________________
उत्सूत्र खण्डनम्
तयोवृत्ति-रुपकारधिया यथा । तथैव शोधने तेषां, प्रवृत्तिन नियोगजा ।। कदाग्रहगृहीतानां, वितथोक्तौ गिरां गतिः, । अवारिता
महादोष-पोषायाप्पित्तवद्भवेत् ।१०। नाना शास्त्राणि सुगुरो, ज्ञाननेत्रप्रदायिनः । वीक्ष्यास्माभिः समारब्धा, हेलया युक्तिकेलयः ॥११॥ सागरीय
श्रीजिनदत्तगुरूणां, श्रीमज्जिनकुशल सरिराजानां । प्रसरत्प्रतापवशतो-ऽभवत्तदर्य सम्पदुत्कर्षः ॥१२॥
इति तपाधर्मसागरोपाध्यायविहितोत्सूत्रोद्घट्टनकुलकखण्डनं विरचयाश्चक्रे श्रीमज्जिनसिंहमूरिवरोपदेशाच्छीजयसोममहोपाध्यायशिष्यवाचनाचार्य-श्रीगुणविनयैः श्रीनव्यनगरे श्रीरस्तु कल्याणमस्तु । श्री श्री छ संवत् १६६५ वर्षे । श्रीजिनसिंहसरिवरेभ्यः श्रीजयसोममहोपाध्यायशिष्यवाचकश्रीगुणविनयैर्वाचनायोपदीचक्रे, वाच्यमाना शिष्यपशिष्यपरम्परया चिरं नन्दतादानन्ददायिनीयं प्रतिः। ग्रंथाग्रं ।१२५०।
ननु दशदिनादिमानमपि(मृतक)कुत्रापि प्रोक्तमस्ति ?, उच्यते-श्रीव्यवहारभाष्यवृत्तौ (पीठिकायां मुद्रितायां दशमपत्रे) श्रीमलयगिरिभिर्दशदिनमानमुक्तमस्ति "जातसूतकं नाम जन्मानन्तरं दशाहानि यावत् , मृतकसूतकं नाम मृतानन्तरं दशदिवसान् यावत्” १॥ पुनरपि व्यवहारभाष्यवृत्तौ प्रथमोद्देशके (मुद्रिते दशमपत्रे) तथाहि-"लौकिकं विधा-इत्वरं १ यावत्कथिकं च २, तोखरं यत्सूतकं मृतकादि(तद्) दशदिवसान् यावद्वय॑ते इति, यावत्कथिकं च बरुड-छिपक-चर्मकार-डंबादि, एते हि यावज्जीवं शिष्टः सम्भोगादिना वज्यन्ते इति" २।
पुननिशीथचूणौँ परिहारनिक्षेपाधिकारे-"लोइओ दुविहो-इत्तरिओ आवकहिओ अ, इत्तरिओ सूयगादिसु दसा(इ)दिवसपरिवजणं, BS आवकहिओ जहा-नट्ट-बरुड-छिपग-चम्मार-डुंबा य, लोउत्तिरोवि इ)त्तरिओ सेज्जादाणअभिगमसड्ढादि, आवकहिओ राइपिंडो इति” । तथा लौकिकमुत कमप्येवं तथाहि-"सूतकं वृद्धिहानिभ्यां, दिनानि त्रीणी द्वादश । प्रसूतिस्थाने मासैकं, वासराः पंचगोत्रिणां ।। इत्यादि।
१न प्रेरणजा। २ अपित्त-वन्हिरपि 'अबारित' जललक्ष्मीरहित दाहदोषाच भवेदिति ।
4॥३५॥