________________
। मदनपक गधरं हरिणाझिलं, ..
पार्वजिनपत्रितं, नमतः ।
| भविकभावुकसङ्गमकारकं, सकलशास्त्रलताजलदायकम् । जलदवर्णधरं हरिणाङ्कितं, नमत पार्श्वजिनं तिमिरीस्थितम् ॥१॥ प्रबलमोहतमस्तपनामभ, सुमतिचित्रशिखण्डिज सन्निभम् । मदनपङ्ककदं सुगुणान्वितं, नमत। विदलिताशुभकर्ममतङ्गजं, पणमितेश्वरमस्तपतङ्गजम् । नवकनिर्जरपङ्कजपत्रितं, नमत० अधरकान्तिविनिर्जितविद्रुमं३, शमधरं शिवमार्गवरद्रमम् । इरिवराशनसंस्थित मऽचितं, || नमत०४। श्रीमत्पार्थ जिनेन्द्रमिन्दुसदृशाऽऽस्य तापपापापह, ऐक्ष्वाकान्वयनिर्मलाम्बुधिनिशानाथं नमस्याम्यहम् । देवेन्द्राऽमरमौलिमौलिशिखरश्रेणिप्रकाशिक्रम, कल्याणं 'जयसोम'सेवकमुनेः श्रीपार्श्वकल्पद्रुमम ।। इति श्रीतिमिरीग्रामस्थपार्श्वनाथस्तवनम् ।
देववंदन देवेंद्र कयु, श्रीवीर विप्रकुले जाण । गर्भ पुरुषोत्तम शक्रस्तवे, न गर्भ नीच अकल्याण ।। आषाढि मुदि छठे गर्भाधाने, सरि हरिभद्रे कल्याण । अभयदेवसूरि श्रेयः कयुं, न विप्रकुले अकल्याण ।२। न आवे आव्या गोत्र कर्मथी, श्री वीर ब्राह्मणी कूख । अवतरिया क्षत्रिकुंडे प्रभु, त्रिशला राणीनी कूख ॥३॥ ते आसोज वदि तेरसे, मान्यु त्रिशलाए कल्याण । फल वीरे विप्र नीच कुलथी, ते किम कहूं अकल्याण ?।४। इंद्रे भद्रबाहुए कहयु ए, श्रेय कल्याण फल जे। निंद्य अकल्याणकभूत किम ?, अहो जिनचंद्र वीर ते।।
श्रीवीरस्तवन-नारे वीर ! नहीं मानु रे, नहीं मानुं नहीं मानु रे। नहीं मानु तारु अकल्याण, प्रभु गर्भकल्याण प्रमाण ।। नारे वीर ! नहीं मानु रे, किम मार्नु किम मार्नु रे ? । प्रभु ! अकल्याणकभूत, जे गर्भापहार तात !, नारे वीर ! ।। आषाढि सुदी छठी दिने रे, आव्या देवानंदा कूख रे । ते दिन गर्भाधाने कल्याण श्रेय, ए पंचाशक साख, नारे वीर ! ॥३॥ आसोज वदी तेरस दिने रे, गर्भधारण त्रिशला कूख रे !। इंद्रे श्रेय कल्याण माताए, मान्युं कल्पसूत्र मूल साख, नारे वीर ! ॥४॥ जन्म दीक्षा केवल मोक्ष ययुं रे, कल्याण श्रेय छ ए जाण रे । अकल्याण गंध सूत्रे नहीं रे, जिनचंद्र वीर वखाण, नारे वीर !०५॥
१सूर्य । २ बृहस्पति । ३ प्रवालकं । ४ हरिवराशन:-सिंहासनस्तत्र स्थित।