SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ लोकोत्तरमिथ्यात्वं, तथाहि-"ततो राया वसुमित्तसुसेणामञ्चेहि सम संपहारेऊण चारुचंदकुमार लवइ-गच्छ तुम तावसासमं, तत्य जण्णस्स परिरख्खणं कुणह, ततो सो कुमारो विउलवाहणबलसमग्गो बहुजणेण समं संपत्तो। तम्मि य जण्णे वट्टमाणे चित्तसेणा | कलिंगसेणा अणंगसेणा कामपडागा य संघसरण पेच्छाओ दलयंति, दुम्मुहो य दासो कामपडागाए वारगं जाणित्ता सूईनट्ट आणवेइ, || ताओ य सईओ विसेण संजोइत्ता कामपडागाए नचणठाणे ठवेइ, तं च कामपडाया जाणिऊण उवाइयं करेइ-जइ नित्थरामि पेच्छं तो जिणवराण अठ्ठाहियं महामहिमं करिस्सामि, चउत्थभत्तेण य तं नित्थरइ पेच्छं, ता य सूईओ विससंजुत्ताओ देवयाए अवहियाओ, अह चारुचंदो कुमारो कामपडागाए नट्टम्मि परितुहो"इत्यादि "पंच अणुबयाणि पासम्मि तस्स सामिदत्तस्स सावयस्स कामपडाया अहं (च) सोऊण जायाओ सावियाओ"एतदन्त, इति श्रीवसुदेवहिण्डावष्टादशलम्भे (२९७ पृष्ठे), यदीदं लोकोत्तरमिथ्यात्वमभविष्यत्तदा सा श्राविका कथमिदं माननमकरिष्यत् , अपरं व्यवहारभाष्यवृत्तावपि (षष्ठोद्देशके २१ पत्रे) मूरिरक्षणाधिकारे-"कस्मादेवं रक्षा क्रियते इति चेत् ? कुलस्य तदायत्तत्वात् , उक्तं च-'जम्मि कुलं आयतं, तं पुरिसं आयरेण रख्खाहि' इत्यादि, कथं पुनः स रक्षितव्य ? इत्यत आह-"जह राया तोसलिओ, मणिपडिमा रख्खए पयत्तेण । तह होइ रख्खियबो, सिरिघरसरिसो उ आयरितो ।११४॥ व्याख्याPal यथा राजा तौसलिको मणिप्रतिमे च प्रयत्नेन रक्षति तथा भवत्याचार्यों रक्षितव्यो, यतः श्रीगृहसदृश एष आचार्यः, अथ के ते प्रतिमे ? इत्यत आह-पडिमुप्पत्ती वणिए, उदही उप्पातो उवायणं भीतो । रयणदुगे जिणपडिमा, करेमि जइ उत्तरेऽविग्धं ॥११॥ उप्पाउनसमउत्तर-णमविग्धं एक पडिमकरणं वा । देवयछदेण तओ, जाया तिएवि पडिमा तो।११६। व्याख्या प्रतिमयोरुत्पत्तिर्वक्तव्या, में सा चैव-एकस्य वणिजः समुद्रं प्रवहणेनावगाढस्योत्पात उपस्थितः, ततः स वणिक् भीतः सन् औपयाचितकं करोति, यथा-यदेत
SR No.600382
Book TitleDharmsagariya Utsutrakhandanam
Original Sutra AuthorN/A
AuthorGunvinay Gani, Dharmsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1933
Total Pages74
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy