________________
कारण विनाऽपि कल्पते इति (उत्तरं)। तथा आचामाम्लमध्ये शुण्ठीमरिचादिक कल्पते, पिप्पलीलविकादिकं च न, तत्किं शास्त्राक्षः परम्परातो वेति ? (प्रश्नः) अत्र आचामाम्लमध्ये शुण्ठीमरिचादिकं कल्पते लविङ्गापिप्पलीहरीतकीपमुखं पुनर्न कल्पते तत्रैतत्कारण ज्ञायतेयल्लविङ्गेषु दुग्धभक्तं दीयमानमस्ति, हरीतकीपिप्पल्यादिकं नालिकातोऽपक्कं सत् शुष्की क्रियते, यथा युगन्धरीगोधूमादिपृथुको राद्धः सन्त्राचामाम्लमध्ये न कल्पते, युगन्धरीगोधूमादिकं तु राद्धं सत्कल्पते, इति (उत्तरं" हीरमने ही० है. मुद्रिते ७७ पृष्ठे), सम्भाव्यते अत्र 'शुण्ठीमरिचादिकं कल्पते' इत्युक्तेः पुरातनशास्त्रोक्तमनङ्गीकुर्वाणाः स्वमतानुरागान्धकारसम्भाविलुप्तविवेकशो भवत्पूर्वजाः विवेकिनामपाकर्णनीया एव भवन्ति, नहीदं शास्त्रमनुसृत्य भव_श्यः प्रणीतं, तस्मादेतदुपदेष्ट्रो रसलम्पटतैव प्रतिभातीति x १८॥
९-"पौषधिकग्लानानां-पौषधिकानां मध्ये ये ग्लाना-असमर्थाः क्षुधं सोदुमशक्का इति यावत्, तेषां भोजनप्रतिषेधनं च कृतं" एतत्स्वण्डमविधिरयं-पौषधे भोजननिषेधः केनाक्रियत ?, अस्मद्गुरुभिः श्रीजिनवल्लभमूरिभिः प्रत्युत पौषधे भोजनप्रतिपादनात , तथाहि-"जो गुण आहारपोसही देसओ सो पुण्णे पच्चख्खाणे तीरिए य खमासमणदुगेण मुहपोत्तिं पडिलेहिय खमासमणेण वैदिय भणइ 'इच्छाकारेण संदिसह पारावह' पोरिसीपुरिमÉ चउबिहारएकासणं निध्वियमायंबिलं वा कयं जा कावि वेला तीए पारावेमि, तओ सक्कत्थरण चेइए वंदिय सज्झायं सोलसं वीसं वा सिलोगे काउं जहासंभवमतिहिसंविभागं दाउं मुहहत्थपाए पडिलेहिय नमुक्कारपुन्बमरत्तदुबो झुंजइ" (पौषधविधिप्रकरणे), परमुपधानमाश्रित्येदं पौषधे भोजनमाहत, यद्यप्युपधानतपसि पौषधवत श्रीमहानिशीथे नोक्तं तथापि समस्तगच्छीवगीतार्थसम्मततया सर्वेष्वपि धर्मगच्छेषु नियतं, यथा स्वस्योपधानदिनप्रमाणतया तत्स्वस्वतपोयोगविधिप्रकरणेषु गीता निबद्ध श्यते, x यतो महानिशीथसूत्रे चूणौं च 'दोहिं दवेहि अंबिल' उक्तं, न तु ढोकलमगदालीपप्पडद्युठीलवणहिंगुमरिचादिबहुद्रव्याणि