________________
धर्म
सागरीय
उत्सूत्र खण्डनम्
तः कार्यमाणं चोपासकैरुपलभ्यते, तथाहि-"श्रावकश्राविकाणां तु एकस्मिन्नपधाने अव्यूढेऽपि गुज्ञिया अनुशानन्दी विधीयमाना दृश्यते, परमेतैरहोरात्रपौपदिनानि पश्चादपि शीघ्रं सविशेषं पूरणीयानी "ति श्रीमञ्चन्द्रगच्छीयश्रीमदजितदेवमूरिनिर्मितयोगविधिप्रकरणे, तथा “पौषधग्रहणपुरस्सरमुपधानतपो विधेयमित्युपधानविधिरुच्यते” इति श्रीअभयदेवमूरिशिष्यपरमानन्दकृतसामाचारीग्रन्थे, तथा “पौषधक्रिया तु यद्यपि महानिशीथे साक्षानोक्ता, तथापि यथा साधोर्योगेष्वतिशायिक्रियावत्वं सर्वप्रतीतं तथा श्राद्धानामपि उपधानेषु विलोक्यते” इत्याचारपदीपे रत्नशेखरसूरिकृते (१९ पत्रे), अन्यच्च पौषधे उपवासकरणमेव न्याय्य, तथा चोक्तं समवायाङ्गवृत्तौ (१९ पत्रे) श्रीगुरुचरणैः-"पौषधं पर्वदिनमष्टम्यादिस्तत्रोपवासोऽभक्तार्थः पौषधोपवास इति, इयं व्युत्पत्तिरेव, प्रवृत्तिस्त्वस्य शब्दस्याहारशरीर| सत्काराब्रह्मचर्यव्यापारपरिवर्जनेष्विति ध्येयं" अस्मद्विचारणयोपधानतपोविशेषमन्तरेण पौषधे भोजनं न शिष्टं, येषां पुनर्मते भोजनाभ्यनुज्ञा तेषामप्यपवादत एव, नोत्सर्गतस्तथाचोक्तं तपागच्छीयश्रीसोममुन्दरमूरिशिष्यमहोपाध्यायहेमहंसगणिकृतावश्यकबालावबोधे"तृतीयशिक्षाप्रत पौषधोवासः, स च पर्वतिथिष्वहोरात्र यावच्चतुर्विधाहार त्यागेन, तथा न शक्नोति चेत्तदा त्रिविधाहारपरित्यागेन, एवमप्यशक्तावपवादत आचाम्लादि समुच्चार्य भोजनं क्रियते” इदं पौषधव्रतं, अपवादपदं धुत्सर्गमार्गे निक्षिप्यते, तेन भवता पौषधेऽनुक्तं भोजन किमिति स्वीकार्यते ?, विधिपथपवृत्तानामस्माकं हीपात्रमदो वचः, पौषधमनुच्चार्यकासनादितपः क्रियमाणं केन वार्यते ?, अथ च भोजन तत्रोक्तं स्यादस्माभिर्वारितं भवति तदोत्सूत्रं, परमनुक्ताभ्यनुज्ञायां तवैवेदमापतितं, स्वीय एव बाणो भवन्तं प्रहरतीति न्यायः स्मारितः।१।९।६। पोसहिअसावयाणं, जिणभणियतिकालदेववंदणयं । तत्थ उभयं चइत्ता, मज्झण्हे चेव वंदणयं १०।७।। १०- पौषधिकथावकाणां 'जिनेन'तीर्थकृता भणितं त्रिकालदेववन्दनकमस्ति, तत्र प्रात: सन्यायां चेत्युभयं त्यक्त्वा, 'चेव' एवकारार्थे,