SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ 17717+11+14+14******** जेण दव्वतो का न रसता. इदाणि जे मज्झिमाने चाउलाणा ते तमझिम आयलर उस गुणतो मज्झिमा, आयाममा गुणतोचि रसतो मम च उन्होदण दतो मयं रसतो जण्णं गुणतो मज्झं, मज्झिम दति काऊणं, सलगतणका दव्यतो जहणं आर्यविले रसनो उसं गुणतो मझं ते चैव आयामेण दव्वतो जहणं रसतो मझं गुणस्ोयं णिनि भणित होर अहना स्कोमा निष्णि विभासाउक्कोसउक्कोसं उक्कोसमज्झिमं उक्कोस जहणणं, कंजिया आयाम होहिं जहण्णा मक्रिमा उक्कोसा पिज्जग एवं निमु विभासिय" एवं श्रीहरिभद्रसूरिकृत श्रावक धर्मविधिकरणवृत्तावप्येतादृश एव पाठः, तथा "विशेषस्तु कलमशालिचतुर्थरसकायुत्कृष्टः क्रूरः चतुर्थरसकादिश्व मध्यमः, उष्णोदकादिव जघन्यः, गुणतश्च बह्वी निर्जरा उत्कृष्ट मध्यमा मध्यमे, अल्पा जघन्ये चेति एवञ्च स्थिते कलमशालिकरः कलमशालिकाञ्जिकेनोत्कृष्ट उत्कृष्टेन यदा भुज्यते तदा जघन्या निर्जराऽल्येत्यर्थः तथोत्कृष्टं द्रव्यं जघन्यरसेन भुज्यते मध्यमो निर्जरागुण इत्यादिभङ्गका व्याइति, अयमर्थी- द्रव्यरसयोर्द्वयोरुत्कृष्टत्वे जघन्या निर्जश, एकैकोत्कृष्टत्ये मध्यमा द्वयोजघन्यत्वे उत्कृष्टा निर्जरेति, तत्सूत्रं'आयंबिलं पच्चख्खामि अन्नत्थणा सह० लेवा० उखिख० गिह० पारिंडा० महत्तराः सव्वसमाहि० वोसिरामि विशेष उच्यते-लेपद्रव्येनालेपो लेपालेपस्तद्यथा- पूर्वे भाजने लेपकृद्द्रव्यं गृहीतं समुद्दिष्टं वा ततस्संलिखिते भाजने अन्यमानयति न भङ्ग इति उत्क्षिप्तविवेको नामाचा किमपि विकृत्यादि पतति तदोत्क्षिप्यते यदि शक्यते वक्तुं विवेचिते वा न प्रायोग्यं स्यादित्युत्क्षिप्तं भङ्ग इति, तथा गृहस्थनाम fart पकद्रव्य लेपितदवभाजनादिना ददाति तदेहिप्ते न भङ्गो, इस आलिख्यते चेतदा न कल्पते, शेषं पूर्ववत्, Xx द्वात्रिंशत्यभ्यधिका-दशवत्सरने विगतः। नमिसाधुः शिष्यः श्रीशालिमुरीणां |१| " इति नमिसाधुकृत पडावश्यकवृत्तौ 744 4 4 4 4 4 4 4 4
SR No.600382
Book TitleDharmsagariya Utsutrakhandanam
Original Sutra AuthorN/A
AuthorGunvinay Gani, Dharmsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1933
Total Pages74
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy