________________
धर्म
उत्सूत्र खण्डनम्
1 अंबिलपच्चख्खाणे, दव्वदुगहियाण गहणपरिहरणं । पोसहिअगिलाणाणं, भोअणपडिसेहणं च कयं । ६।
८-" आचामाम्लप्रत्याख्याने, गृहिण इति गम्यं, द्रव्यद्वयाधिकानामर्थाद् द्रव्याणां ग्रहणपरिहरणं " एतदप्यनल्पपलालपूलककूटकल्पसागरीय मप्रतिमोत्तरकृशानुकणमात्र साध्य, तथाहि-आचामाम्ले तावद् द्रव्यद्वयग्रहणस्यैव प्रतिपादितत्वात् , अथ तत्साधकशास्त्राणि दयन्ते,
तत्रावश्यकबृहद्वृत्तौ (८५५ पत्रे) पाठस्त्वयं-"एत्य आयंबिलं च भवति आयंबिलपाउम्गं च, तत्योदणे आयंबिलं आयंबिलपाउम्गं च, आयचिला सकूरा, जाणि कूरविहाणाणि आयंबिलपाउग्गं, तंदुलकणियाउ कुहंतो पी पिहुगा पिठ्ठपोवलिया भरोलगा मंडगादि, कुम्मासा पुव्वं पाणिएण उक्कट्टिजति पच्छा उखलीए पीसंति, ते तिविधा-सहा मज्झिमा थूला, एते आयंबिलं, आयंबिलपाउग्गाणि पुण जे तस्स तुसमीसा कणियाउ कंकडुगा य एवमादि, सत्तुया जवाणं गोधूमाण विहिआण वा, पाउग्गं पुण गोधूमभुजिया पिहुगा लाया जवभुजिया, जे य जंतएण ण तीरंति पीसितुं, तस्सेव णिद्धारो कणिकादि वा, एयाणि आयंबिलपाउग्गाणि, तं तिविपि आयंबिलं तिविधं,-उक्कोसं मझिम जहन्नं च, दबतो कलमसाली कूरो उक्कोसो जं वा जरस पत्थं रुञ्चति वा, रालगो सामागो वा जहनो, सेसा मज्झिमा, जो सो कलमसाली कूरो सो रसं पडुच्च तिविधी-उक्कोसो ३, तं चैव तिविपि आयंबिलं णिज्जरागुणं पडुच्च तिविधंउक्कोसो णिज्जरागुणो मज्झिमो जहण्णोत्ति, कलमसालीकूरो दहतो उक्कोसं दव्वं च उत्थर सिएण समुद्दिसति, रसओवि उकोसं तस्सच्चएण वि आयामेण उक्कोसं रसतो गुणतो जहष्णं थोवा णिज्जरत्ति भणितं भवति, सो चेव कलमोदणो जदा अण्णे हिं आयामेहिं तदा दवतो उकोसो रसतो मज्झिमो गुणतो वि मज्झिमो चेव, सो चेव जदा उण्होदएण तदा दवतो उक्कोसं रसतो जहणं गुणतो मज्झिमं चेव,