________________
द्योतयति, यो ह्यसमीक्षितकारी स एव त्वरितं ब्रूते, तदुपदेशस्वीकाराच्च स्वगुरुरपि त्वया पामनेनोष्ट्रेणेव दूषितः, तेनापि न साधु चक्रे यद्भवानेवंविधं प्रलपन् न न्यवारीति, अन्यच्च 'चामुंडियमये' त्यत्र " यमुना चामुण्डा कामुकाऽतिमुक्तके मोऽनुनासिकश्चे” ति प्राकृतसूत्रेण मस्य लुग्भवति, लुकि च सति मस्य स्थानेऽनुनासिको भवति, तेन 'चाउंडियमये 'ति भवति, एवं 'चामुंडाइ' इति प्रागुक्तastri गाथायामप्ययमेवाऽपशब्दो बोधव्यः, तदेव मसश्वदुदितोत्सूत्रपदेषु कियन्तो दोषा आविर्भाव्यन्ते ?, दधिमापभोजने कियन्तः कृष्णा विविच्यन्ते ?, परमियत्याप्युत्तरवचन रचनया प्रतिहतो बहुमुग्धजनध्याऽऽन्ध्यमुत्पादयन्नच्छ्ङ्खलप्रवृत्तिको निखिलखलशेखरो भवान् पूर्ववन्मा भवत्विति व्यवसितमथोपरम्यते एतदीयवाक्यविस्तरात् । १८ ।
प्रशस्तिः- विक्रमतः शररसरस- शशि (१६६५) वर्षे लब्धसम्पदुत्कर्षे । विजयिनि याममहीभुजि, नीतिपथानीतपुष्टदुष्टजने |१| प्रवरे श्रीनवनगरे, श्रीजिनकुशलमभावलक्ष्मीधरे । श्रीमत्खरतरगच्छे, विष्णुपदी 'सलिलवत्स्वच्छे |२| श्रीमत्साहिनरेन्द्र चन्द्ररचितश्रीपादपद्माणा-सम्भारे विजयिन्युदारचरिते मुग्धैर्विदग्धैर्नरैः । स्वाख्याते च युगप्रधानपदवीं विभ्रत्युदारैर्गुणैः श्रीमच्छ्रीजिनचन्द्रसूरितर्युद्यत्प्रतापोध्धुरे । ३। श्रीजिनसिंह गुरूणा - मादेशमवाप्य काप्यनिन्द्यफला । उत्सूत्रकालकूटे, धर्माद्य र सरस्वदुद्भूते |४| आगमविषापहारि, प्रवरमहामन्त्रसंस्मृतेः प्रसभं । निर्विर्यता वितेने, यथा न मोहस्ततो भवति |५| श्रीजयसोमगुरूणां, कल्पतरूणां जयोरुफलदानात् । चारुविचारप्रसव-प्रसवाच्च विचार्य कल शिष्यैः | ६ | वाचकवरगुणविनयै- विंशोध्यमऽथ मथितसंशयैरेतत् । खण्डनमथवा तेषा - मेषा विज्ञप्तिरिह मौढ्यात् ॥ ७॥ केन मन्दाकिनीमन्दं, पावनायोपदिश्यते । अन्धकारच्छिदे भानुः केन वा प्रार्थ्यतेऽन्वहम् | ८ | स्वत एव
१ " गङ्गा विष्णुपदी"त्यमरः २ सागरोदूभूते, अन्यस्यापि कालकूटस्य सागरोत्पन्नत्वादितेि छायार्थः । ३" मोहो मूर्च्छा विपर्यया। नित्यनेकार्थः ।