः” बृहत्कल्पभाष्ये चतुर्थीदेशके गणधरस्यैव साध्वीनां क्षेत्रान्तरनयनेऽधिकारस्तत्प्रकारश्च निशीथभाष्यचूर्ण्योरष्टमोदेशके प्रोक्तः - "जया खेताओ खेत्तं संजतीतो संचारिज्जति तदा णिभ्भए निराबाहे साधू पुरओ ठित्ता. ताओ य मग्गतो पट्टिया आगच्छंति, भयाइकारणे पुण साधूणं पुरतो मग्गतो पख्खापख्खियं वा समंतओ वा ठिया गच्छेति, णिप्पच्च० गाहा, संजतीणं संबंधिणो जे संजता तेहिं सहितो गणधरो अप्पवितिओ अप्पतितिओ वा णिपच्चवाए णेति, सपच्चवाए सत्थेण सद्धिं णेति, जो वा संजतो सहस्सजोधाती सत्थे वा कयकरणो तेण सहितो णेति । उभयद्वा० गाहा, एगे आयरिया भणति - पुरतोवि ठिया सजतीतो गच्छंतु, किं कारणं ?, आह - काइयसण्णाणिवेहसंजयं मा वइणीए लहिति सोववइणिं, तम्हा पुरतो गच्छंतु, तं ण जुज्जति, कम्हा ?, तासिं अविणतो भण्णति लोगविरुद्धं च तम्हा उभयं जयणाए करेज्जा, का जयणा १, जत्थ एगो काइयसण्णं वोरिति तत्थ सव्वे विचिति, ततो (संजइओ) वि चिते दहुं मग्गतो चैव चिट्ठति, ताओ वि पितो सरीरचितं करेंति, एवं दोसा ण भवंति " x x " साध्वीनां क्षेत्रान्तरनेता गणधर बेगिष्यते - पियधम्मे दढम्मे, संविग्गोऽवज्जओयतेयस्सी । संगहुवग्गहकुसले, सुत्तत्थविक गणाहिवई |१| (व्याख्या-) 'प्रिय' इष्टो 'धर्मः श्रुतचारित्ररूपो यस्य स प्रियधर्मा, यस्तु तस्मिन्नेव धर्मे 'दृढो' द्रव्यक्षेत्राद्यापदुदयेऽपि निश्चलः सहधर्मा, राजदन्तादिवत् दृढशब्दस्य पूर्वनिपातः, संविग्नो द्विधा - द्रव्यतो भावतच, तत्र द्रव्यतो मृगः, सदैव त्रस्तमानसत्वात्, भावतो
उत्सूत्रखण्डनम्
॥ ३२ ॥
Page #67
--------------------------------------------------------------------------
________________
यः संसारभयोद्विग्नः पूर्वरात्रापररात्रकाले सम्प्रेक्षते - किं मया कृतं ? कि वा शक्यमपि तपःकर्मादिकमहं न करोमि? इत्यादि, 'वज्जि' चि अकारमश्लेषादवद्यं पापं, सूचनात्सूत्रमिति कृत्वा तद्भीरुरवग्रभीरुः, ओजस्तेजश्वोभयमपि वक्ष्यमाणलक्षणं, तद्विद्यते यस्य स ओजस्वी तेजस्वी चेति, 'संग्रह' द्रव्यतो वस्त्रादिभिर्भावितः सूत्रार्थाभ्यां 'उपगृहो' द्रव्यत औषधादिभिर्भावतो ज्ञानादिभिरेतयोः संयतीविषययोः सङ्ग्रहोपग्रहयोः कुशलः, तथा 'सूत्रार्थविद्' गीतार्थः एवंविधो गणाधिपतिरायिकाणां गणधरः स्थापनीयः । अथौजस्त्रीति व्याचष्टे - आरोहपरीणाहो, चियमंसो इंदिया य पडिपुण्णो । अह ओओ तेओ पुण, होइ अणीतपणा देहे |२| ( व्याख्या - ) 'आरोहो' नाम शरीरेण नातिदैर्घ्यं नातिस्वता, 'परिणाहो' नातिस्थौल्यं नातिदुर्बलता, अथवा 'आरोह:' शरीरोच्छ्रयः 'परिणाहो' बाह्वोर्विष्कम्भ एतौ द्वावपि तुल्यौ. न हीनाधिकप्रमाणौ, 'चियम्सो'ति भावप्रधान निर्देशस्य चितमांसत्वं नाम वपुषि पांशुलिका न विलोक्यन्ते, तथा इन्द्रियाणि च प्रतिपूर्णानि न चक्षुश्रोत्रावयवविकलतेति भावः, अथैतदारोहादिकमोज उच्यते तद्यस्यास्ति स ओजस्वी, तेजः पुनर्देहे - शरीरे 'अनपुत्रपता' अलज्जनीयता दीप्तिमत्वेनापरिभूतत्वं तद्विद्यते यस्य स तेजस्वी, गतं गणधरप्ररूपणा द्वारं । अथ संयती गच्छस्यानयन मिति द्वारमाह-पडिलेहिर्यं च खित्तं, संजईवग्गस्स आणणा होइ । निक्कारणम्मि मग्गतो, कारणे समगं व पुरतो वा । ३ । ( व्याख्या - ) एवं च वसतिविचारभूम्यादिविधिना प्रत्युपेक्षितं च संगतीप्रायोग्यं क्षेत्रं, ततः संयतीवर्गस्यानयनं तत्र क्षेत्रे भवति, कथं ? इत्याह- 'निष्कारणे' निर्भये निराबाधे वा सति साधवः पुरतः स्थिताः संयत्यस्तु 'मार्गतः' पृष्टतः स्थिता गच्छन्ति, कारणे तु 'समकं वा' साधूनां पार्श्वतः 'पुरतो वा' साधूनामग्रतः स्थिताः संयत्यो गच्छन्ति । निष्पच्चवाय संबंधि, भाविए गणहरऽप्पविइतइयो । नेइ भए पुण सत्थेण, सद्धिं कयकरणसहितो वा |४| (व्याख्या -) निष्प्रत्यपाये संयतीनां ये 'सम्बन्धिनः' स्वज्ञातीयाः 'भाविता'श्च सम्यकूपरिणत जिनवचना निर्विकाराः
Page #68
--------------------------------------------------------------------------
________________
धर्म
उत्सूत्र खण्डनम्
सागरीय
संयतास्तैः सहितः गणधरः आत्मद्वितीय आत्मतृतीयो वा संयतीविवक्षितक्षेत्र नयति, अथ स्तेनादिभयं वर्तते ततः सार्थेन सार्दै । नयति, यो वा संयतः 'कृतकरणः' इषुशास्त्रे कृताभ्यासरतेन सहितः संयतीस्तत्र नयति, स च गणधरः स्वयं पुरतः स्थितो गच्छति संयत्यरतु मार्गतः स्थिता, अत्रैवं मतान्तरमुपन्यस्य दूषयमाह" इत्यादि, तथा यतिजीत(कल्प)बृहद्वृत्तौ "आचार्यः संयतीवर्तापकः प्रथमभङ्गवर्त्यनुज्ञातो, न शेषभङ्गत्रयवर्ती, ते चामी भङ्गाः-सहिष्णुरपि भीतपरिषदपि १, सहिष्णुन भीतपरिषत् २, असहिष्णुः परं
भीतपरिषत् ३, असहिष्णुरभीतपरिषञ्च ४, तत्रेन्द्रियनिग्रहसमर्थः संयतीप्रायोग्य क्षेत्रवस्त्रपात्रादीनामुत्पादनायां प्रभविष्णुः सहिष्णुरुच्यते, । यस्य तु सर्वोऽपि साधुसाध्वीवर्गों भयान कामप्यक्रियां करोति स भीतपरिषत् , तत्र प्रथमभङ्गे वर्तमानः संयतीपरिवर्त्तने समुचितः,
शेषेषु त्रिषु भङ्गेषु वर्तमानो मानुज्ञातः, यदि परिवर्तयति तदा चहरुकाः, यतो द्वितीयभङ्गे आत्मना सहिष्णुः परमभीतपरिषत्तया स्वच्छन्दप्रचाराः सत्यो यत्किमपि ताः करिष्यन्ति तत्समयमेव पामोति, तृतीयभङ्गे तु स्वयमसहिष्णुतया तासामङ्गप्रत्यङ्गादीनि दृष्ट्वा यदाचरति तनिष्पन्न (दोषमवाप्नोति), चतुर्थभने द्वितीयतृतीयभङ्गदोषानवामोति, प्रथगभगवर्तिनश्वाचार्यस्य यथावत्संयतीपरिवर्त्तने अतिमहती कर्मनिर्जरेति" तथाऽऽचार्योपाध्यायानां तन्नयनसंवादक श्रीआचाराङ्गसूत्र, तथाहि-"से भिरखु वा भिरखुणी वा आयरियउवज्झा
एहिं सद्धिं दूइज्जमाणे नो आयरियउवज्झायरस हत्थेणं हत्थं, जाव अणासायमाणे आयरिय उवज्झाएहि सद्धि जाव दूइज्जेज्ज का" a इत्यादि (३८३ पत्रे), तथा श्रीनिशीथेऽपि (अष्टमोद्देशके ४६ पत्रे) साध्वीभिः समं साधूनां विहारः प्रतिषिद्धस्तथाहि-"जे भिख्खु
सगणच्चियाए परगणच्चियाए निग्गंथीए समं गामाणुगाम दुइज्जमाणे पुरओ गच्छमाणे पिठओ रीयमाणे ओहयमणसंकप्पे चिंतासोकसागरं संपविढे करयलपल्हत्थमुहे अट्टझाणोवगए विहार करेइ जाव करेंतं वा सातिजति, जाव तं सेवमाणे आरज्जति साउम्मासियं
Page #69
--------------------------------------------------------------------------
________________
परिहारहाणं अणुग्याइय" तथा लोकविरुद्धश्चायं सहविहारः, ये केऽपि पश्यन्ति तेऽपि निन्दन्त्यही ब्रह्मचर्यधारिणोऽमी !!, योगीयोगिनीवद्ये वनिताभिविरहिता दिनमपि स्थातुं न शक्नुवन्तीति, अपरञ्च तेषामपि मध्ये केचिद्भुक्तभोगाः केचिदभुक्तभोगाः केचिधुवानस्त- | तस्तेषां ताः दृष्ट्वा कथं चतोवृत्तौ कलाकेलिकेलयो जलधिजलवेला इव प्रसरन्त्यो वार्यन्ते ?, न च सर्वेऽपि श्रीस्थूलभद्रस्वामिसधर्माणः सन्ति, तत्समयेऽपि तत्समतां न केऽपि लेभिरे, ततः सम्पति तथाविधाः कथं भवेयुः ?, ततस्तासां सङ्गतिरेवासङ्गतीतोरिवाखूनां, येषां पुनः पवित्रचारित्रपालनापेक्षा नास्ति ते सहविहारविचारं विदधतां, एवं विहरद्भिस्तैरुभयपक्षविनाशोऽपि नापेक्षितोऽन्यथा त्वेकपक्ष एव दोषपोषो भवत्यन्यत्र तु पक्षेऽक्षतशीलखमिति लाभोऽपि गवेष्यस्तेन, एवं विचाय्यवास्मद्गुरुभिः साधुसाध्वीसहविहारः प्रत्यषेधीति, न चापगुणाभाव एव, किन्तु गुणा अपि, एतावता सहविहारे मैथुनप्रतिसेवावनिषेध एव श्रेयानात्रापवादः, क्षेत्रान्तरनयनं तु पूर्वोक्तानामाचार्यादीनामन्यतरस्यैव, न सामान्यसाधूनामिति, तदेवं सिद्धान्तपक्षमभ्युपगच्छन्नपि तं वचनैरेव निराकुर्वन्नूनं कुलीनताऽभिमानिनो में मानवस्य स्वजननीमाजन्मतोऽप्यसतीमाचक्षाणस्य वृत्तमनुकुरुषे, तस्मात् रहस्यवस्थाय रहस्यमिदमक्षिणि निमील्य बुद्धिशमुन्मील्य मध्यस्थवृत्या युक्त्यनुसारकप्रवृत्या विमृश्यमवश्यं ।।६।
३०-तथा “ सांगरिकबुबुलादीनां द्विदलत्वेनोपदेशोऽपि दस्तुवितथभणनं" इदमपि प्रमादाच्वयाऽलेखि, पूर्व 'सांगरिके'त्यपशब्दः, "फले तस्यास्तु सङ्गर"मिति 'निघण्टुशेषे' प्रोक्तखात् सर्वत्र तथा संवादाच्च, अथ सङ्गरकादीनां द्विदलत्वं दर्शयामस्तथाहि 'चैत्यवन्दनकुलके' "संगरहलिमुग्गमुहुछ, मासकंडुयपमुख्खबियलाई । सहगोरसेण न जिमे, एयं रायत्तियं न करे ।१८। जम्मि य पीलिज्जी, मणयपि न नेह निग्गमो हुन्जा । दुमि य दलाइ दीसंति, मित्थगाईण जह लोए।१९।” तथा “दहिए विगइगयाई, घोलवडा घोलसिहरणि करंबो।
Page #70
--------------------------------------------------------------------------
________________
धर्म
सागरीय
लवणकणदहियमहिय, संगरगायम्मि अप्पडिए | १|" इति 'प्रवचनसारोद्धार' गाथाद्वितीयार्द्धं व्याख्यानयद्भिः श्रीआनन्दसूरिभिः स्ववृत्तावुक्तं, “लवणकणै- जरकलवणलेशैर्युक्तं दधि हस्तेन मथितं वस्त्रेण गालितं तदपि रात्र्युषितं सत्कल्पते निर्विकृतिक प्रत्याख्यानवतां, कापि देशे सङ्गरकाद्यपि तत्र प्रक्षिप्यत इत्याशंक्याह - परं सङ्गरकादावपतिते सति तत्र तु द्विदलदोषसम्भवान्न कल्पत इत्यर्थः " तथा (संदेह दोलावल्यां १११ पृष्ठे ) "जह किर चवलयचणया, विदलं तह संगरा वि विदलं ति । दिणचरिया नवपयपय-रणेसु लिहिया उ फलिवग्गे | १३८| (व्याख्या लघुवृत्तौ ) यथा किल चपलकचणका धान्यविशेषा महारूक्षद्विदलवत्वाद् द्विदलं तथा 'सङ्गराण्यपि ' शमीतरुफलिका अपि द्विदलं, सङ्गरशब्दस्य पुंस्त्वं प्राकृतत्वात् इति कारणाद्दिनचर्यानवपदप्रकरणयोर्लिखिता बहुश्रुतै रुपन्यस्ताः फलिका - वर्ग, तथाहि दिनचर्यायां- 'फलिवग्गे तह संगर, वल्ला चणया य होला य' इति, नवपदप्रकरणे तु कक्कसूरिकृते न दृश्यते, परं पूज्योक्तत्वात्तद्वृत्तौ क्वापि तत्रैव वाऽन्यश्रुतधरकृते लिखिता भविष्यन्तीति स्वयं परिभाव्याः, फलिकाश्च प्रायो द्विदला एव भवन्तीति भावः । अथ सङ्गराणामेव द्विदलत्वसमर्थनार्थ लक्षण सद्भावमुद्भावयति - " न य संगरबीयाओ, तिल्लुप्पत्ती कयाइवि संभवइ । दलिए दुन्निदलाई, मुगाई व दीसंति । १३९ । ” तथा श्रीजिनपतिसूरिभिरूचे “संगर कंडुयगोयाराइ बिदल" तथा श्रीजिनदत्तसूरिभिरप्युक्तं " कंडुअसंगरियाओ, न हुँति विदलं " इत्युत्सूत्रं । ४७११७
एवं चामुंडियमय, उस्सुत्तं दंसियं मए चउहा । लहिऊणं गुरुवयणं, तुरिअं निअबोहण
|१८| “एवं प्रागुक्तप्रकारेण 'चामुण्डिकमतोत्सूत्रं' खरतरमतोत्सूत्रं 'गुरुबचनं' श्रीविजयदानसूरीश्वरवचनं 'लब्ध्वा' अवाप्य 'मया' धर्मसागरेण दर्शितं किमर्थं ? ' त्वरितं शीघ्रं 'निजबोधनार्थ' आत्मज्ञानार्थमिति" अत्र त्वरितं यदुत्सूत्रवचनं दर्शितं तदेव तवाविमर्शकारित्वं
उत्सूत्रखण्डनम्
॥ ३४ ॥
Page #71
--------------------------------------------------------------------------
________________
द्योतयति, यो ह्यसमीक्षितकारी स एव त्वरितं ब्रूते, तदुपदेशस्वीकाराच्च स्वगुरुरपि त्वया पामनेनोष्ट्रेणेव दूषितः, तेनापि न साधु चक्रे यद्भवानेवंविधं प्रलपन् न न्यवारीति, अन्यच्च 'चामुंडियमये' त्यत्र " यमुना चामुण्डा कामुकाऽतिमुक्तके मोऽनुनासिकश्चे” ति प्राकृतसूत्रेण मस्य लुग्भवति, लुकि च सति मस्य स्थानेऽनुनासिको भवति, तेन 'चाउंडियमये 'ति भवति, एवं 'चामुंडाइ' इति प्रागुक्तastri गाथायामप्ययमेवाऽपशब्दो बोधव्यः, तदेव मसश्वदुदितोत्सूत्रपदेषु कियन्तो दोषा आविर्भाव्यन्ते ?, दधिमापभोजने कियन्तः कृष्णा विविच्यन्ते ?, परमियत्याप्युत्तरवचन रचनया प्रतिहतो बहुमुग्धजनध्याऽऽन्ध्यमुत्पादयन्नच्छ्ङ्खलप्रवृत्तिको निखिलखलशेखरो भवान् पूर्ववन्मा भवत्विति व्यवसितमथोपरम्यते एतदीयवाक्यविस्तरात् । १८ ।
प्रशस्तिः- विक्रमतः शररसरस- शशि (१६६५) वर्षे लब्धसम्पदुत्कर्षे । विजयिनि याममहीभुजि, नीतिपथानीतपुष्टदुष्टजने |१| प्रवरे श्रीनवनगरे, श्रीजिनकुशलमभावलक्ष्मीधरे । श्रीमत्खरतरगच्छे, विष्णुपदी 'सलिलवत्स्वच्छे |२| श्रीमत्साहिनरेन्द्र चन्द्ररचितश्रीपादपद्माणा-सम्भारे विजयिन्युदारचरिते मुग्धैर्विदग्धैर्नरैः । स्वाख्याते च युगप्रधानपदवीं विभ्रत्युदारैर्गुणैः श्रीमच्छ्रीजिनचन्द्रसूरितर्युद्यत्प्रतापोध्धुरे । ३। श्रीजिनसिंह गुरूणा - मादेशमवाप्य काप्यनिन्द्यफला । उत्सूत्रकालकूटे, धर्माद्य र सरस्वदुद्भूते |४| आगमविषापहारि, प्रवरमहामन्त्रसंस्मृतेः प्रसभं । निर्विर्यता वितेने, यथा न मोहस्ततो भवति |५| श्रीजयसोमगुरूणां, कल्पतरूणां जयोरुफलदानात् । चारुविचारप्रसव-प्रसवाच्च विचार्य कल शिष्यैः | ६ | वाचकवरगुणविनयै- विंशोध्यमऽथ मथितसंशयैरेतत् । खण्डनमथवा तेषा - मेषा विज्ञप्तिरिह मौढ्यात् ॥ ७॥ केन मन्दाकिनीमन्दं, पावनायोपदिश्यते । अन्धकारच्छिदे भानुः केन वा प्रार्थ्यतेऽन्वहम् | ८ | स्वत एव
१ " गङ्गा विष्णुपदी"त्यमरः २ सागरोदूभूते, अन्यस्यापि कालकूटस्य सागरोत्पन्नत्वादितेि छायार्थः । ३" मोहो मूर्च्छा विपर्यया। नित्यनेकार्थः ।
Page #72
--------------------------------------------------------------------------
________________
उत्सूत्र खण्डनम्
तयोवृत्ति-रुपकारधिया यथा । तथैव शोधने तेषां, प्रवृत्तिन नियोगजा ।। कदाग्रहगृहीतानां, वितथोक्तौ गिरां गतिः, । अवारिता
महादोष-पोषायाप्पित्तवद्भवेत् ।१०। नाना शास्त्राणि सुगुरो, ज्ञाननेत्रप्रदायिनः । वीक्ष्यास्माभिः समारब्धा, हेलया युक्तिकेलयः ॥११॥ सागरीय
श्रीजिनदत्तगुरूणां, श्रीमज्जिनकुशल सरिराजानां । प्रसरत्प्रतापवशतो-ऽभवत्तदर्य सम्पदुत्कर्षः ॥१२॥
इति तपाधर्मसागरोपाध्यायविहितोत्सूत्रोद्घट्टनकुलकखण्डनं विरचयाश्चक्रे श्रीमज्जिनसिंहमूरिवरोपदेशाच्छीजयसोममहोपाध्यायशिष्यवाचनाचार्य-श्रीगुणविनयैः श्रीनव्यनगरे श्रीरस्तु कल्याणमस्तु । श्री श्री छ संवत् १६६५ वर्षे । श्रीजिनसिंहसरिवरेभ्यः श्रीजयसोममहोपाध्यायशिष्यवाचकश्रीगुणविनयैर्वाचनायोपदीचक्रे, वाच्यमाना शिष्यपशिष्यपरम्परया चिरं नन्दतादानन्ददायिनीयं प्रतिः। ग्रंथाग्रं ।१२५०।
ननु दशदिनादिमानमपि(मृतक)कुत्रापि प्रोक्तमस्ति ?, उच्यते-श्रीव्यवहारभाष्यवृत्तौ (पीठिकायां मुद्रितायां दशमपत्रे) श्रीमलयगिरिभिर्दशदिनमानमुक्तमस्ति "जातसूतकं नाम जन्मानन्तरं दशाहानि यावत् , मृतकसूतकं नाम मृतानन्तरं दशदिवसान् यावत्” १॥ पुनरपि व्यवहारभाष्यवृत्तौ प्रथमोद्देशके (मुद्रिते दशमपत्रे) तथाहि-"लौकिकं विधा-इत्वरं १ यावत्कथिकं च २, तोखरं यत्सूतकं मृतकादि(तद्) दशदिवसान् यावद्वय॑ते इति, यावत्कथिकं च बरुड-छिपक-चर्मकार-डंबादि, एते हि यावज्जीवं शिष्टः सम्भोगादिना वज्यन्ते इति" २।
पुननिशीथचूणौँ परिहारनिक्षेपाधिकारे-"लोइओ दुविहो-इत्तरिओ आवकहिओ अ, इत्तरिओ सूयगादिसु दसा(इ)दिवसपरिवजणं, BS आवकहिओ जहा-नट्ट-बरुड-छिपग-चम्मार-डुंबा य, लोउत्तिरोवि इ)त्तरिओ सेज्जादाणअभिगमसड्ढादि, आवकहिओ राइपिंडो इति” । तथा लौकिकमुत कमप्येवं तथाहि-"सूतकं वृद्धिहानिभ्यां, दिनानि त्रीणी द्वादश । प्रसूतिस्थाने मासैकं, वासराः पंचगोत्रिणां ।। इत्यादि।
१न प्रेरणजा। २ अपित्त-वन्हिरपि 'अबारित' जललक्ष्मीरहित दाहदोषाच भवेदिति ।
4॥३५॥
Page #73
--------------------------------------------------------------------------
________________
। मदनपक गधरं हरिणाझिलं, ..
पार्वजिनपत्रितं, नमतः ।
| भविकभावुकसङ्गमकारकं, सकलशास्त्रलताजलदायकम् । जलदवर्णधरं हरिणाङ्कितं, नमत पार्श्वजिनं तिमिरीस्थितम् ॥१॥ प्रबलमोहतमस्तपनामभ, सुमतिचित्रशिखण्डिज सन्निभम् । मदनपङ्ककदं सुगुणान्वितं, नमत। विदलिताशुभकर्ममतङ्गजं, पणमितेश्वरमस्तपतङ्गजम् । नवकनिर्जरपङ्कजपत्रितं, नमत० अधरकान्तिविनिर्जितविद्रुमं३, शमधरं शिवमार्गवरद्रमम् । इरिवराशनसंस्थित मऽचितं, || नमत०४। श्रीमत्पार्थ जिनेन्द्रमिन्दुसदृशाऽऽस्य तापपापापह, ऐक्ष्वाकान्वयनिर्मलाम्बुधिनिशानाथं नमस्याम्यहम् । देवेन्द्राऽमरमौलिमौलिशिखरश्रेणिप्रकाशिक्रम, कल्याणं 'जयसोम'सेवकमुनेः श्रीपार्श्वकल्पद्रुमम ।। इति श्रीतिमिरीग्रामस्थपार्श्वनाथस्तवनम् ।
देववंदन देवेंद्र कयु, श्रीवीर विप्रकुले जाण । गर्भ पुरुषोत्तम शक्रस्तवे, न गर्भ नीच अकल्याण ।। आषाढि मुदि छठे गर्भाधाने, सरि हरिभद्रे कल्याण । अभयदेवसूरि श्रेयः कयुं, न विप्रकुले अकल्याण ।२। न आवे आव्या गोत्र कर्मथी, श्री वीर ब्राह्मणी कूख । अवतरिया क्षत्रिकुंडे प्रभु, त्रिशला राणीनी कूख ॥३॥ ते आसोज वदि तेरसे, मान्यु त्रिशलाए कल्याण । फल वीरे विप्र नीच कुलथी, ते किम कहूं अकल्याण ?।४। इंद्रे भद्रबाहुए कहयु ए, श्रेय कल्याण फल जे। निंद्य अकल्याणकभूत किम ?, अहो जिनचंद्र वीर ते।।
श्रीवीरस्तवन-नारे वीर ! नहीं मानु रे, नहीं मानुं नहीं मानु रे। नहीं मानु तारु अकल्याण, प्रभु गर्भकल्याण प्रमाण ।। नारे वीर ! नहीं मानु रे, किम मार्नु किम मार्नु रे ? । प्रभु ! अकल्याणकभूत, जे गर्भापहार तात !, नारे वीर ! ।। आषाढि सुदी छठी दिने रे, आव्या देवानंदा कूख रे । ते दिन गर्भाधाने कल्याण श्रेय, ए पंचाशक साख, नारे वीर ! ॥३॥ आसोज वदी तेरस दिने रे, गर्भधारण त्रिशला कूख रे !। इंद्रे श्रेय कल्याण माताए, मान्युं कल्पसूत्र मूल साख, नारे वीर ! ॥४॥ जन्म दीक्षा केवल मोक्ष ययुं रे, कल्याण श्रेय छ ए जाण रे । अकल्याण गंध सूत्रे नहीं रे, जिनचंद्र वीर वखाण, नारे वीर !०५॥
१सूर्य । २ बृहस्पति । ३ प्रवालकं । ४ हरिवराशन:-सिंहासनस्तत्र स्थित।
Page #74
--------------------------------------------------------------------------
________________ & स्तोत्रादि धर्मसाग थुइ-कल्याण ते श्रेय रूपे मानिया ए, माता वे कूखे महावीर तो, सर्व जिन जननी कूखे ए. आवq कल्याण तिम धार तो // रीय उत्सूत्र है | भांखी जिन पडिमा पूजा ए, ऋतुवंती न पूजे देव तो। जिन पूजती ऋतुवंती थाय ए, पूजे न ते प्रभाविक देव तो // 2 // खण्डनं स्तवन-चोमासु सिद्धाचल करिये रे, मंदिर तलाटीये नित जइये रे / हारे जिन दर्शनना द्वेषो न थइये, जातीडा ! जिन दर्शन सुखकंदो रे / हारे ए तो टाले भवनो फंदो, जातीडा ! जिन दर्शन मत निंदो रे / 1 // अमे जयणाथी इहां जासु रे, प्रभु आणा ते दिलमाहे धरजु रे / हारे तेथी आराधक अमे तरसुं, जातीडा ! चोमा सिद्धाचल करिये रे, मजा०जि०।२। अमे जिन दर्शनना रंगी रे, ढुंढकना नहिं अमे संगी रे / हारे किम थइये जिन दर्शनना भंगी ?, जातीडा ! चो०म० / वर्षाले गिरि मुनि जावे रे, कोश अढी श्रीपौर फरमाचे रे / हारे कल्पसूत्र विरुद्ध किम कहाघे ?, जातीडा ! चो०म०।४। सिद्धगिरि जिनदर्शन सारु रे, ए तो लागे मुझ मन प्यारं रे। होर जिन दर्शने जिनचंद्र तारु, जातीडा ! चो०म० // 5 // (इ) श्रीसिदाचले, आदि जिन आव्या, पूर्व नवाणु वार जी। अजित शांति, चोमासु कीg, गणधर मुनि परिवार जी // दर्शन पूजन, भबिजन कीy, देशना अमृत पीधुं जी। चोमासे तलाटी देरे, जिन दर्शन पूजन, नर स्त्री विमल मिशी ... // 1 // श्रीवाचनाचार्यश्रीमद्गुणविनयगणिविरचितं धर्मसागरीय-उत्सूत्रखण्डनं समाप्तम्